Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kiṃ kṛtaṃ brahmaṇā brahmanpreṣya vārāṇasīpurīm |
janārdanena kiṃ karma śaṃkareṇa ca yanmune || 1 ||
[Analyze grammar]

kathaṃ yajñaḥ kṛtastena kasmiṃstīrthe vadasva me |
ke sadasyā ṛtvijaśca sarvāṃstānprabravīhi me || 2 ||
[Analyze grammar]

ke devāstarpitāstena etanme kautukaṃ mahat |
pulastya uvāca |
śrīnidhānaṃ puraṃ meroḥ śikhare ratnacitritam || 3 ||
[Analyze grammar]

anekāścaryanilayaṃbahupādapasaṃkulam |
vicitradhātubhiścitraṃ svacchasphaṭikanirmalam || 4 ||
[Analyze grammar]

latāvitānaśobhāḍhyaṃ śikhiśabdavināditam |
mṛgendraravavitrasta gajayūthasamākulam || 5 ||
[Analyze grammar]

nirjharāṃbuprapātottha śīkarāsāraśītalam |
vātāhatataruvrāta prasannāpānacitritam || 6 ||
[Analyze grammar]

mṛganābhivarāmoda vāsitāśeṣakānanam |
latāgṛharatiśrānta suptavidyādharādhvagam || 7 ||
[Analyze grammar]

pragītakinnaravrāta madhuradhvanināditam |
tasminnanekavinyāsa śobhitāśeṣabhūmikam || 8 ||
[Analyze grammar]

vairājaṃ nāma bhavanaṃ brahmaṇaḥ parameṣṭhinaḥ |
tatra divyāṃganodgīta madhuradhvani nāditā || 9 ||
[Analyze grammar]

pārijātatarūtpanna maṃjarīdāmamālinī |
ratnaraśmisamūhottha bahuvarṇavicitritā || 10 ||
[Analyze grammar]

vinyastastaṃbhakoṭistu nirmalādarśaśobhitā |
apsaronṛtyavinyāsa vilāsollāsalāsitā || 11 ||
[Analyze grammar]

bahvātodyasamutpannasamūhasvananāditā |
layatālayutāneka gītavāditra śobhitā || 12 ||
[Analyze grammar]

sabhā kāṃtimatī nāma devānāṃ śarmadāyikā |
ṛṣisaṃghasamāyuktā munivṛṃdaniṣevitā || 13 ||
[Analyze grammar]

dvijātisāmaśabdena nāditā''naṃdadāyinī |
tasyāṃ niviṣṭo deveśassaṃdhyāsaktaḥ pitāmahaḥ || 14 ||
[Analyze grammar]

dhyāyati sma paraṃ devaṃ yenedaṃ nirmitaṃ jagat |
dhyāyato buddhirutpannā kathaṃ yajñaṃ karomyaham || 15 ||
[Analyze grammar]

kasminsthāne mayā yajñaḥ kāryaḥ kutra dharātale |
kāśīprayāgastuṃgā ca naimiṣaṃ śṛṃkhalaṃ tathā || 16 ||
[Analyze grammar]

kāṃcī bhadrā devikā ca kurukṣetraṃ sarasvatī |
prabhāsādīni tīrthāni pṛthivyāmiha madhyataḥ || 17 ||
[Analyze grammar]

kṣetrāṇi puṇyatīrthāni saṃti yānīha sarvaśaḥ |
madādeśācca rudreṇa kṛtānyanyāni bhūtale || 18 ||
[Analyze grammar]

yathāhaṃ sarvadeveṣu ādidevo vyavasthitaḥ |
tathā caikaṃ paraṃ tīrthamādibhūtaṃ karomyaham || 19 ||
[Analyze grammar]

ahaṃ yatra samutpannaḥ padmaṃ tadviṣṇunābhijam |
puṣkaraṃ procyate tīrthamṛṣibhirvedapāṭhakaiḥ || 20 ||
[Analyze grammar]

evaṃ ciṃtayatastasya brahmaṇastu prajāpateḥ |
matireṣā samutpannā vrajāmyeṣa dharātale || 21 ||
[Analyze grammar]

prāksthānaṃ sa samāsādya praviṣṭastadvanottamam |
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam || 22 ||
[Analyze grammar]

nānāpakṣiravākīrṇaṃ nānāmṛgagaṇākulam |
drumapuṣpabharāmodairvāsayadyatsurāsurān || 23 ||
[Analyze grammar]

buddhipūrvamiva nyastaiḥ puṣpairbhūṣitabhūtalam |
nānāgaṃdharasaiḥ pakvāpakvaiśca ṣaḍṛtūdbhavaiḥ || 24 ||
[Analyze grammar]

phalaiḥ suvarṇarūpāḍhyairghrāṇadṛṣṭimanoharaiḥ |
jīrṇaṃ patraṃ tṛṇaṃ yatra śuṣkakāṣṭhaphalāni ca || 25 ||
[Analyze grammar]

bahiḥ kṣipati jātāni mārutonugrahādiva |
nānāpuṣpasamūhānāṃ gaṃdhamādāya mārutaḥ || 26 ||
[Analyze grammar]

śītalo vāti khaṃ bhūmiṃ diśo yatrābhivāsayan |
haritasnigdha niśchidrairakīṭakavanotkaṭaiḥ || 27 ||
[Analyze grammar]

vṛkṣairanekasaṃjñairyadbhūṣitaṃ śikharānvitaiḥ |
arogairdarśanīyaiśca suvṛttaiḥ kaiścidujjvalaiḥ || 28 ||
[Analyze grammar]

kuṭuṃbamiva viprāṇāmṛtvigbhirbhāti sarvataḥ |
śobhaṃte dhātusaṃkāśairaṃkuraiḥ prāvṛtā drumāḥ || 29 ||
[Analyze grammar]

kulīnairiva niśchidraiḥ svaguṇaiḥ prāvṛtā narāḥ |
pavanāviddhaśikharaiḥ spṛśaṃtīva parasparam || 30 ||
[Analyze grammar]

ājighraṃtī vacā'nyonyaṃ puṣpaśākhāvataṃsakāḥ |
nāgavṛkṣāḥ kvacitpuṣpairdrumavānīrakesaraiḥ || 31 ||
[Analyze grammar]

nayanairiva śobhaṃte caṃcalaiḥ kṛṣṇatārakaiḥ |
puṣpasaṃpannaśikharāḥ karṇikāradrumāḥ kvacit || 32 ||
[Analyze grammar]

yugmayugmādvidhā ceha śobhanta iva daṃpatī |
supuṣpaprabhavāṭopaissiṃduvāra drupaṃktayaḥ || 33 ||
[Analyze grammar]

mūrtimatya ivābhāṃti pūjitā vanadevatāḥ |
kvacitkvacitkuṃdalatāḥ sapuṣpābharaṇojvalāḥ || 34 ||
[Analyze grammar]

dikṣu vṛkṣeṣu śobhaṃte bālacaṃdrā ivocchritāḥ |
sarjārjunāḥ kvacidbhānti vanoddeśeṣu puṣpitāḥ || 35 ||
[Analyze grammar]

dhautakauśeyavāsobhiḥ prāvṛtāḥ puruṣā iva |
atimuktakavallībhiḥ puṣpitābhistathā drumāḥ || 36 ||
[Analyze grammar]

upagūḍhā virājaṃte svanārībhiriva priyāḥ |
aparasparasaṃsaktaiḥ sālāśokāśca pallavaiḥ || 37 ||
[Analyze grammar]

hastairhastānspṛśaṃtīva suhṛdaścirasaṃgatāḥ |
phalapuṣpabharānamrāḥ panasāḥ saralārjunāḥ || 38 ||
[Analyze grammar]

anyonyamarcayaṃtīva puṣpaiścaiva phalaistathā |
mārutāvegasaṃśliṣṭaiḥ pādapāssālabāhubhiḥ || 39 ||
[Analyze grammar]

abhyāśamāgataṃ lokaṃ pratibhāvairivotthitāḥ |
puṣpāṇāmavarodhena suśobhārthaṃ niveśitāḥ || 40 ||
[Analyze grammar]

vasaṃtamahamāsādya puruṣānsparddhayaṃti hi |
puṣpaśobhābharanataiḥ śikharairvāyukaṃpitaiḥ || 41 ||
[Analyze grammar]

nṛtyaṃtīva narāḥ prītāḥ sragalaṃkṛtaśekharāḥ |
śṛṃgāgrapavanakṣiptāḥ puṣpāvaliyutā drumāḥ || 42 ||
[Analyze grammar]

savallīkāḥ pranṛtyaṃti mānavā iva sapriyāḥ |
svapuṣpanatavallībhiḥ pādapāḥ kvacidāvṛtāḥ || 43 ||
[Analyze grammar]

bhāṃti tārāgaṇaiścitraiḥ śaradīva nabhastalam |
drumāṇāmathavāgreṣu puṣpitā mālatī latāḥ || 44 ||
[Analyze grammar]

śekharāiva śobhaṃte racitā buddhipūrvakam |
haritāḥ kāṃcanacchāyāḥ phalitāḥ puṣpitā drumāḥ || 45 ||
[Analyze grammar]

sauhṛdaṃ darśayaṃtīva narāḥ sādhusamāgame |
puṣpakiṃjalkakapilā gatāḥ sarvadiśāsu ca || 46 ||
[Analyze grammar]

kadaṃbapuṣpasya jayaṃ ghoṣayaṃtīva ṣaṭpadāḥ |
kvacitpuṣpāsavakṣībāḥ saṃpataṃti tatastataḥ || 47 ||
[Analyze grammar]

puṃskokilagaṇāvṛkṣa gahaneṣviva sapriyāḥ |
śirīṣapuṣpasaṃkāśāḥ śukā mithunaśaḥ kvacit || 48 ||
[Analyze grammar]

kīrtayaṃti giraścitrāḥ pūjitā brāhmaṇā yathā |
sahacārisusaṃyuktā mayūrāścitrabarhiṇaḥ || 49 ||
[Analyze grammar]

vanāṃteṣvapi nṛtyaṃti śobhaṃta iva narttakāḥ |
kūjaṃtaḥpakṣisaṃghātā nānārutavirāviṇaḥ || 50 ||
[Analyze grammar]

kurvaṃti ramaṇīyaṃ vai ramaṇīyataraṃ vanam |
nānāmṛgagaṇākīrṇaṃ nityaṃ pramuditāṃḍajam || 51 ||
[Analyze grammar]

tadvanaṃ naṃdanasamaṃ manodṛṣṭivivarddhanam |
padmayonistu bhagavāṃstathā rūpaṃ vanottamam || 52 ||
[Analyze grammar]

dadarśādarśavaddṛṣṭyā saumyayāpā payanniva |
tā vṛkṣapaṃktayaḥ sarvā dṛṣṭvā devaṃ tathāgatam || 53 ||
[Analyze grammar]

nivedya brahmaṇe bhaktyā mumucuḥ puṣpasaṃpadaḥ |
puṣpapratigrahaṃ kṛtvā pādapānāṃ pitāmahaḥ || 54 ||
[Analyze grammar]

varaṃ vṛṇīdhvaṃ bhadraṃ vaḥ pādapānityuvāca saḥ |
evamuktā bhagavatā taravo niravagrahāḥ || 55 ||
[Analyze grammar]

ūcuḥ prāṃjalayaḥ sarve namaskṛtvā viriṃcanam |
varaṃ dadāsi ceddeva prapannajanavatsala || 56 ||
[Analyze grammar]

ihaiva bhagavannityaṃ vane saṃnihito bhava |
eṣa naḥ paramaḥ kāmaḥ pitāmaha namostu te || 57 ||
[Analyze grammar]

tvaṃ cedvasasi deveśa vanesminviśvabhāvana |
sarvātmanā prapannānāṃ vāṃchatāmuttamaṃ varam || 58 ||
[Analyze grammar]

varakoṭibhiranyābhiralaṃ no dīyatāṃ varam |
sannidhānena tīrthebhya idaṃ syātpravaraṃ mahat || 59 ||
[Analyze grammar]

brahmovāca |
uttamaṃ sarvakṣetrāṇāṃ puṇyametadbhaviṣyati |
nityaṃ puṣpaphalopetā nityasusthirayauvanāḥ || 60 ||
[Analyze grammar]

kāmagāḥ kāmarūpāśca kāmarūpaphalapradāḥ |
kāmasaṃdarśanāḥ puṃsāṃ tapaḥsiddhyujvalā nṛṇām || 61 ||
[Analyze grammar]

śriyā paramayā yuktā matprasādādbhaviṣyatha |
evaṃ sa varado brahmā anujagrāha pādapān || 62 ||
[Analyze grammar]

sthitvā varṣa sahasraṃ tu puṣkaraṃ prakṣipadbhuvi |
kṣitirnipatitā tena vyakaṃpata rasātalam || 63 ||
[Analyze grammar]

vivaśāstatyajurvelāṃ sāgarāḥ kṣubhitormayaḥ |
śakrāśani hatānīva vyāghra vyālā vṛtāni ca || 64 ||
[Analyze grammar]

śikharāṇyapyaśīryaṃta parvatānāṃ sahasraśaḥ |
devasiddhavimānāni gaṃdharvanagarāṇi ca || 65 ||
[Analyze grammar]

pracelurbabhramuḥ peturviviśuśca dharātalam |
kapotameghāḥ khātpetuḥ puṭasaṃghātadarśinaḥ || 66 ||
[Analyze grammar]

jyotirgaṇāṃśchādayaṃto babhūvustīvra bhāskarāḥ |
mahatā tasya śabdena mūkāṃdhabadhirīkṛtam || 67 ||
[Analyze grammar]

babhūva vyākulaṃ sarvaṃ trailokyaṃ sacarācaram |
surāsurāṇāṃ sarveṣāṃ śarīrāṇi manāṃsi ca || 68 ||
[Analyze grammar]

avaseduśca kimiti kimityetanna jajñire |
dhairyamālaṃbya sarve'tha brahmāṇaṃ cāpyalokayan || 69 ||
[Analyze grammar]

na ca te tamapaśyaṃta kutra brahmāgato hyabhūt |
kimarthaṃ kaṃpitā bhūmirnimittotpātadarśanam || 70 ||
[Analyze grammar]

tāvadviṣṇurgatastatra yatra devā vyavasthitāḥ |
praṇipatya idaṃ vākyamuktavaṃto divaukasaḥ || 71 ||
[Analyze grammar]

kimetadbhagavanbrūhi nimittotpātadarśanam |
trailokyaṃ kaṃpitaṃ yena saṃyuktaṃ kāladharmaṇā || 72 ||
[Analyze grammar]

jātakalpāvasānaṃ tu bhinnamaryādasāgaram |
catvāro diggajāḥ kiṃ tu babhūvuracalāścalāḥ || 73 ||
[Analyze grammar]

samāvṛtā dharā kasmātsaptasāgaravāriṇā |
utpattirnāsti śabdasya bhagavanniḥ prayojanā || 74 ||
[Analyze grammar]

yādṛśo vā smṛtaḥ śabdo na bhūto na bhaviṣyati |
trailokyamākulaṃ yena cakre raudreṇa codyatā || 75 ||
[Analyze grammar]

śubho'śubho vā śabdoreyaṃ trailokyasya divaukasām |
bhagavanyadi jānāsi kimetatkathayasva naḥ || 76 ||
[Analyze grammar]

evamukto'bravīdviṣṇuḥ parameṇānubhāvitaḥ |
mā bhaiṣṭa marutaḥ sarve śṛṇudhvaṃ cātra kāraṇam || 77 ||
[Analyze grammar]

niścayenānuvijñāya vakṣyāmyeṣa yathāvidham |
padmahasto hi bhagavānbrahmā lokapitāmahaḥ || 78 ||
[Analyze grammar]

bhūpradeśe puṇyarāśau yajñaṃ kartuṃ vyavasthitaḥ |
avarohe parvatānāṃ vane cātīvaśobhane || 79 ||
[Analyze grammar]

kamalaṃ tasya hastāttu patitaṃ dharaṇītale |
tasya śabdo mahāneṣa yena yūyaṃ prakaṃpitāḥ || 80 ||
[Analyze grammar]

tatrāsau taruvṛṃdena puṣpāmodābhinaṃditaḥ |
anugṛhyātha bhagavānvanaṃtatsamṛgāṃḍajam || 81 ||
[Analyze grammar]

jagato'nugrahārthāya vāsaṃ tatrānvarocayat |
puṣkaraṃ nāma tattīrthaṃ kṣetraṃ vṛṣabhameva ca || 82 ||
[Analyze grammar]

janitaṃ tadbhagavatā lokānāṃ hitakāriṇā |
brahmāṇaṃ tatra vai gatvā toṣayadhvaṃ mayā saha || 83 ||
[Analyze grammar]

ārādhyamāno bhagavānpradāsyati varānvarān |
ityuktvā bhagavānviṣṇuḥ saha tairdevadānavaiḥ || 84 ||
[Analyze grammar]

jagāma tadvanoddeśaṃ yatrāste sa tu kaṃjajaḥ |
prahṛṣṭāstuṣṭamanasaḥ kokilālāpalāpitāḥ || 85 ||
[Analyze grammar]

puṣpoccayojjvalaṃ śastaṃ viviśurbrahmaṇo vanam |
saṃprāptaṃ sarvadevaistu vanaṃ naṃdanasaṃmitam || 86 ||
[Analyze grammar]

padminīmṛgapuṣpāḍhyaṃ sudṛḍhaṃ śuśubhe tadā |
praviśyātha vanaṃ devāḥ sarvapuṣpopaśobhitam || 87 ||
[Analyze grammar]

iha devostīti devā babhramuśca didṛkṣavaḥ |
mṛgayaṃtastataste tu sarve devāḥ savāsavāḥ || 88 ||
[Analyze grammar]

adbhutasya vanasyāṃtaṃ na te dadṛśurāśugāḥ |
vicinvadbhistadā devaṃ daivairvāyurvilokitaḥ || 89 ||
[Analyze grammar]

sa tānuvāca brahmāṇaṃ na drakṣyatha tapo vinā |
tadā khinnā vicinvaṃtastasminparvatarodhasi || 90 ||
[Analyze grammar]

dakṣiṇe cottare caiva aṃtarāle punaḥ punaḥ |
vāyūktaṃ hṛdaye kṛtvā vāyustānabravītpunaḥ || 91 ||
[Analyze grammar]

trividho darśanopāyo viriṃcerasya sarvadā |
śraddhā jñānena tapasā yogena ca nigadyate || 92 ||
[Analyze grammar]

sakalaṃ niṣkalaṃ caiva devaṃ paśyaṃti yoginaḥ |
tapasvinastu sakalaṃ jñānino niṣkalaṃ param || 93 ||
[Analyze grammar]

samutpanne tu vijñāne maṃdaśraddho na paśyati |
bhaktyā paramayā kṣipraṃ brahma paśyaṃti yoginaḥ || 94 ||
[Analyze grammar]

draṣṭavyo nirvikāro'sau pradhānapuruṣeśvaraḥ |
karmaṇā manasā vācā nityayuktāḥ pitāmaham || 95 ||
[Analyze grammar]

tapaścarata bhadraṃ vo brahmārādhanatatparāḥ |
brāhmīṃ dīkṣāṃ prapannānāṃ bhaktānāṃ ca dvijanmanām || 96 ||
[Analyze grammar]

sarvakālaṃ sa jānāti dātavyaṃ darśanaṃ mayā |
vāyostu vacanaṃ śrutvā hitametadavetya ca || 97 ||
[Analyze grammar]

brahmecchāviṣṭamatayo vākpatiṃ ca tato'bruvan |
prajñānavibudhāsmākaṃ brāhmīṃ dīkṣāṃ vidhatsva naḥ || 98 ||
[Analyze grammar]

sa didīkṣayiṣuḥ kṣipramamarānbrahmadīkṣayā |
vedoktena vidhānena dīkṣayāmāsa tānguruḥ || 99 ||
[Analyze grammar]

vinītaveṣāḥ praṇatā aṃtevāsitvamāyayuḥ |
brahmaprasādaṃ saṃprāptāḥ pauṣkaraṃ jñānamīritam || 100 ||
[Analyze grammar]

yajñaṃ cakāra vidhinā dhiṣaṇodhvaryusattamaḥ |
padmaṃ kṛtvā mṛṇālāḍhyaṃ padmadīkṣāprayogataḥ || 101 ||
[Analyze grammar]

anujagrāha devāṃstānsurecchā prerito muniḥ |
tebhyo dadau vivekibhyaḥ sa vedoktāvadhānavit || 102 ||
[Analyze grammar]

dīkṣāṃ vai vismayaṃ tyaktvā bṛhaspatirudāradhīḥ |
ekamagniṃ ca saṃskṛtya mahātmā tridivaukasām || 103 ||
[Analyze grammar]

prādādāṃgirasastuṣṭo jāpyaṃ vedoditaṃ tu yat |
trisuparṇaṃ trimadhu ca pāvamānīṃ ca pāvanīm || 104 ||
[Analyze grammar]

sa hi jāpyādikaṃ sarvamaśikṣayadudāradhīḥ |
āpo hiṣṭheti yatsnānaṃ brāhmaṃ tatparipaṭhyate || 105 ||
[Analyze grammar]

pāpaghnaṃ duṣṭaśamanaṃ puṣṭiśrībalavarddhanam |
siddhidaṃ kīrtidaṃ caiva kalikalmaṣanāśanam || 106 ||
[Analyze grammar]

tasmātsarvaprayatnena brāhmasnānaṃ samācaret |
kurvaṃto maunino dāṃtā dīkṣitāḥ kṣapiteṃdriyāḥ || 107 ||
[Analyze grammar]

sarve kamaṃḍaluyutā muktakakṣākṣamālinaḥ |
daṃḍinaścīravastrāśca jaṭābhiratiśobhitāḥ || 108 ||
[Analyze grammar]

snānācārāsanaratāḥ prayatnadhyānadhāriṇaḥ |
mano brahmaṇi saṃyojya niyatāhārakāṃkṣiṇaḥ || 109 ||
[Analyze grammar]

atiṣṭhandarśanālāpasaṃgadhyānavivarjitāḥ |
evaṃ vratadharāḥ sarve trikālaṃ snānakāriṇaḥ || 110 ||
[Analyze grammar]

bhaktyā paramayā yuktā vidhinā parameṇa ca |
kālena mahatā dhyānāddevajñānamanogatāḥ || 111 ||
[Analyze grammar]

brahmadhyānāgninirdagdhā yadā śuddhaikamānasāḥ |
avirbabhūva bhagavānsarveṣāṃ dṛṣṭigocaraḥ || 112 ||
[Analyze grammar]

tejasāpyāyitāstasya babhūvurbhrāṃtacetasaḥ |
tatovalaṃbya te dhairyamiṣṭaṃ devaṃ yathāvidhi || 113 ||
[Analyze grammar]

ṣaḍaṃgavedayogena hṛṣṭacittāstu tatparāḥ |
śirogatairaṃjalibhiḥ śirobhiśca mahīṃ gatāḥ || 114 ||
[Analyze grammar]

tuṣṭuvuḥ sṛṣṭikarttāraṃ sthitikartāramīśvaram |
devā ūcuḥ |
brahmaṇe brahmadehāya brahmaṇyāyā'jitāya ca || 115 ||
[Analyze grammar]

namaskurmaḥ suniyatāḥ kratuvedapradāyine |
lokānukaṃpine deva sṛṣṭirūpāya vai namaḥ || 116 ||
[Analyze grammar]

bhaktānukaṃpinetyarthaṃ vedajāpyastutāya ca |
bahurūpasvarūpāya rūpāṇāṃ śatadhāriṇe || 117 ||
[Analyze grammar]

sāvitrīpataye deva gāyatrīpataye namaḥ |
padmāsanāya padmāya padmavaktrāya te namaḥ || 118 ||
[Analyze grammar]

varadāya varārhāya kūrmāya ca mṛgāya ca |
jaṭāmakuṭayuktāya sruvasrucanidhāriṇe || 119 ||
[Analyze grammar]

mṛgāṃkamṛgadharmāya dharmanetrāya te namaḥ |
viśvanāmne'tha viśvāya viśveśāya namonamaḥ || 120 ||
[Analyze grammar]

dharmanetratrāṇamasmādadhikaṃ kartumarhasi |
vāṅmanaḥkāyabhāvaistvāṃ prapannāssmaḥ pitāmaha || 121 ||
[Analyze grammar]

evaṃ stutastadā devairbrahmā brahmavidāṃ varaḥ |
pradāsyāmi smṛto bāḍhamamoghaṃ darśanaṃ hi vaḥ || 122 ||
[Analyze grammar]

bruvaṃtu vāṃchitaṃ putrāḥ pradāsyāmi varānvarān |
evamuktā bhagavatā devā vacanamabruvan || 123 ||
[Analyze grammar]

eṣa evādya bhagavansuparyāpto mahānvaraḥ |
janito naḥ suśabdoyaṃ kamalaṃ kṣipatā tvayā || 124 ||
[Analyze grammar]

kimarthaṃ kaṃpitā bhūmirlokāścākulitāḥ kṛtāḥ |
naitannirarthakaṃ deva ucyatāmatra kāraṇam || 125 ||
[Analyze grammar]

brahmovāca |
yuṣmaddhitārthametadvai padmaṃ vinihitaṃ mayā |
devatānāṃ ca rakṣārthaṃ śrūyatāmatra kāraṇam || 126 ||
[Analyze grammar]

asuro vajranābho'yaṃ bālajīvāpahārakaḥ |
avasthitastvavaṣṭabhya rasātalatalāśrayam || 127 ||
[Analyze grammar]

yuṣmadāgamanaṃ jñātvā tapasthānnihitāyudhān |
haṃtukāmo durācāraḥ seṃdrānapi divaukasaḥ || 128 ||
[Analyze grammar]

ghātaḥ kamalapātena mayā tasya vinirmitaḥ |
sa rājyaiśvaryadarpiṣṭastenāsau nihato mayā || 129 ||
[Analyze grammar]

loke'sminsamaye bhaktā brāhmaṇā vedapāragāḥ |
maiva te durgatiṃ yāṃtu labhaṃtāṃ sugatiṃ punaḥ || 130 ||
[Analyze grammar]

devānāṃ dānavānāṃ ca manuṣyoragarakṣasām |
bhūtagrāmasya sarvasya samosmi tridivaukasaḥ || 131 ||
[Analyze grammar]

yuṣmaddhitārthaṃ pāpo'sau mayā maṃtreṇa ghātitaḥ |
prāptaḥ puṇyakṛtānlokānkamalasyāsya darśanāt || 132 ||
[Analyze grammar]

yanmayā padmamuktaṃ tu tenedaṃ puṣkaraṃ bhuvi |
khyātaṃ bhaviṣyate tīrthaṃ pāvanaṃ puṇyadaṃ mahat || 133 ||
[Analyze grammar]

pṛthivyāṃ sarvajaṃtūnāṃ puṇyadaṃ paripaṭhyate |
kṛto hyanugraho devā bhaktānāṃ bhaktimicchatām || 134 ||
[Analyze grammar]

vanesminnityavāsena vṛkṣairabhyarthitena ca |
mahākālo vane'trāgādāgatasya mamānaghāḥ || 135 ||
[Analyze grammar]

tapasyatāṃ ca bhavatāṃ mahajjñānaṃ pradarśitam |
kurudhvaṃ hṛdaye devāḥ svārthaṃ caiva parārthakam || 136 ||
[Analyze grammar]

bhavadbhirdarśanīyaṃ tu nānārūpadharairbhuvi |
dviṣanvai jñāninaṃ vipraṃ pāpenaivārdito naraḥ || 137 ||
[Analyze grammar]

na vimucyeta pāpena janmakoṭiśatairapi |
vedāṃgapāragaṃ vipraṃ na hanyānna ca dūṣayet || 138 ||
[Analyze grammar]

ekasminnihate yasmātkoṭirbhavati ghātitā |
ekaṃ vedāṃtagaṃ vipraṃ bhojayecchraddhayānvitaḥ || 139 ||
[Analyze grammar]

tasya bhuktā bhavetkoṭirviprāṇāṃ nātra saṃśayaḥ |
yaḥ pātrapūraṇīṃ bhikṣāṃ yatīnāṃ tu prayacchati || 140 ||
[Analyze grammar]

vimuktaḥ sarvapāpebhyo nā'sau durgatimāpnuyāt |
yathāhaṃ sarvadevānāṃ jyeṣṭhaḥ śreṣṭhaḥ pitāmahaḥ || 141 ||
[Analyze grammar]

tathā jñānī sadā pūjyo nirmamo niḥ parigrahaḥ |
saṃsārabaṃdhamokṣārthaṃ brahmaguptamidaṃ vratam || 142 ||
[Analyze grammar]

mayā praṇītaṃ viprāṇāmapunarbhavakāraṇam |
agnihotramupādāya yastyajedajiteṃdriyaḥ || 143 ||
[Analyze grammar]

rauravaṃ sa prayātyāśu praṇīto yamakiṃkaraiḥ |
lokayātrāvitaṃḍaśca kṣudraṃ karma karoti yaḥ || 144 ||
[Analyze grammar]

sa rāgacittaḥ śṛṃgārī nārījana dhanapriyaḥ |
ekabhojī sumiṣṭāśī kṛṣivāṇijyasevakaḥ || 145 ||
[Analyze grammar]

avedo vedaniṃdī ca parabhāryāṃ ca sevate |
ityādidoṣaduṣṭo yastasya saṃbhāṣaṇādapi || 146 ||
[Analyze grammar]

naro narakagāmī syādyaśca sadvratadūṣakaḥ |
asaṃtuṣṭaṃ bhinnacittaṃ durmatiṃ pāpakāriṇam || 147 ||
[Analyze grammar]

na spṛśedaṃgasaṃgena spṛṣṭvā snānena śuddhyati |
evamuktvā sa bhagavānbrahmā tairamaraiḥ saha || 148 ||
[Analyze grammar]

kṣetraṃ niveśayāmāsa yathāvatkathayāmi te |
uttare caṃdranadyāstu prācī yāvatsarasvatī || 149 ||
[Analyze grammar]

pūrvaṃ tu naṃdanātkṛtsnaṃ yāvatkalpaṃ sapuṣkaram |
vedī hyeṣā kṛtā yajñe brahmaṇā lokakāriṇā || 150 ||
[Analyze grammar]

jyeṣṭhaṃ tu prathamaṃ jñeyaṃ tīrthaṃ trailokyapāvanam |
khyātaṃ tadbrahmadaivatyaṃ madhyamaṃ vaiṣṇavaṃ tathā || 151 ||
[Analyze grammar]

kaniṣṭhaṃ rudradaivatyaṃ brahmapūrvamakārayat |
ādyametatparaṃ kṣetraṃ guhyaṃ vedeṣu paṭhyate || 152 ||
[Analyze grammar]

araṇyaṃ puṣkarākhyaṃ tu brahmā sannihitaḥ prabhuḥ |
anugraho bhūmibhāge kṛto vai brahmaṇā svayam || 153 ||
[Analyze grammar]

anugrahārthaṃ viprāṇāṃ sarveṣāṃ bhūmicāriṇām |
suvarṇavajraparyaṃtā vedikāṃkā mahī kṛtā || 154 ||
[Analyze grammar]

vicitrakuṭṭimāratnaiḥ kāritā sarvaśobhanā |
ramate tatra bhagavānbrahmā lokapitāmahaḥ || 155 ||
[Analyze grammar]

viṣṇurudrau tathā devau vasavoppaścināvapi |
marutaśca maheṃdreṇa ramaṃte ca divaukasaḥ || 156 ||
[Analyze grammar]

etatte tathyamākhyātaṃ lokānugrahakāraṇam |
saṃhitānukrameṇātra maṃtraiśca vidhipūrvakam || 157 ||
[Analyze grammar]

vedānpaṭhaṃti ye viprā guruśuśrūṣaṇe ratāḥ |
vasaṃti brahmasāmīpye sarve tenānubhāvitāḥ || 158 ||
[Analyze grammar]

bhīṣma uvāca |
bhagavankena vidhinā araṇye puṣkare naraiḥ |
brahmalokamabhīpsadbhirvastavyaṃ kṣetravāsibhiḥ || 159 ||
[Analyze grammar]

kiṃ manuṣyairutastrībhiruta varṇāśramānvitaiḥ |
vasadbhiḥ kimanuṣṭheyametatsarvaṃ bravīhi me || 160 ||
[Analyze grammar]

pulastya uvāca |
naraiḥ strībhiśca vastavyaṃ varṇāśramanivāsibhiḥ |
svadharmācāraniratairdaṃbhamohavivarjitaiḥ || 161 ||
[Analyze grammar]

karmaṇā manasā vācā brahmabhaktairjiteṃdriyaiḥ |
anasūyubhirakṣudraiḥ sarvabhūtahite rataiḥ || 162 ||
[Analyze grammar]

bhīṣma uvāca |
kiṃ kurvāṇo naraḥ karma brahmabhaktastvihocyate |
kīdṛśā brahmabhaktāśca smṛtā nṝṇāṃ vadasva me || 163 ||
[Analyze grammar]

pulastya uvāca |
trividhā bhaktiruddiṣṭā manovākkāyasaṃbhavā |
laukikī vaidikī cāpi bhavedādhyātmikī tathā || 164 ||
[Analyze grammar]

dhyānadhāraṇayā buddhyā vedārthasmaraṇe hi yat |
brahmaprītikarī caiṣā mānasī bhaktirucyate || 165 ||
[Analyze grammar]

maṃtravedanamaskārairagniśrāddhādiciṃtanaiḥ |
jāpyaiścāvaśyakaiścaiva vācikī bhaktiriṣyate || 166 ||
[Analyze grammar]

vratopavāsaniyataiściteṃdriyanirodhibhiḥ |
bhūṣaṇairhemaratnāḍhyaistathā cāṃdrāyaṇādibhiḥ || 167 ||
[Analyze grammar]

brahmakṛcchropavāsaiśca tathācānyaiḥ śubhavrataiḥ |
kāyikībhaktirākhyātā trividhā tu dvijanmanām || 168 ||
[Analyze grammar]

goghṛtakṣīradadhibhiḥ ratnadīpakuśodakaiḥ |
gaṃdhairmālyaiśca vividhairdhātubhiścopapāditaiḥ || 169 ||
[Analyze grammar]

ghṛtagugguludhūpaiśca kṛṣṇāgarusugaṃdhibhiḥ |
bhūṣaṇairhemaratnāḍhyaiścitrābhiḥ sragbhireva ca || 170 ||
[Analyze grammar]

nṛtyavāditragītaiśca sarvaratnopahārakaiḥ |
bhakṣyabhojyānnapānaiśca yā pūjā kriyate naraiḥ || 171 ||
[Analyze grammar]

pitāmahaṃ samuddiśya bhaktissā laukikī matā |
vedamaṃtrahaviryogairbhaktiryā vaidikī matā || 172 ||
[Analyze grammar]

darśe vā paurṇamāsyāṃ vā kartavyamagnihotrakam |
praśastaṃ dakṣiṇādānaṃ puroḍāśaṃ carukriyā || 173 ||
[Analyze grammar]

iṣṭirdhṛtiḥ somapānāṃ yajñīyaṃ karma sarvaśaḥ |
ṛgyajuḥsāmajāpyāni saṃhitādhyayanāni ca || 174 ||
[Analyze grammar]

kriyaṃte vidhimuddiśya sā bhaktirvaidikīṣyate |
agni bhūmyanilākāśāṃbuniśākarabhāskaram || 175 ||
[Analyze grammar]

samuddiśya kṛtaṃ karma tatsarvaṃ brahmadaivatam |
ādhyātmikī tu dvividhā brahmabhaktiḥ sthitā nṛpa || 176 ||
[Analyze grammar]

saṃkhyākhyā yogajā cānyā vibhāgaṃ tatra me śṛṇu |
caturviṃśatitatvāni pradhānādīni saṃkhyayā || 177 ||
[Analyze grammar]

acetanāni bhogyāni puruṣaḥ paṃcaviṃśakaḥ |
cetanaḥ puruṣo bhoktā na kartā tasya karmaṇaḥ || 178 ||
[Analyze grammar]

ātmā nityo'vyayaścaiva adhiṣṭhātā prayojakaḥ |
avyaktaḥ puruṣo nityaḥ kāraṇaṃ ca pitāmahaḥ || 179 ||
[Analyze grammar]

tatvasargo bhāvasargo bhūtasargaśca tattvataḥ |
saṃkhyayā parisaṃkhyāya pradhānaṃ ca guṇātmakam || 180 ||
[Analyze grammar]

sādharmyamānamaiśvaryaṃ pradhānaṃ ca vidharmi ca |
kāraṇatvaṃ ca brahmatvaṃ kāmyatvamidamucyate || 181 ||
[Analyze grammar]

prayojyatvaṃ pradhānasya vaidharmyamidamucyate |
sarvatrakartṛsyadbrahmapuruṣasyāpyakartṛtā || 182 ||
[Analyze grammar]

cetanatvaṃ pradhāne ca sādharmyamidamucyate |
tatvāṃtaraṃ ca tatvānāṃ karmakāraṇameva ca || 183 ||
[Analyze grammar]

prayojanaṃ ca naiyojyamaiśvaryaṃ tatvasaṃkhyayā |
saṃkhyāstītyucyate prājñairviniścityārthaciṃtakaiḥ || 184 ||
[Analyze grammar]

iti tatvasya saṃbhāraṃ tatvasaṃkhyā ca tatvataḥ |
brahmatatvādhikaṃ cāpi śrutvā tatvaṃ vidurbudhāḥ || 185 ||
[Analyze grammar]

sāṃkhyakṛdbhaktireṣā ca sadbhirādhyātmikī kṛtā |
yogajāmapi bhaktānāṃ śṛṇu bhaktiṃ pitāmahe || 186 ||
[Analyze grammar]

prāṇāyāmaparo nityaṃ dhyānavānniyateṃdriyaḥ |
bhaikṣyabhakṣī vratī vāpi sarvapratyāhṛteṃdriyaḥ || 187 ||
[Analyze grammar]

dhāraṇaṃ hṛdaye kuryāddhyāyamānaḥ prajeśvaram |
hṛtpadmakarṇikāsīnaṃ raktavaktraṃ sulocanam || 188 ||
[Analyze grammar]

parito dyotitamukhaṃ brahmasūtrakaṭītaṭam |
caturvaktraṃ caturbāhuṃ varadābhayahastakam || 189 ||
[Analyze grammar]

yogajā mānasī siddhirbrahmabhaktiḥ parā smṛtā |
ya evaṃ bhaktimāndeve brahmabhaktaḥ sa ucyate || 190 ||
[Analyze grammar]

vṛttiṃ ca śṛṇu rājeṃdra yā smṛtā kṣetravāsinām |
svayaṃ devena viprāṇāṃ viṣṇvādīnāṃ samāgame || 191 ||
[Analyze grammar]

kathitā vistarātpūrvaṃ sarveṣāṃ tatra sannidhau |
nirmamā nirahaṃkārā niḥsaṃgā niṣparigrahāḥ || 192 ||
[Analyze grammar]

baṃdhuvarge ca niḥsnehāssamaloṣṭāśmakāṃcanāḥ |
bhūtānāṃ karmabhirnityairvividhairabhayapradāḥ || 193 ||
[Analyze grammar]

prāṇāyāmaparā nityaṃ paradhyānaparāyaṇāḥ |
yājinaḥ śucayo nityaṃ yatidharmaparāyaṇāḥ || 194 ||
[Analyze grammar]

sāṃkhyayogavidhijñāśca dharmajñāśchinnasaṃśayāḥ |
yajaṃte vidhinānena ye viprāḥ kṣetravāsinaḥ || 195 ||
[Analyze grammar]

araṇye pauṣkare teṣāṃ mṛtānāṃ satphalaṃ śṛṇu |
vrajaṃti te suduṣprāpaṃ brahmasāyujyamakṣayam || 196 ||
[Analyze grammar]

yatprāpya na punarjanma labhante mṛtyudāyakam |
punarāvartanaṃ hitvā brāhmīvidyāṃ samāsthitāḥ || 197 ||
[Analyze grammar]

punarāvṛttiranyeṣāṃ prapaṃcāśramavāsinām |
gārhasthyavidhimāśritya ṣaṭkarmanirataḥ sadā || 198 ||
[Analyze grammar]

juhoti vidhinā samyaṅmaṃtrairyajñe nimaṃtritaḥ |
adhikaṃ phalamāpnoti sarvaduḥkhavivarjitaḥ || 199 ||
[Analyze grammar]

sarvalokeṣu cāpyasya gatirna pratihanyate |
divyenaiśvaryayogena svārūḍhaḥ saparigrahaḥ || 200 ||
[Analyze grammar]

bālasūryaprakāśena vimānena suvarcasā |
vṛtaḥ strīṇāṃ sahasraistu svaṃcchadagamanālayaḥ || 201 ||
[Analyze grammar]

vicaratyanivāryeṇa sarvalokānyadṛcchayā |
spṛhaṇīyatamaḥ puṃsāṃ sarvadharmottamo dhanī || 202 ||
[Analyze grammar]

svargacyutaḥ prajāyeta kule mahati rūpavān |
dharmajño dharmabhaktaśca sarvavidyārthapāragaḥ || 203 ||
[Analyze grammar]

tathaiva brahmacaryeṇa guruśuśrūṣaṇena ca |
vedādhyayanasaṃyukto bhaikṣyavṛtirjitendriyaḥ || 204 ||
[Analyze grammar]

nityaṃ satyavrate yuktaḥ svadharmeṣvapramādavān |
sarvakāmasamṛddhena sarvakāmāvalaṃbinā || 205 ||
[Analyze grammar]

sūryeṇeva dvitīyena vimānenānivāritaḥ |
guhyakānāmabrahmākhya gaṇāḥ paramasaṃmatāḥ || 206 ||
[Analyze grammar]

aprameyabalaiśvaryā devadānavapūjitāḥ |
teṣāṃ sa samatā yāti tulyaiśvaryasamanvitaḥ || 207 ||
[Analyze grammar]

devadānavamartyeṣu bhavatyaniyatāyudhaḥ |
varṣakoṭisahasrāṇi varṣakoṭiśatāni ca || 208 ||
[Analyze grammar]

evamaiśvaryasaṃyukto viṣṇuloke mahīyate |
uṣitvā'sau vibhūtyaivaṃ yadā pracyavate punaḥ || 209 ||
[Analyze grammar]

viṣṇulokātsvakṛtyena svargasthāneṣu jāyate || 210 ||
[Analyze grammar]

puṣkarāraṇyamāsādya brahmacaryāśrame sthitaḥ |
abhyāsena tu vedānāṃ vasati mriyatepi vā || 211 ||
[Analyze grammar]

mṛto'sau yāti divyena vimānena svatejasā |
pūrṇacaṃdraprakāśena śaśivatpriyadarśanaḥ || 212 ||
[Analyze grammar]

rudralokaṃ samāsādya guhyakaiḥ saha modate |
aiśvaryaṃ mahadāpnoti sarvasya jagataḥ prabhuḥ || 213 ||
[Analyze grammar]

bhuktvā yugasahasrāṇi rudraloke mahīyate |
pracyutastu punastasmādrudralokātkrameṇa tu || 214 ||
[Analyze grammar]

nityaṃ pramuditastatra bhuktvā sukhamanāmayam |
dvijānāṃ sadane divye kule mahati jāyate || 215 ||
[Analyze grammar]

mānuṣeṣu sa dharmmātmā surūpo vākpatirbhavet |
spṛhaṇīyavapuḥ strīṇāmmahābhogapatirbalī || 216 ||
[Analyze grammar]

vānaprasthasamācārī grāmyauṣadhivivarjitaḥ |
sarvalokeṣu cāpyasya gatirna pratihanyate || 217 ||
[Analyze grammar]

śīrṇaparṇaphalāhāraḥ puṣpamūlāṃbubhojanaḥ |
kāpotenāśmakuṭṭena daṃtolūkhalikena ca || 218 ||
[Analyze grammar]

vṛtyupāyena jīveta cīravalkalavāsasā |
jaṭītriṣavaṇasnāyī tyaktadoṣastu daṃḍavān || 219 ||
[Analyze grammar]

kṛcchravrataparo yastu śvapaco yadi vā paraḥ |
jalaśāyī paṃcatapā varṣāsvabhrāvagāhakaḥ || 220 ||
[Analyze grammar]

kīṭakaṃṭakapāṣāṇabhūmyāṃ tu śayanaṃ tathā |
sthānavīrāsanarataḥ saṃvibhāgī dṛḍhavrataḥ || 221 ||
[Analyze grammar]

araṇyauṣadhibhoktā ca sarvabhūtābhayapradaḥ |
nityaṃ dharmārjanarato jitakrodho jiteṃdriyaḥ || 222 ||
[Analyze grammar]

brahmabhaktaḥ kṣetravāsī puṣkare vasate muniḥ |
sarvasaṃgaparityāgī svārāmo vigataspṛhaḥ || 223 ||
[Analyze grammar]

yaścātra vasate bhīṣma śṛṇu tasyāpi yā gatiḥ |
taruṇārkaprakāśena vedikāstaṃbhaśobhinā || 224 ||
[Analyze grammar]

brahmabhakto vimānena yāti kāmapracāriṇām |
virājamāno nabhasi dvitīya iva caṃdramāḥ || 225 ||
[Analyze grammar]

gītavāditranṛtyajñairgaṃdharvāpsarasāṃgaṇaiḥ |
apsarobhiḥ samāyukto varṣakoṭiśatānyasau || 226 ||
[Analyze grammar]

yasya kasyāpi devasya lokaṃ yātyanivāritaḥ |
brahmaṇo'nugraheṇaiva tatratatra virājate || 227 ||
[Analyze grammar]

brahmalokāccyutaścāpi viṣṇulokaṃ sa gacchati |
viṣṇulokātparibhraṣṭo rudralokaṃ sa gacchati || 228 ||
[Analyze grammar]

tasmādapi cyutaḥ sthānāddvīpeṣu sa hi jāyate |
svargeṣu ca tathānyeṣu bhogānbhuktvā yathepsitān || 229 ||
[Analyze grammar]

bhuktvaiśvaryaṃ tatasteṣu punarmartyeṣu jāyate |
rājā vā rājaputro vā jāyate dhanavānsukhī || 230 ||
[Analyze grammar]

surūpaḥ subhagaḥ kāṃtaḥ kīrtimānbhaktibhāvitaḥ |
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā vā kṣetravāsinaḥ || 231 ||
[Analyze grammar]

svadharmaniratā rājansuvṛttāścirajīvinaḥ |
sarvātmanā brahmabhaktā bhūtānugrahakāriṇaḥ || 232 ||
[Analyze grammar]

puṣkare tu mahākṣetre ye vasaṃti mumukṣavaḥ |
mṛtāste brahmabhavanaṃ vimānairyāṃti śobhanaiḥ || 233 ||
[Analyze grammar]

apsarogaṇasaṃghuṣṭaiḥ kāmagaiḥ kāmarūpibhiḥ |
athavā sarvadīptāgnau svaśarīraṃ juhoti yaḥ || 234 ||
[Analyze grammar]

brahmadhyāyī mahāsatvassa brahmabhavanaṃ vrajet |
brahmaloko'kṣayastasya śāśvato vibhavaiḥ saha || 235 ||
[Analyze grammar]

sarvalokottamo ramyo bhavatīṣṭārthasādhakaḥ |
puṣkare tu mahāpuṇye prāṇānye salile tyajan || 236 ||
[Analyze grammar]

teṣāmapyakṣayo bhīṣma brahmaloko mahātmanām |
sākṣātpaśyaṃti te devaṃ sarvaduḥkhavināśanam || 237 ||
[Analyze grammar]

sarvāmarayutaṃ devaṃ rudraviṣṇugaṇairyutam |
anāśake mṛtāśśūdrāḥ puṣkare tu vane narāḥ || 238 ||
[Analyze grammar]

haṃsayuktaistato yāṃti vimānairarkasaprabhaiḥ |
nānāratnasuvarṇāḍhyairdṛḍhairgaṃdhādhivāsitaiḥ || 239 ||
[Analyze grammar]

anaupamyaguṇairanyairapsarogītanāditaiḥ |
patākādhvajavinyastairnānāghaṇṭānināditaiḥ || 240 ||
[Analyze grammar]

bahvāścaryasamopetaiḥ krīḍāvijñānaśālibhiḥ |
suprabhairguṇasaṃpannairmayūravaravāhibhiḥ || 241 ||
[Analyze grammar]

brahmaloke narā dhīrā ramaṃte nāśake mṛtāḥ |
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathepsitān || 242 ||
[Analyze grammar]

dhanī vipnakule bhogī jāyate martyamāgataḥ |
kārīṣīṃ sādhayedyastu puṣkare tu vane naraḥ || 243 ||
[Analyze grammar]

sarvalokānparityajya brahmalokaṃ sa gacchati |
brahmaloke vasettāvadyāvatkalpakṣayo bhavet || 244 ||
[Analyze grammar]

naiva paśyati martyaṃ hi kliśyamānaṃ svakarmabhiḥ |
gatistasyā'pratihatā tiryagūrdhvamadhastathā || 245 ||
[Analyze grammar]

sa pūjyaḥ sarvalokeṣu yaśo vistārayanvaśī |
sadācāravidhiprajñaḥ sarvendriya manoharaḥ || 246 ||
[Analyze grammar]

nṛtyavāditragītajñaḥ subhagaḥ priyadarśanaḥ |
nityamamlānakusumo divyābharaṇabhūṣitaḥ || 247 ||
[Analyze grammar]

nīlotpaladalaśyāmo nīlakuṃcitamūrddhajaḥ |
ajaghanyāḥ sumadhyāśca sarvasaubhāgyapūritāḥ || 248 ||
[Analyze grammar]

sarvaiśvaryaguṇopetā yauvanenātigarvitāḥ |
striyaḥ sevaṃti tatrasthāḥ śayane ramayaṃti ca || 249 ||
[Analyze grammar]

vīṇāveṇuninādaiśca suptaḥ saṃpratibudhyate |
mahotsavasukhaṃ bhuṃkte duḥprāpyamakṛtātmabhiḥ || 250 ||
[Analyze grammar]

prasādāddevadevasya brahmaṇaḥ śubhakāriṇaḥ |
bhīṣma uvāca |
ācārāḥ paramā dharmāḥ kṣetradharmaparāyaṇāḥ || 251 ||
[Analyze grammar]

svadharmācāraniratā jitakrodhā jiteṃdriyāḥ |
brahmalokaṃ vrajaṃtīti naitaccitraṃ mataṃ mama || 252 ||
[Analyze grammar]

asaṃśayaṃ ca gacchaṃti lokānanyānapi dvijāḥ |
vinā padmopavāsena tathaiva niyamena ca || 253 ||
[Analyze grammar]

striyo mlechāśca śūdrāśca pakṣiṇaḥ paśavo mṛgāḥ |
mūkā jaḍāndhabadhirāstapo niyamavarjitāḥ || 254 ||
[Analyze grammar]

teṣāṃ vada gatiṃ vipra puṣkare ye tvavasthitāḥ |
pulastya uvāca |
striyo mlecchāśca śūdrāśca paśavaḥ pakṣiṇo mṛgāḥ || 255 ||
[Analyze grammar]

puṣkare tu mṛtā bhīṣma brahmalokaṃ vrajaṃti te |
śarīrairdivyarūpaistu vimānai ravisaprabhaiḥ || 256 ||
[Analyze grammar]

divyavyūhasamāyuktaiḥ suvarṇavaraketanaiḥ |
suvarṇavajrasopānamaṇistaṃbhavibhūṣitaiḥ || 257 ||
[Analyze grammar]

sarvakāmopabhogāḍhyaiḥ kāmagaiḥ kāmarūpibhiḥ |
nānārasāḍhyaṃ gacchaṃti strīsahasrasamākulāḥ || 258 ||
[Analyze grammar]

brahmalokaṃ mahātmāno lokānanyānyathepsitān |
brahmalokāccyutāścāpi kramāddvīpeṣu yāṃti te || 259 ||
[Analyze grammar]

kule mahati vistīrṇe dhanī bhavati sa dvijaḥ |
tiryagyoni gatā ye tu sarpakīṭapipīlikāḥ || 260 ||
[Analyze grammar]

sthalajā jalajāścaiva svedāṃḍodbhijjarāyujāḥ |
sakāmā vāpyakāmā vā puṣkare tu vane mṛtāḥ || 261 ||
[Analyze grammar]

sūryaprabhavimānasthā brahmalokaṃ prayāṃti te |
kalau yuge mahāghore prajāḥ pāpasamīritāḥ || 262 ||
[Analyze grammar]

nānyenāsminnupāyena dharmaḥ svargaśca labhyate |
vasaṃti puṣkare ye tu brahmārcanaratā narāḥ || 263 ||
[Analyze grammar]

kalau yuge kṛtārthāste kliśyaṃtyanye nirarthakāḥ |
rātrau karoti yatpāpaṃ naraḥ paṃcabhiriṃdriyaiḥ || 264 ||
[Analyze grammar]

karmaṇā manasā vācā kāmakrodhavaśānugāḥ |
prātaḥ sa jalamāsādya puṣkare tu pitāmaham || 265 ||
[Analyze grammar]

abhigamya śucirbhūttvā tasmātpāpātpramucyate |
udaye'rkasya cārabhya yāvaddarśanamūrdhvagam || 266 ||
[Analyze grammar]

mānasākhye prasaṃciṃtya brahmayoge haredagham |
dṛṣṭvā viriṃciṃ madhyāhne naraḥ pāpātpramucyate || 267 ||
[Analyze grammar]

madhyāhnāstamayāntaṃ yadiṃdriyaiḥ pāpamācaret |
pitāmahasya saṃdhyāyāṃ darśanādeva mucyate || 268 ||
[Analyze grammar]

śabdādīnviṣayānsarvānbhuṃjānopi sakāmataḥ |
yaḥ puṣkare brahmabhakto nivasettapasi sthitaḥ || 269 ||
[Analyze grammar]

puṣkarāraṇyamadhyastho miṣṭānnāsvādabhojanaḥ |
trikālamapi bhuṃjāno vāyubhakṣasamo mataḥ || 270 ||
[Analyze grammar]

vasaṃti puṣkare ye tu narāḥ sukṛtakarmiṇaḥ |
te labhaṃte mahābhogānkṣetrasyāsya prabhāvataḥ || 271 ||
[Analyze grammar]

yathā mahodadhestulyo na cānyo'sti jalāśayaḥ |
tathā vai puṣkarasyāpi samaṃ tīrthaṃ na vidyate || 272 ||
[Analyze grammar]

puṣkarāraṇyasadṛśaṃ tīrthaṃ nāstyadhikaṃ guṇaiḥ |
atha te'nyānpravakṣyāmi kṣetre ye'sminvyavasthitāḥ || 273 ||
[Analyze grammar]

viṣṇunā sahitāḥ sarva iṃdrādyāśca divaukasaḥ |
gajavaktraḥ kumāraśca revaṃtaḥ sadivākaraḥ || 274 ||
[Analyze grammar]

śivadūtī tathā devī kanyā kṣemaṃkarī sadā |
alaṃ tapobhirniyamaiḥ sukriyārcanakāriṇām || 275 ||
[Analyze grammar]

vratopavāsakarmāṇi kṛtvānyatra mahāṃtyapi |
jyeṣṭhe tu puṣkarāraṇye yastiṣṭhati nirudyamaḥ || 276 ||
[Analyze grammar]

labhate sarvakāmitvaṃ yo'traivāste dvijaḥ sadā |
pitāmahasamaṃ yāti sthānaṃ paramamavyayam || 277 ||
[Analyze grammar]

kṛte dvādaśabhirvarṣaistretāyāṃ hāyanena tu |
māsena dvāpare bhīṣma ahorātreṇa tatkalau || 278 ||
[Analyze grammar]

phalaṃ saṃprāpyate loke kṣetresmiṃstīrthavāsibhiḥ |
ityevaṃ devadevena puroktaṃ brahmaṇā mama || 279 ||
[Analyze grammar]

nātaḥ parataraṃ kiṃcitkṣetramastīha bhūtale |
tasmātsarvaprayatnenāraṇyametatsamāśrayet || 280 ||
[Analyze grammar]

gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ |
yathoktakāriṇaḥ sarve gacchaṃti paramāṃ gatim || 281 ||
[Analyze grammar]

ekasminnāśrame dharmaṃ yo'nutiṣṭhedyathāvidhi |
akāmadveṣasaṃyuktaḥ sa paratra mahīyate || 282 ||
[Analyze grammar]

catuṣpathāhi niḥśreṇī brahmaṇeha pratiṣṭhitā |
etāmāśritya niśreṇīṃ brahmaloke mahīyate || 283 ||
[Analyze grammar]

āyuṣo'pi caturbhāgaṃ brahmacāryanasūyakaḥ |
gurau vā guruputre vā vaseddharmārthakovidaḥ || 284 ||
[Analyze grammar]

karmātirekeṇa guroradhyetavyaṃ bubhūṣatā |
dakṣiṇānāṃ pradāpī syādāhūto gurumāśrayet || 285 ||
[Analyze grammar]

jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani |
yacca śiṣyeṇa karttavyaṃ kāryamāsevanādikam || 286 ||
[Analyze grammar]

kṛtamityeva tatsarvaṃ kṛtvā tiṣṭhettu pārśvataḥ |
kiṃkaraḥ sarvakārī ca sarvakarmasukovidaḥ || 287 ||
[Analyze grammar]

śucirdakṣo guṇopeto brūyādiṣṭamathottaram |
cakṣuṣā gurumavyagro nirīkṣeta jiteṃdriyaḥ || 288 ||
[Analyze grammar]

nā'bhuktavati cāśnīyādapītavati no pibet |
na tiṣṭhati tathāsīta na suptenaiva saṃviśet || 289 ||
[Analyze grammar]

uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet |
dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet || 290 ||
[Analyze grammar]

abhivādya guruṃ brūyādabhidhāṃ svāṃ bruvanniti |
idaṃ kariṣye bhagavannidaṃ cāpi mayā kṛtam || 291 ||
[Analyze grammar]

iti sarvaṃ ca vijñāpya nivedya gurave dhanam |
kuryātkṛtaṃ ca tatsarvamākhyeyaṃ gurave punaḥ || 292 ||
[Analyze grammar]

yāṃstu gaṃdhānrasānvāpi brahmacārī na sevate |
seveta tānsamāvṛtya iti dharmeṣu niścayaḥ || 293 ||
[Analyze grammar]

ye kecidvistareṇoktā niyamā brahmacāriṇaḥ |
tānsarvānanugṛhṇīyādbhaktaśśiṣyaśca vai guroḥ || 294 ||
[Analyze grammar]

sa eva gurave prītimupakṛtya yathābalam |
agrāmyeṣvāśrameṣveva śiṣyo varteta karmaṇā || 295 ||
[Analyze grammar]

vedavedau tathā vedānvedārthāṃśca tathā dvijaḥ |
bhikṣābhugapyadhaḥśāyī samadhītya gurormukhāt || 296 ||
[Analyze grammar]

vedavratopayogī ca caturthāṃśena yogataḥ |
gurave dakṣiṇāṃ datvā samāvartedyathāvidhi || 297 ||
[Analyze grammar]

dharmānvitairyuto dārairagnīnāvāhya pūjayet |
dvitīyamāyuṣo bhāgaṃ gṛhamedhī samācaret || 298 ||
[Analyze grammar]

gṛhasthavṛttayaḥ pūrvaṃ catasro munibhiḥ kṛtāḥ |
kusūladhānyā prathamā kuṃbhīdhānyā dvitīyakā || 299 ||
[Analyze grammar]

aśvastanī tṛtīyoktā kāpotyatha caturthikā |
tāsāṃ parāparā śreṣṭhā dharmato lokajittamā || 300 ||
[Analyze grammar]

ṣaṭkarmavarttakastvekastribhiranyaḥ prasarpate |
dvābhyāṃ caiva caturthastu dvijaḥ sa brahmaṇi sthitaḥ || 301 ||
[Analyze grammar]

gṛhamedhivratādanyanmahattīrthaṃ na cakṣate |
nātmārthe pācayedannaṃ na vṛthā ghātayetpaśum || 302 ||
[Analyze grammar]

prāṇī vā yadi vāprāṇī saṃskārādyajñamarhati |
na divā prasvapejjātu na pūrvāpararātrayoḥ || 303 ||
[Analyze grammar]

na bhuṃjītāṃtarākāle nānṛtaṃ tu vadediha |
na cāpyaśnanvasedvipro gṛhe kaścidapūjitaḥ || 304 ||
[Analyze grammar]

tathāsyātithayaḥ pūjyā havyakavyavahāḥ smṛtāḥ |
vedavidyāvratasnātā śrotriyā vedapāragāḥ || 305 ||
[Analyze grammar]

svakarmajīvinodāṃtāḥ kriyāvaṃtastapasvinaḥ |
teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate || 306 ||
[Analyze grammar]

naśvaraissaṃprayātasya svadharmāpagatasya ca |
apaviddhāgnihotrasya gurorvālīkakāriṇaḥ || 307 ||
[Analyze grammar]

asatyābhiniveśasya nādhikārosti karmaṇoḥ |
saṃvibhāgotra bhūtānāṃ sarveṣāmeva śiṣyate || 308 ||
[Analyze grammar]

tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā |
vighasāśī bhavennityaṃ nityaṃ cāmṛtabhojanaḥ || 309 ||
[Analyze grammar]

amṛtaṃ yajñaśeṣaṃ syādbhojanaṃ haviṣā samam |
saṃbhuktaśeṣaṃ yośnāti tamāhurvighasāśinam || 310 ||
[Analyze grammar]

svadāranirato dāṃto dakṣotyarthaṃ jiteṃdriyaḥ |
ṛtvikpurohitācāryamātulātithisaṃhataiḥ || 311 ||
[Analyze grammar]

vṛddhabālāturairvaidyairjñātisaṃbaṃdhi bāṃdhavaiḥ |
mātrā pitrā ca jāmātrā bhrātrā putreṇa bhāryayā || 312 ||
[Analyze grammar]

duhitrā dāsavargeṇa vivādaṃ na samācaret |
etānvimucya saṃvādānsarvapāpaiḥ pramucyate || 313 ||
[Analyze grammar]

etairjitaistu jayati sarvalokānna saṃśayaḥ |
ācāryo brahmalokeśaḥ prājāpatya prabhuḥ pitā || 314 ||
[Analyze grammar]

atithiḥ sarvalokeśa ṛtvigvedāśrayaḥ prabhuḥ |
jāmātāpsarasāṃloke jñātayo vaiśvadevikāḥ || 315 ||
[Analyze grammar]

saṃbaṃdhi bāṃdhavā dikṣu pṛthivyāṃ mātṛmātulau |
vṛddhabālāturāścaiva ākāśe prabhaviṣṇavaḥ || 316 ||
[Analyze grammar]

purodhā ṛṣilokeśaḥ saṃśritāssādhyalokapāḥ |
aśvilokapatirvaidyo bhrātā tu vasulokapaḥ || 317 ||
[Analyze grammar]

caṃdralokeśvarī bhāryā duhitāpsarasāṃ gṛhe |
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putra svakātanuḥ || 318 ||
[Analyze grammar]

kāyasthā dāsavargāśca duhitā kṛpaṇaṃ param |
tasmādetairadhikṣiptaḥ sahennityamasaṃjvaraḥ || 319 ||
[Analyze grammar]

gṛhadharmarato vidvāndharmaniṣṭho jitaklamaḥ |
nārabhedbahukāryāṇi dharmavānkiṃcidārabhet || 320 ||
[Analyze grammar]

gṛhasthavṛttayastisrastāsāṃ niśreyasaṃ paraṃ |
parasparaṃ tathaivāhuścāturāśramyameva ca || 321 ||
[Analyze grammar]

ye coktāni yamāsteṣāṃ sarvaṃ kāryaṃ bubhūṣuṇā |
kuṃbhadhānyairuṃcchaśilaiḥ kāpotīṃ vṛttimāśritaiḥ || 322 ||
[Analyze grammar]

yasmiṃścaite vasaṃtyarthāstadrāṣṭramabhivardhate |
pūrvāparāndaśaparānpunāti ca pitāmahān || 323 ||
[Analyze grammar]

gṛhasthavṛttimapyetāṃ vartayedyo gatavyathaḥ |
sa cakradharalokānāṃ samānāmprāpnuyādgatim || 324 ||
[Analyze grammar]

jiteṃdriyāṇāmathavā gatireṣā vidhīyate |
svargaloko gṛhasthānāṃ pratiṣṭhā niyatātmanāṃ || 325 ||
[Analyze grammar]

brahmaṇābhihatā śreṇī hyeṣā yasyāḥ pramucyate |
dvitīyāṃ kramaśaḥ prāpya svargaloke mahīyate || 326 ||
[Analyze grammar]

tṛtīyāmapi vakṣyāmi vānaprasthāśramaṃ śṛṇu |
gṛhasthastu yadā paśyedvalīpalitamātmanaḥ || 327 ||
[Analyze grammar]

apatyasyaiva cāpatyaṃ vanameva tadāśrayet |
gṛhasthavratakhinnānāṃ vānaprasthāśramaukasāṃ || 328 ||
[Analyze grammar]

śrūyatāṃ bhīṣma bhadraṃ te sarvalokāśrayātmanāṃ |
dīkṣāpūrvaṃ nivṛttānāṃ puṇyadeśanivāsināṃ || 329 ||
[Analyze grammar]

prajñābalayujāṃ puṃsāṃ satyaśaucakṣamāvatāṃ |
tṛtīyamāyuṣo bhāgaṃ vānaprasthāśrame vasan || 330 ||
[Analyze grammar]

tānevāgnīnparicaredyajamāno divaukasaḥ |
niyato niyatāhāro viṣṇubhaktiprasaktimān || 331 ||
[Analyze grammar]

tadāgnihotramātrāṇi yajñāṃgāni ca sarvaśaḥ |
akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca || 332 ||
[Analyze grammar]

grīṣme haviṣyaṃ prāyacchetsa māgheṣvapi paṃcasu |
vānaprasthāśramepyetāścatasro vṛttayaḥ smṛtāḥ || 333 ||
[Analyze grammar]

sadyaḥ prabhakṣakāḥ kecitkecinmāsikasaṃcayān |
vārṣikānsaṃcayānkecitkeciddvādaśavārṣikān || 334 ||
[Analyze grammar]

kurvantyatithipūjārthaṃ yajñatantrārthameva ca |
abhrāvakāśā varṣāsu hemaṃte jalasaṃśrayāḥ || 335 ||
[Analyze grammar]

grīṣme paṃcāgnitapasaḥ śaradyamṛtabhojanāḥ |
bhūmau viparivartaṃte tiṣṭhaṃti prapadairapi || 336 ||
[Analyze grammar]

sthānāsane ca vartante vasaneṣvapi saṃsthite |
daṃtolūkhalinaḥ kecidaśmakuṭṭāstathā pare || 337 ||
[Analyze grammar]

śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ kvacit |
kṛṣṇapakṣe pibaṃtyeke bhuṃjate ca yathāgamam || 338 ||
[Analyze grammar]

mūlaireke phalaireke jalaireke dṛḍhavratāḥ |
varttayaṃti yathānyāyaṃ vaikhānasa dhṛtavratāḥ || 339 ||
[Analyze grammar]

etāścānyāśca vividhā dīkṣāsteṣāṃ manasvināṃ |
caturthaścaupaniṣado dharmaḥ sādhāraṇo mataḥ || 340 ||
[Analyze grammar]

vānaprastho gṛhasthaśca satatonyaḥ pravarttate |
tasminneva yuge tāta vipraiḥ sarvārthadarśibhiḥ || 341 ||
[Analyze grammar]

agastyaśca saptarṣayo madhucchaṃdo gaveṣaṇaḥ |
sāṃkṛtiḥ sadivo bhāṃḍiryavaprotho hyatharvaṇaḥ || 342 ||
[Analyze grammar]

ahovīryastathā kāmyaḥ sthāṇurmedhātithirbudhaḥ |
manovākaḥ śinīvākaḥ śūnyapālo kṛtavraṇaḥ || 343 ||
[Analyze grammar]

ete karmasu vidvāṃsastataḥ svargamupāgaman |
ete pratyakṣadharmāṇastathā yāyāvarāgaṇāḥ || 344 ||
[Analyze grammar]

ṛṣīṇāmugratapasāṃ dharmanaipuṇyadarśinām |
sureśvaraṃ samārādhya brāhmaṇā vanamāśritāḥ || 345 ||
[Analyze grammar]

apāsyoparatā māyāṃ brāhmaṇā vanamāśritāḥ |
anakṣatrāstathā dhṛṣyā dṛśyante proṣitā gaṇāḥ || 346 ||
[Analyze grammar]

jarayā tu paridyūnā vyādhinā paripīḍitāḥ |
caturthaṃ tvāśramaṃ śeṣaṃ vānaprasthāśramādyayuḥ || 347 ||
[Analyze grammar]

sadyaskārī sunirvāpya sarvavedasadakṣiṇām |
ātmayājī saumyamatirātmakrīḍātmasaṃśrayaḥ || 348 ||
[Analyze grammar]

ātmanyagniṃ samādhāya tyaktvāsarvaparigraham |
sadyaskaśca yajedyajñāniṣṭiṃ caiveha sarvadā || 349 ||
[Analyze grammar]

sadaiva yājināṃ yajñānātmanījyā pravarttate |
trīnevāgnīṃstyajetsamyagātmanyevātmanā kṣaṇāt || 350 ||
[Analyze grammar]

prāpnuyādyena vā yacca tatprāśnīyādakutsayan |
keśalomanakhānnyasyedvānaprasthāśrame rataḥ || 351 ||
[Analyze grammar]

āśramādāśramaṃ sadyaḥ pūto gacchati karmabhiḥ |
abhayaṃ sarvabhūtebhyo yo datvā pravrajeddvijaḥ || 352 ||
[Analyze grammar]

lokāstejomayāstasya pretya cānaṃtyamaśnute |
suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra carantumīhate || 353 ||
[Analyze grammar]

aroṣamoho gatasaṃdhivigrahaḥ sa cedudāsīnavadātmaciṃtayā |
yameṣu caivānyagateṣu na vyathaḥ svaśāstraśūnyo hṛdinātmavibhramaḥ || 354 ||
[Analyze grammar]

bhavedyatheṣṭāgatirātmayājinī nissaṃśaye dharmapare jitendriye |
ataḥparaṃ śreṣṭhamatīvasadguṇairadhiṣṭhitaṃ trīnativartya cāśramān || 355 ||
[Analyze grammar]

caturthamuktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam |
prāpya saṃskārametābhyāmāśramābhyāṃ tataḥ param || 356 ||
[Analyze grammar]

yatkāryaṃ paramātmārthaṃ tattvamekamanāḥ śṛṇu |
kāṣāyaṃ dhārayitvā tu śreṇīsthāneṣu ca triṣu || 357 ||
[Analyze grammar]

yo vrajecca paraṃ sthānaṃ pārivrājyamanuttamam |
tadbhāvanena saṃnyasya vartanaṃ śrūyatāṃ tathā || 358 ||
[Analyze grammar]

eka eva careddharmaṃ sidhyarthamasahāyavān |
ekaścarati yaḥ paśyanna jahāti na hīyate || 359 ||
[Analyze grammar]

anagniraniketastu grāmaṃ bhikṣārthamāśrayet |
aśvastanavidhānaḥ syānmunirbhāvasamanvitaḥ || 360 ||
[Analyze grammar]

laghvāśī niyatāhāraḥ sakṛdannaṃ niṣevayet |
kapālaṃ vṛkṣamūlāni kucelamasahāyatā || 361 ||
[Analyze grammar]

upekṣā sarvabhūtānāmetāvadbhikṣu lakṣaṇam |
yasminvācaḥ praviśaṃti kūpe prāptā mṛtā iva || 362 ||
[Analyze grammar]

na vaktāraṃ punaryāṃti sa kaivalyāśrame vaset |
naiva paśyenna śṛṇuyādavācyaṃ jātu kasyacit || 363 ||
[Analyze grammar]

brāhmaṇānāṃ viśeṣeṇa naitadbhūyātkathaṃcana |
yadbrāhmaṇasyānukūlaṃ tadeva satataṃ vadet || 364 ||
[Analyze grammar]

tūṣṇīmāsīta niṃdāyāṃ kurvanbhaiṣajyamātmanaḥ |
yena pūrṇamivākāśaṃ bhavatyekena sarvadā || 365 ||
[Analyze grammar]

śūnyaṃ yena samākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ || 366 ||
[Analyze grammar]

yenakena cidāchinno yenakena cidāśitaḥ |
yatra kvacana śāyī ca taṃ devā brāhmaṇaṃ viduḥ || 367 ||
[Analyze grammar]

aheriva janādbhītaḥ suhṛdo narakādiva |
kṛpaṇādiva nārībhyastaṃ devā brāhmaṇaṃ viduḥ || 368 ||
[Analyze grammar]

na hṛṣyeta viṣīdeta mānito mānitastathā |
sarvabhūteṣvabhayadastaṃ devā brāhmaṇaṃ viduḥ || 369 ||
[Analyze grammar]

nābhinaṃdeta maraṇaṃ nābhinaṃdeta jīvitam |
kālameva nirīkṣeta nirdeśaṃ kṛṣako yathā || 370 ||
[Analyze grammar]

anabhyāhatacittaśca dāṃtaścāhatadhīstathā |
vimuktaḥ sarvapāpebhyo naro gacchettato divam || 371 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyo bhūtānāmabhayaṃ yataḥ |
tasya dehavimuktasya bhayaṃ nāsti kutaścana || 372 ||
[Analyze grammar]

yathā nāgapade'nyāni padāni padagāminām |
sarvāṇyevāvalīyaṃte tathā jñānāni cetasi || 373 ||
[Analyze grammar]

evaṃ sarvamahiṃsāyāṃ dharmo'rthaśca mahīyate |
mṛtaḥ sa nityaṃ bhavati yo hiṃsāṃ pratipadyate || 374 ||
[Analyze grammar]

ahiṃsakastataḥ samyagdhṛtimānniyateṃdriyaḥ |
śaraṇyassarvabhūtānāṃ gatimāpnotyanuttamām || 375 ||
[Analyze grammar]

evaṃ prajñānatṛptasya nirbhayasya manīṣiṇaḥ |
na mṛtyuradhikobhāvaḥ somṛtatvaṃ ca gacchati || 376 ||
[Analyze grammar]

vimuktaḥ sarvasaṃgebhyo munirākāśavatsthitaḥ |
viṣṇupriyakaraḥ śāṃtastaṃ devā brāhmaṇaṃ viduḥ || 377 ||
[Analyze grammar]

jīvitaṃ yasya dharmārthaṃ dharmoratyarthameva ca |
ahorātrādi puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ || 378 ||
[Analyze grammar]

nivāritasamāraṃbhaṃ nirnamaskāramastutim |
akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ || 379 ||
[Analyze grammar]

sarvāṇi bhūtāni sukhaṃ ramaṃte sarvāṇi duḥkhāni bhṛśaṃ bhavaṃti |
teṣāṃ bhavotpādanajātakhedaḥ kuryāttu karmāṇi ca śraddadhānaḥ || 380 ||
[Analyze grammar]

dānaṃ hi bhūtābhayadakṣiṇāyāḥ sarvāṇi dānānyadhitiṣṭhatīha |
tīkṣṇe tanuṃ yaḥ prathamaṃ juhoti sonaṃtamāpnotyabhayaṃ prajābhyaḥ || 381 ||
[Analyze grammar]

uttānamāsyena havirjuhoti anaṃtamāpnotyabhitaḥ pratiṣṭhām |
tasyāṃgasaṃgādabhiniṣkṛtaṃ ca vaiśvānaraṃ sarvamidaṃ prapede || 382 ||
[Analyze grammar]

prādeśamātraṃ hṛdabhisrutaṃ yattasminprāṇenātmayājī juhoti |
tasyāgnihotre hutamātmasaṃsthaṃ sarveṣu lokeṣu sadaiva teṣu || 383 ||
[Analyze grammar]

devaṃ vidhātuṃ trivṛtaṃ suvarṇaṃ ye vai vidustaṃ paramārthabhūtam |
te sarvabhūteṣu mahīyamānā devāḥ samarthā amṛtaṃ vrajaṃti || 384 ||
[Analyze grammar]

vedāṃśca vedyaṃ ca vidhiṃ ca kṛtsnamatho niruktaṃ paramārthatāṃ ca |
sarvaṃ śarīrātmani yaḥ praveda tasyābhisarve pracaraṃti nityam || 385 ||
[Analyze grammar]

bhūmāvasaktaṃ divi cāprameyaṃ hiraṇmayaṃ taṃ ca samaṃḍalāṃte |
pradakṣiṇaṃ dakṣiṇamaṃtarikṣe yo vedanāpyātmani dīptaraśmiḥ || 386 ||
[Analyze grammar]

āvartamānaṃ ca vivartamānaṃ ṣaṇnemi yaddvādaśāraṃ triparva |
yasyedamāsyaṃ paripāti viśvaṃ tatkālacakraṃ nihitaṃ guhāyām || 387 ||
[Analyze grammar]

yataḥ prasādaṃ jagataḥ śarīraṃ sarvāṃśca lokānadhigacchatīha |
tasminhi saṃtarpayatīha devānsa vai vimukto bhavatīha nityam || 388 ||
[Analyze grammar]

tejomayo nityamataḥ purāṇo loke bhavatyarthabhayādupaiti |
bhūtāni yasmānnabhayaṃ vrajaṃti bhūtebhyo yo no dvijate kadācit || 389 ||
[Analyze grammar]

agarhaṇīyo na ca garhatenyānsa vai vipraḥ pravaraṃ svātmanīkṣet |
vinītamohopyapanītakalmaṣo na ceha nāmutra ca yorthamṛcchati || 390 ||
[Analyze grammar]

aroṣamohaḥ samaloṣṭakāṃcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ |
apetaniṃdāstutirapriyāpriyaścarannudāsīnavadeva bhikṣuḥ || 391 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 15

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: