Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

pulastya uvāca |
kroṣṭoḥ śṛṇu tvaṃ rājeṃdra vaṃśamuttamapūruṣam |
yasyānvavāye saṃbhūto viṣṇurvṛṣṇikulodvahaḥ || 1 ||
[Analyze grammar]

kroṣṭorevābhavatputro vṛjinīvānmahāyaśāḥ |
tasya putrobhavatsvātiḥ kuśaṃkustatsutobhavat || 2 ||
[Analyze grammar]

kuśaṃkorabhavatputro nāmnā citrarathosya tu |
śaśabiṃduriti khyātaścakravartī babhūva ha || 3 ||
[Analyze grammar]

atrānuvaṃśaślokoyaṃ gītastasya purābhavat |
śaśabiṃdostu putrāṇāṃ śatānāmabhavacchatam || 4 ||
[Analyze grammar]

dhīmatāṃ cārurūpāṇāṃ bhūridraviṇatejasām |
teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ || 5 ||
[Analyze grammar]

pṛthuśravāḥ pṛthuyaśāḥ pṛthutejāḥ pṛthūdbhavaḥ |
pṛthukīrtiḥ pṛthumato rājānaḥ śaśabiṃdavaḥ || 6 ||
[Analyze grammar]

śaṃsaṃti ca purāṇajñāḥ pṛthuśravasamuttamam |
tataścāsyābhavanputrāḥ uśanā śatrutāpanaḥ || 7 ||
[Analyze grammar]

putraścośanasastasya śineyurnāmasattamaḥ |
āsītśineyoḥ putro yaḥ sa rukmakavaco mataḥ || 8 ||
[Analyze grammar]

nihatya rukmakavaco yuddhe yuddhaviśāradaḥ |
dhanvino vividhairbāṇairavāpya pṛthivīmimām || 9 ||
[Analyze grammar]

aśvamedhe 'dadādrājā brāhmaṇebhyaśca dakṣiṇāṃ |
jajñe tu rukmakavacātparāvṛtparavīrahā || 10 ||
[Analyze grammar]

tatputrā jajñire paṃca mahāvīryaparākramāḥ |
rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ || 11 ||
[Analyze grammar]

parighaṃ ca hariṃ caiva videhe sthāpayatpitā |
rukmeṣurabhavadrājā pṛthurukmastathāśrayaḥ || 12 ||
[Analyze grammar]

tābhyāṃ pravrājito rājyājjyāmaghovasadāśrame |
praśāṃtaścāśramasthastu brāhmaṇena vibodhitaḥ || 13 ||
[Analyze grammar]

jagāma dhanurādāya deśamanyaṃ dhvajī rathī |
narmadātaṭa ekākī kevalaṃ vṛttikarśitaḥ || 14 ||
[Analyze grammar]

ṛkṣavaṃtaṃ giriṃ gatvā muktamanyairupāviśat |
jyāmaghasyābhavadbhāryā śaibyā pariṇatā satī || 15 ||
[Analyze grammar]

aputropyabhavadrājā bhāryāmanyāmaciṃtayan |
tasyāsīdvijayo yuddhe tatra kanyāmavāpya saḥ || 16 ||
[Analyze grammar]

bhāryāmuvāca saṃtrāsātsnuṣeyaṃ te śucismite |
evamuktvābravīdenaṃ kasya keyaṃ snuṣeti vai || 17 ||
[Analyze grammar]

rājovāca |
yaste janiṣyate putrastasya bhāryā bhaviṣyati |
tasyāḥ sā tapasogreṇa kanyāyāḥ saṃprasūyata || 18 ||
[Analyze grammar]

putraṃ vidarbhaṃ subhagaṃ śaibyā pariṇatā satī |
rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakauśikau || 19 ||
[Analyze grammar]

lomapādaṃ tṛtīyaṃ tu putraṃ paramadhārmikam |
paścādvidarbho janayacchūraṃ raṇaviśāradam || 20 ||
[Analyze grammar]

lomapādātmajo babhrurdhṛtistasya tu cātmajaḥ |
kauśikasyātmajaścedistasmāccaidyanṛpāḥ smṛtāḥ || 21 ||
[Analyze grammar]

kratho vidarbhaputro yaḥ kuṃtistasyātmajobhavat |
kuṃterdhṛṣṭastato jajñe dhṛṣṭātsṛṣṭaḥ pratāpavān || 22 ||
[Analyze grammar]

sṛṣṭasya putro dharmātmā nivṛttiḥ paravīrahā |
nivṛttiputro dāśārho nāmnā sa tu vidūrathaḥ || 23 ||
[Analyze grammar]

dāśārhaputro bhīmastu bhīmājjīmūta ucyate |
jīmūtaputro vikṛtistasyabhīmarathaḥ sutaḥ || 24 ||
[Analyze grammar]

atha bhīmarathasyāpi putro navarathaḥ kila |
tasya cāsīddaśarathaḥ śakunistasya cātmajaḥ || 25 ||
[Analyze grammar]

tasmātkaraṃbhastasmācca devarāto babhūva ha |
devakṣatrobhavadrājā devarātānmahāyaśāḥ || 26 ||
[Analyze grammar]

devagarbhasamo jajñe devakṣatrasya naṃdanaḥ |
madhurnāmamahātejā madhoḥ kuruvaśaḥ smṛtaḥ || 27 ||
[Analyze grammar]

āsītkuruvaśātputraḥ puruhotraḥ pratāpavān |
aṃśurjajñetha vaidarbhyāṃ dravaṃtyāṃ puruhotrataḥ || 28 ||
[Analyze grammar]

vetrakī tvabhavadbhāryā aṃśostasyāṃ vyajāyata |
sātvataḥ satvasaṃpannaḥ sātvatānkīrtivarddhanaḥ || 29 ||
[Analyze grammar]

imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ |
prajāvāneti sāyujyaṃ rājñaḥ somasya dhīmataḥ || 30 ||
[Analyze grammar]

sātvatānsatvasaṃpannā kausalyā suṣuve sutān |
teṣāṃ sargāśca catvāro vistareṇaiva tānśṛṇu || 31 ||
[Analyze grammar]

bhajamānasya sṛṃjayyāṃ bhājanāmā sutobhavat |
sṛṃjayasya sutāyāṃ tu bhājakāstu tatobhavan || 32 ||
[Analyze grammar]

tasya bhājasya bhārye dve suṣuvāte sutānbahūn |
nemiṃ cakṛkaṇaṃ caiva vṛṣṇiṃ parapuraṃjayaṃ || 33 ||
[Analyze grammar]

te bhājakāḥ smṛtā yasmādbhajamānādvi jajñire |
devāvṛdhaḥ pṛthurnāma madhūnāṃ mitravarddhanaḥ || 34 ||
[Analyze grammar]

aputrastvabhavadrājā cacāra paramaṃ tapaḥ |
putraḥ sarvaguṇopeto mama bhūyāditi spṛhan || 35 ||
[Analyze grammar]

saṃyojya kṛṣṇamevātha parṇāśāyā jalaṃ spṛśan |
sā toyasparśanāttasya sāṃnidhyaṃ nimnagā hyagāt || 36 ||
[Analyze grammar]

kalyāṇaṃ caratastasya śuśoca nimnagātataḥ |
ciṃtayātha parītātmā jagāmātha viniścayam || 37 ||
[Analyze grammar]

bhūtvā gacchāmyahaṃ nārī yasyāmevaṃ vidhaḥ sutaḥ |
jāyeta tasmādadyāhaṃ bhavāmyasya sutapradā || 38 ||
[Analyze grammar]

atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ |
jñāpayāmāsa rājānaṃ tāmiyeṣa nṛpastataḥ || 39 ||
[Analyze grammar]

athasānavamemāsisuṣuvesaritāṃvarā |
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhātparam || 40 ||
[Analyze grammar]

atra vaṃśe purāṇajñā bruvaṃtīti pariśrutam |
guṇāndevāvṛdhasyātha kīrttayaṃto mahātmanaḥ || 41 ||
[Analyze grammar]

babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ |
ṣaṣṭiḥ śataṃ ca putrāṇāṃ sahasrāṇi ca saptatiḥ || 42 ||
[Analyze grammar]

etemṛtatvaṃ saṃprāptā babhrordevāvṛdhādapi |
yajñadānatapodhīmānbrahmaṇyassudṛḍhavrataḥ || 43 ||
[Analyze grammar]

rūpavāṃśca mahātejā bhojotomṛtakāvatīm |
śarakāntasya duhitā suṣuve caturaḥ sutān || 44 ||
[Analyze grammar]

kukuraṃ bhajamānaṃ ca śyāmaṃ kaṃbalabarhiṣam |
kukurasyātmajo vṛṣṭirvṛṣṭestu tanayo dhṛtiḥ || 45 ||
[Analyze grammar]

kapotaromā tasyāpi tittiristasya cātmajaḥ |
tasyāsīdbahuputrastu vidvānputro nariḥ kila || 46 ||
[Analyze grammar]

khyāyate tasya nāmānyaccaṃdanodakaduṃdubhiḥ |
asyāsīdabhijitputrastato jātaḥ punarvasuḥ || 47 ||
[Analyze grammar]

aputrohyabhijitpūrvamṛṣibhiḥ prerito mudā |
aśvamedhaṃtuputrārthamājuhāvanarottamaḥ || 48 ||
[Analyze grammar]

tasya madhye vicarataḥ sabhāmadhyātsamutthitaḥ |
andhastu vidvāndharmajño yajñadātā punarvasuḥ || 49 ||
[Analyze grammar]

tasyāsītputramithunaṃ vasoścārijitaḥ kila |
āhukaścāhukī caiva khyātā matimatāṃ vara || 50 ||
[Analyze grammar]

imāṃścodāharaṃtyatra ślokāṃścātirasātmakān |
sopāsaṃgānukarṣāṇāṃ tanutrāṇāṃ varūthinām || 51 ||
[Analyze grammar]

rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu |
nāsatyavādino bhojā nāyajñā nāsahasradāḥ || 52 ||
[Analyze grammar]

nāśucirnāpyavidvāṃso na bhojādadhikobhavat |
āhukāṃ tamanuprāpta ityeṣonvaya ucyate || 53 ||
[Analyze grammar]

āhukaścāpyavaṃtīṣu svasāraṃ cāhukīṃ dadau |
āhukasyaiva duhitā putrau dvau samasūyata || 54 ||
[Analyze grammar]

devakaṃ cograsenaṃ ca devagarbhasamāvubhau |
devakasya sutāścaiva jajñire tridaśopamāḥ || 55 ||
[Analyze grammar]

devavānupadevaśca sudevo devarakṣitaḥ |
teṣāṃ svasāraḥ saptaiva vasudevāya tā dadau || 56 ||
[Analyze grammar]

devakī śrutadevā ca yaśodā ca śrutiśravā |
śrīdevā copadevā ca surūpā ceti saptamī || 57 ||
[Analyze grammar]

navograsenasya sutāḥ kaṃsasteṣāṃ ca pūrvajaḥ |
nyagrodhastu sunāmā ca kaṃkaḥ śaṃkuḥ subhūśca yaḥ || 58 ||
[Analyze grammar]

anyastu rāṣṭrapālaśca baddhamuṣṭiḥ samuṣṭikaḥ |
teṣāṃ svasāraḥ paṃcāsankaṃsā kaṃsavatī tathā || 59 ||
[Analyze grammar]

surabhī rāṣṭrapālī ca kaṃkā ceti varāṃganāḥ |
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ || 60 ||
[Analyze grammar]

bhajamānasya putrobhūdrathimukhyo vidūrathaḥ |
rājādhidevaḥ śūraśca vidūrathasutobhavat || 61 ||
[Analyze grammar]

rājādhidevasya sutau jajñāte vīrasaṃmatau |
kṣatravratetiniratau śoṇāśvaḥ śvetavāhanaḥ || 62 ||
[Analyze grammar]

śoṇāśvasya sutāḥ paṃca śūrā raṇaviśāradāḥ |
śamī ca rājaśarmā ca nimūrttaḥ śatrujicchuciḥ || 63 ||
[Analyze grammar]

śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ |
pratikṣatrasuto bhojo hṛdīkastasya cātmajaḥ |
hṛdīkasyābhavanputrā daśa bhīmaparākramāḥ || 64 ||
[Analyze grammar]

kṛtavarmāgrajasteṣāṃ śatadhanvā ca sattamaḥ |
devārhaśca subhānuśca bhīṣaṇaśca mahābalaḥ || 65 ||
[Analyze grammar]

ajātaśca vijātaśca karakaśca karaṃdhamaḥ |
devārhasya suto vidvānjajñe kaṃbalabarhiṣaḥ || 66 ||
[Analyze grammar]

asamaujāstatastasya samaujāśca sutāvubhau |
ajātaputrasya sutau prajāyete samaujasau || 67 ||
[Analyze grammar]

samaujaḥ putrā vikhyātāstrayaḥ paramadhārmikāḥ |
sudaṃśaśca suvaṃśaśca kṛṣṇa ityanunāmataḥ || 68 ||
[Analyze grammar]

aṃdhakānāmimaṃ vaṃśaṃ yaḥ kīrtayati nityaśaḥ |
ātmano vipulaṃ vaṃśaṃ prajāmāpnotyayaṃ tataḥ || 69 ||
[Analyze grammar]

gāṃdhārī caiva mādrī ca kroṣṭorbhārye babhūvatuḥ |
gāṃdhārī janayāmāsa sunitraṃ mitravatsalam || 70 ||
[Analyze grammar]

mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣaṃ |
anamitraṃ śiniṃ caiva paṃcātra kṛtalakṣaṇāḥ || 71 ||
[Analyze grammar]

anamitrasuto nighno nighnasyāpi ca dvau sutau |
prasenaśca mahāvīryaḥ śaktisenaśca tāvubhau || 72 ||
[Analyze grammar]

syamaṃtakaṃ prasenasya maṇiratnamanuttamaṃ |
pṛthivyāṃ maṇiratnānāṃ rājeti samudāhṛtam || 73 ||
[Analyze grammar]

hṛdi kṛtvā subahuśo maṇiṃ taṃ sa vyarājata |
maṇiratnaṃ yayācetha rājārthaṃ śauriruttamam || 74 ||
[Analyze grammar]

goviṃdaśca na taṃ lebhe śaktopi na jahāra saḥ |
kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ || 75 ||
[Analyze grammar]

bile śabdaṃ sa śuśrāva kṛtaṃ sattvena kenacit |
tataḥ praviśya sa bilaṃ praseno hyṛkṣamāsadat || 76 ||
[Analyze grammar]

ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ cāpi prasenajit |
āsādya yuyudhāte tau parasparajayecchayā || 77 ||
[Analyze grammar]

hatvā ṛkṣaḥ prasenaṃ ca tatastaṃ maṇimādadāt |
prasenaṃ tu hataṃ śrutvā goviṃdaḥ pariśaṃkitaḥ || 78 ||
[Analyze grammar]

satrājitrā tu tadbhrātrā yādavaiśca tathāparaiḥ |
goviṃdena hato nūnaṃ praseno maṇikāraṇāt || 79 ||
[Analyze grammar]

prasenastu gatoraṇyaṃ maṇiratnena bhūṣitaḥ |
taṃ dṛṣṭvā nijaghānātha na tyajantaṃ syamaṃtakam || 80 ||
[Analyze grammar]

jaghānaivāpradānena śatrubhūtaṃ ca keśavaḥ |
iti pravādassarvatra khyātassatrājitā kṛtaḥ || 81 ||
[Analyze grammar]

atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ |
yadṛcchayā ca goviṃdo bilābhyāśamathāgamat || 82 ||
[Analyze grammar]

tataśśabdaṃ yathāpūrvaṃ sa cakre ṛkṣarāḍbalī |
śabdaṃ śrutvā tu goviṃdaḥ khaṅgapāṇiḥ praviśya ca || 83 ||
[Analyze grammar]

apaśyajjāṃbavaṃtaṃ ca ṛkṣarājaṃ mahābalaṃ |
tatastūrṇaṃ hṛṣīkeśastamṛkṣamatiraṃhasā || 84 ||
[Analyze grammar]

jāṃbavaṃtaṃ sa jagrāha krodhasaṃraktalocanaḥ |
dṛṣṭvā cainaṃ tathā viṣṇuṃ karmabhirvaiṣṇavīṃ tanuṃ || 85 ||
[Analyze grammar]

tuṣṭāva ṛkṣarājopi viṣṇusūktena satvaraṃ |
tatastu bhagavāṃstuṣṭo vareṇa samarocayat || 86 ||
[Analyze grammar]

jāmbavānuvāca |
iṣṭaṃ cakraprahāreṇa tvatto me maraṇaṃ śubham |
kanyā ceyaṃ mama sutā bharttāraṃ tvāmavāpnuyāt || 87 ||
[Analyze grammar]

yoyaṃ maṇiḥ prasenāttu hatvā caivāptavānaham |
sa tvayā gṛhyatāṃ nātha maṇireṣo'tra varttate || 88 ||
[Analyze grammar]

ityukto jāṃbavaṃtaṃ vai hatvā cakreṇa keśavaḥ |
kṛtakāryo mahābāhuḥ kanyāṃ caivādadau tadā || 89 ||
[Analyze grammar]

tataḥ satrājite caitanmaṇiratnaṃ sa vai dadau |
yallabdhamṛkṣarājācca sarvayādavasannidhau || 90 ||
[Analyze grammar]

tena mithyāpravādena saṃtaptoyaṃ janārdanaḥ |
tataste yādavāḥ sarve vāsudevamathābruvan || 91 ||
[Analyze grammar]

asmākaṃ manasi hyāsītprasenastu tvayā hataḥ |
ekaikasyāstu suṃdaryo daśa satrājitaḥ sutāḥ || 92 ||
[Analyze grammar]

satyotpannāssutāstasya śatamekaṃ ca viśrutāḥ |
vikhyātāśca mahāvīryā bhaṃgakāraśca pūrvajaḥ || 93 ||
[Analyze grammar]

satyā vratavatī svapnā bhaṃgakārasya pūrvajā |
suṣuvustāḥ kumārāṃśca śinīvālaḥ pratāpavān || 94 ||
[Analyze grammar]

abhaṃgo yuyudhānaśca śinistasyātmajobhavat |
tasmādyugaṃdharaḥ putrāśśataṃ tasya prakīrtitāḥ || 95 ||
[Analyze grammar]

anamitrāhvayo yo vai vikhyāto vṛṣṇivaṃśajaḥ |
anamitrātśinirjajñe kaniṣṭho vṛṣṇinaṃdanaḥ || 96 ||
[Analyze grammar]

anamitrācca saṃjajñe vṛṣṇivīro yudhājitaḥ |
anyau ca tanayau vīrā vṛṣabhaścitra eva ca || 97 ||
[Analyze grammar]

ṛṣabhaḥ kāśirājasya sutāṃ bhāryāmaniṃditāṃ |
jayaṃtaśca jayaṃtīṃ ca śubhāṃ bhāryāmaviṃdata || 98 ||
[Analyze grammar]

jayaṃtasya jayaṃtyāṃ vai putraḥ samabhavattataḥ |
sadā yajvātidhīraśca śrutavānatithipriyaḥ || 99 ||
[Analyze grammar]

akrūraḥ suṣuve tasmātsudakṣo bhūridakṣiṇaḥ |
ratnakanyā ca śaibyā ca akrūrastāmavāptavān || 100 ||
[Analyze grammar]

putrānutpādayāmāsa ekādaśamahābalān |
upalaṃbhaṃ sadālaṃbhamutkalaṃ cāryyaśaiśavaṃ || 101 ||
[Analyze grammar]

sudhīraṃ ca sadāyakṣaṃ śatrughnaṃ vārimejayaṃ |
dharmadṛṣṭiṃ ca dharmaṃ ca sṛṣṭimauliṃ tathaiva ca || 102 ||
[Analyze grammar]

sarve ca pratihartāro ratnānāṃ jajñire ca te |
akrūrācchūrasenāyāṃ sutau dvau kulanaṃdanau || 103 ||
[Analyze grammar]

devavānupadevaśca jajñāte devasaṃmatau |
aśvinyāṃ tricatuḥ putrāḥ pṛthurvipṛthureva ca || 104 ||
[Analyze grammar]

aśvagrīvo śvabāhuśca supārśvaka gaveṣaṇau |
riṣṭanemiḥ suvarcā ca sudharmā mṛdureva ca || 105 ||
[Analyze grammar]

abhūmirbahubhūmiśca śraviṣṭhā śravaṇe striyau |
imāṃ mithyābhiśaptiṃ yo veda kṛṣṇasya buddhimān || 106 ||
[Analyze grammar]

na sa mithyābhiśāpena abhigamyaśca kenacit |
ekṣvākī suṣuve putraṃ śūramadbhutamīḍhuṣam || 107 ||
[Analyze grammar]

mīḍhuṣā jajñire śūrā bhojāyāṃ puruṣā daśa |
vasudevo mahābāhuḥ pūrvamānakaduṃdubhiḥ || 108 ||
[Analyze grammar]

devabhāgastathā jajñe tathā devaśravāḥ punaḥ |
anāvṛṣṭiṃ kuniścaiva naṃdiścaiva sakṛdyaśāḥ || 109 ||
[Analyze grammar]

śyāmaḥ śamīkaḥ saptākhyaḥ paṃca cāsya varāṃganāḥ |
śrutakīrtiḥ pṛthā caiva śrutadevī śrutaśravāḥ || 110 ||
[Analyze grammar]

rājādhidevī ca tathā paṃcaitā vīramātaraḥ |
vṛddhasya śrutadevī tu kārūṣaṃ suṣuve nṛpam || 111 ||
[Analyze grammar]

kaikeyācchrutakīrtestu jajñe saṃtardano nṛpaḥ |
śrutaśravasi caidyasya sunīthaḥ samapadyata || 112 ||
[Analyze grammar]

rājādhidevyāḥ saṃbhūto dharmādbhayavivarjitaḥ |
śūraḥ sakhyena baddhosau kuṃtibhoje pṛthāṃ dadau || 113 ||
[Analyze grammar]

evaṃ kuṃtī samākhyā ca vasudevasvasā pṛthā |
kuṃtibhojodadāttāṃ tu pāṃḍorbhāryāmaniṃditām || 114 ||
[Analyze grammar]

pāṇḍvarthesūta devī sā devaputrānmahārathān |
dharmādyudhiṣṭhiro jajñe vātājjajñe vṛkodaraḥ || 115 ||
[Analyze grammar]

iṃdrāddhanaṃjayaścaiva śakratulyaparākramaḥ |
yo'sau tripuruṣājjātastribhiraṃśairmahārathaḥ || 116 ||
[Analyze grammar]

devakāryakaraścaiva sarvadānavasūdanaḥ |
avadhyāścāpi śakrasya dānavā yena ghātitāḥ || 117 ||
[Analyze grammar]

sthāpitassa tu śakreṇa labdhavarcāstriviṣṭape |
mādravatyāṃ tu janitāvaśvināviti naḥ śrutam || 118 ||
[Analyze grammar]

nakulaḥ sahadevaśca rūpasatvaguṇānvitau |
rohiṇī pauravī nāma bhāryā cānakaduṃdubheḥ || 119 ||
[Analyze grammar]

lebhe ceṣṭaṃ sutaṃ rāmaṃ sāraṇaṃ ca raṇapriyam |
durdharaṃ damanaṃ caiva piṃḍārakamahāhanuṃ || 120 ||
[Analyze grammar]

atha māyātvamāvāsyā devakī yā bhaviṣyati |
tasyāṃ jajñe mahābāhuḥ pūrvaṃ tu sa prajāpatiḥ || 121 ||
[Analyze grammar]

anujātābhavatkṛṣṇā subhadrā bhadrabhāṣiṇī |
vijayo rocamānastu vardhamānaśca devalaḥ || 122 ||
[Analyze grammar]

ete sarve mahātmāna upadevyāṃ prajajñire |
agāvahaṃ mahātmānaṃ bṛhaddevī vyajāyata || 123 ||
[Analyze grammar]

bṛhaddevyāṃ svayaṃ jajñe mandako nāma nāmataḥ |
saptamaṃ devakī putraṃ remaṃtaṃ saṣuve sutam || 124 ||
[Analyze grammar]

gaveṣaṇaṃ mahābhāgaṃ saṃgrāmeṣvaparājitam |
śrutadevyā vihāre tu vane vicaratā purā || 125 ||
[Analyze grammar]

vaiśyāyāṃ samadhācchauriḥ putraṃ kauśikamagrajam |
śrutaṃdharā tu rājñī tu sauragaṃdhaparigrahaḥ || 126 ||
[Analyze grammar]

putraṃ ca kapilaṃ caiva vasudevātmajo balī |
janānāṃ ca viṣādobhūtprathamaḥ sa dhanurddharaḥ || 127 ||
[Analyze grammar]

saubhadraścābhavaścaiva mahāsatvau babhūvatuḥ |
devabhāgasutaścāpi prastāvaḥ sa budhaḥ smṛtaḥ || 128 ||
[Analyze grammar]

paṇḍitaṃ prathamaṃ bāhu devaśravasamuttamam |
ikṣvākukulato yasya manasvinyā yaśasvinī || 129 ||
[Analyze grammar]

nivṛttaśatruḥ śatrughnaḥ śraddhā tasmādajāyata |
gaṃḍūṣāyāmapatyāni kṛṣṇastuṣṭaḥ śataṃ dadau || 130 ||
[Analyze grammar]

sa caṃdraṃ tu mahābhāgaṃ vīryavaṃtaṃ mahābalam |
raṃtipālaśca raṃtiśca naṃdanasya sutāvubhau || 131 ||
[Analyze grammar]

śamīkaputrāścatvāro vikrāṃtāḥ sumahābalāḥ |
virajaśca dhanuścaiva vyomastasya sa sṛṃjayaḥ || 132 ||
[Analyze grammar]

anapatyobhavadvyomaḥ sṛṃjayasya dhanaṃjayaḥ |
yo jāyamāno bhojatvaṃ rājarṣitvamavāptavān || 133 ||
[Analyze grammar]

kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ |
śṛṇoti vā naro nityaṃ sarvapāpaiḥ pramucyate || 134 ||
[Analyze grammar]

atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ |
vihārārthaṃ sa devosau mānuṣeṣvapyajāyata || 135 ||
[Analyze grammar]

devakyāṃ vasudevena tapasā puṣkarekṣaṇaḥ |
caturbāhustu saṃjāto divyarūpo janāśrayaḥ || 136 ||
[Analyze grammar]

śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā devaiḥ salakṣaṇam |
uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho || 137 ||
[Analyze grammar]

bhītohaṃ deva kaṃsasya tatastvetadbravīmi te |
mama putrā hatāstena śreṣṭhāḥ ṣaḍbhīmavikramāḥ || 138 ||
[Analyze grammar]

vasudevavacaḥ śrutvā rūpaṃ saṃharadacyutaḥ |
anujñāpya tu taṃ śaurirnandagopagṛhenayat || 139 ||
[Analyze grammar]

datvā taṃ naṃdagopāya rakṣyatāmiti cābravīt |
atastusarvakalyāṇaṃ yādavānāṃ bhaviṣyati || 140 ||
[Analyze grammar]

ayaṃ tu garbho devakyā yāvatkaṃsaṃ haniṣyati |
tāvatpṛthivyāṃ bhavitā kṣemo bhārāvahaḥ param || 141 ||
[Analyze grammar]

ye vai duṣṭāstu rājānastāṃstu sarvānhaniṣyati |
kauravāṇāṃ raṇe bhūte sarvakṣatrasamāgame || 142 ||
[Analyze grammar]

sārathyamarjunasyāyaṃ svayaṃ devaḥ kariṣyati |
niḥkṣatriyāṃ dharāṃ kṛtvā bhokṣyate śeṣatāṃ gatām || 143 ||
[Analyze grammar]

sarvaṃ yadukulaṃ caiva devalokaṃ nayiṣyati |
bhīṣma uvāca |
ka eṣa vasudevastu devakī kā yaśasvinī || 144 ||
[Analyze grammar]

naṃdagopaśca kaścaiva yaśodā kā mahāvratā |
yā viṣṇuṃ poṣitavatī yāṃ sa mātetyabhāṣata || 145 ||
[Analyze grammar]

yā garbhaṃ janayāmāsa yā cainaṃ samavarddhayat |
pulastya uvāca |
puruṣaḥ kaśyapaścāsāvaditistatpriyā smṛtā || 146 ||
[Analyze grammar]

kaśyapo brahmaṇoṃśastu pṛthivyā aditistathā |
naṃdo droṇassamākhyāto yaśodātha dharābhavat || 147 ||
[Analyze grammar]

athakāmānmahābāhurdevakyāḥ samapūrayat |
ye tayā kāṃkṣitāḥ pūrvamajāttasmānmahātmanaḥ || 148 ||
[Analyze grammar]

aciraṃ sa mahādevaḥ praviṣṭo mānuṣīṃ tanuṃ |
mohayansarvabhūtāni yogādyogī samāyayau || 149 ||
[Analyze grammar]

naṣṭe dharme tathā yajñe viṣṇurvṛṣṇikule vibhuḥ |
kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam || 150 ||
[Analyze grammar]

rukmiṇī satyabhāmā ca satyā nāgnijitī tathā |
sumitrā ca tathā śaibyā gāṃdhārī lakṣmaṇā tathā || 151 ||
[Analyze grammar]

subhīmā ca tathā mādrī kauśalyā vijayā tathā |
evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa || 152 ||
[Analyze grammar]

rukmiṇī janayāmāsa putrānśṛṇu viśāradān |
cārudeṣṇaṃ raṇeśūraṃ pradyumnañca mahābalam || 153 ||
[Analyze grammar]

sucāruṃ cārubhadrañca sadaśvaṃ hrasvameva ca |
saptamañcāruguptañca cārubhadrañca cārukaṃ || 154 ||
[Analyze grammar]

cāruhāsaṃ kaniṣṭhañca kanyāñcārumatīṃ tathā |
jajñire satyabhāmāyā bhānurbhīmarathaḥ kṣaṇaḥ || 155 ||
[Analyze grammar]

rohito dīptimāṃścaiva tāmrabaṃdho jalaṃdhamaḥ |
catasro jajñire teṣāṃ svasāraśca yavīyasīḥ || 156 ||
[Analyze grammar]

jāṃbavatyāḥ suto jajñe sāṃbaścaivātiśobhanaḥ |
sauraśāstrasya karttā vai pratimā maṃdirasya ca || 157 ||
[Analyze grammar]

mūlasthāne niveśaśca kṛtastena mahātmanā |
tuṣṭena devadevena kuṣṭharogo vināśitaḥ || 158 ||
[Analyze grammar]

sumitraṃ cārumitraṃ ca mitraviṃdā vyajāyata |
mitrabāhuḥ sunīthaśca nāgnajityāṃ babhūvatuḥ || 159 ||
[Analyze grammar]

evamādīni putrāṇāṃsahasrāṇi niśāmaya |
aśītiśca sahasrāṇāṃ vāsudevasutāstathā || 160 ||
[Analyze grammar]

pradyumnasya ca dāyādo vaidarbhyāṃ buddhisattamaḥ |
aniruddho raṇe yoddhā jajñesya mṛgaketanaḥ || 161 ||
[Analyze grammar]

kāmyā supārśvatanayā sāṃbāllebhe tarasvinam |
sattvaprakṛtayo devāḥ parāḥ paṃca prakīrtitāḥ || 162 ||
[Analyze grammar]

tisraḥ koṭyaḥ pravīrāṇāṃ yādavānāṃ mahātmanāṃ |
ṣaṣṭiḥ śatasahasrāṇi vīryavaṃto mahābalāḥ || 163 ||
[Analyze grammar]

devāṃśāḥ sarva eveha utpannāste mahaujasaḥ |
daivāsure hatā ye vā asurāstu mahābalāḥ || 164 ||
[Analyze grammar]

ihotpannā manuṣyeṣu bādhaṃte sarvamānavān |
teṣāmuddharaṇārthāya utpannā yādave kule || 165 ||
[Analyze grammar]

kulānāṃ śatamekaṃ ca yādavānāṃ mahātmanām |
viṣṇusteṣāṃ praṇetā ca prabhutve ca vyavasthitaḥ || 166 ||
[Analyze grammar]

nideśasthāyinastasya ṛddhyaṃte sarvayādavāḥ |
bhīṣma uvāca |
saptarṣayaḥ kuberaśca yakṣo maṇidharastathā || 167 ||
[Analyze grammar]

sātyakirnāradaścaiva śivo dhanvaṃtaristathā |
ādidevastathāviṣṇurebhistu saha daivataiḥ || 168 ||
[Analyze grammar]

kimarthaṃ sahasaṃbhūtāḥ surasambhūtayaḥ kṣitau |
bhaviṣyāḥ kati vā cāsya prādurbhāvā mahātmanaḥ || 169 ||
[Analyze grammar]

sarvakṣetreṣu sarveṣu kimarthamiha jāyate |
yadarthamiha saṃbhūto viṣṇurvṛṣṇyaṃdhake kule || 170 ||
[Analyze grammar]

punaḥpunarmanuṣyeṣu tanme tvaṃ brūhi pṛcchataḥ |
pulastya uvāca |
śṛṇu bhūpa pravakṣyāmi rahasyātirahasyakam |
yathā divyatanurviṣṇurmānuṣeṣviha jāyate || 171 ||
[Analyze grammar]

yugāṃte tu parāvṛtte kāle praśithile prabhuḥ |
devāsuramanuṣyeṣu jāyate harirīśvaraḥ || 172 ||
[Analyze grammar]

hiraṇyakaśipurdaityastrailokyasya praśāsitā |
balinādhiṣṭhite caiva punarlokatraye kramāt || 173 ||
[Analyze grammar]

sakhyamāsītparamakaṃ devānāmasuraiḥ saha |
yugākhyā daśa saṃpūrṇā āsīdavyākulaṃ jagat || 174 ||
[Analyze grammar]

nideśasthāyinaścāpi tayordevāsurā svayaṃ |
baddho balirvimardoyaṃ susaṃvṛttaḥ sudāruṇaḥ || 175 ||
[Analyze grammar]

devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān |
kartuṃ dharmavyavasthāṃ ca jāyate mānuṣeṣviha || 176 ||
[Analyze grammar]

bhṛgoḥ śāpanimittaṃ tu devāsurakṛte tadā |
bhīṣma uvāca |
kathaṃ devāsurakṛte harirdehamavāptavān || 177 ||
[Analyze grammar]

daivāsuraṃ yathāvṛttaṃ tanme kathaya suvrata |
pulastya uvāca |
teṣāṃ jayanimittaṃ vai saṃgrāmā syuḥ sudāruṇāḥ || 178 ||
[Analyze grammar]

avatārā daśadvau ca śuddhā manvaṃtare smṛtāḥ |
nāmadheyaṃ samāsena śṛṇu teṣāṃ vivakṣitam || 179 ||
[Analyze grammar]

prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ |
tṛtīyastu varāhaśca caturtho'mṛtamaṃthanaḥ || 180 ||
[Analyze grammar]

saṃgrāmaḥ paṃcamaścaiva sughorastārakāmayaḥ |
ṣaṣṭho hyāḍībakākhyaśca saptamastraipurastathā || 181 ||
[Analyze grammar]

aṣṭamaścāṃdhakavadho navamo vṛtraghātanaḥ |
dhvajaśca daśamasteṣāṃ hālāhalastataḥ paraṃ || 182 ||
[Analyze grammar]

prathito dvādaśasteṣāṃ ghoraḥ kolāhalastathā |
hiraṇyakaśipurdaityo narasiṃhena sūditaḥ || 183 ||
[Analyze grammar]

vāmanena balirbaddhastrailokyākramaṇe purā |
hiraṇyākṣo hato dvaṃdve prativāde tu daivataiḥ || 184 ||
[Analyze grammar]

daṃṣṭrayā tu varāheṇa samudrastho dvidhā kṛtaḥ |
prahlādo nirjito yuddhe iṃdreṇāmṛtamaṃthane || 185 ||
[Analyze grammar]

virocanastu prāhlādirnityamindravadhodyataḥ |
iṃdreṇaiva ca vikramya nihatastārakāmaye || 186 ||
[Analyze grammar]

aśaknuvatsu deveṣu tripuraṃ soḍhumāsuram |
mohayitvā'mṛte pīte gorūpeṇāsurāriṇā || 187 ||
[Analyze grammar]

nāsanjīvayituṃ śakyā bhūyo bhūyomṛtāsurāḥ |
nihatā dānavāḥ sarve trailokye tryaṃbakeṇa tu || 188 ||
[Analyze grammar]

asurāśca piśācāśca dānavāścāṃdhake vadhe |
hatā devamanuṣyaiste pitṛbhiścaiva sarvaśaḥ || 189 ||
[Analyze grammar]

saṃpṛkto dānavairvṛtro ghore kolāhale hataḥ |
tadā viṣṇusahāyena maheṃdreṇa nipātitaḥ || 190 ||
[Analyze grammar]

hatastato maheṃdreṇa māyāchannastu yogavit |
vajreṇa kṣaṇamāviśya vipracittiḥ sahānugaḥ || 191 ||
[Analyze grammar]

daityāśca dānavāścaiva saṃyutāḥ kṛtsnaśastu te |
ete daivā'surāvṛttāḥ saṃgrāmādvā daśaiva tu || 192 ||
[Analyze grammar]

devāsurakṣayakarāḥ prajānāṃ ca hitāya vai |
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau || 193 ||
[Analyze grammar]

dvisaptatiṃ tathānyāni niyutānyadhikāni tu |
aśīti ca sahasrāṇi trailokyaiśvaryavānabhūt || 194 ||
[Analyze grammar]

paryāyeṇa tu rājābhūdbalirvarṣārbudaṃ punaḥ |
ṣaṣṭhiṃ caiva sahasrāṇi niyutāni ca viṃśatiṃ || 195 ||
[Analyze grammar]

balirājyādhikāre tu yāvatkālaśca kīrtitaḥ |
tāvatkālaṃ tu prahlādo nirvṛto hyasuraiḥ saha || 196 ||
[Analyze grammar]

jayārthamete vijñeyā asurāṇāṃ mahaujasaḥ |
trailokyamidamavyagraṃ maheṃdreṇānupālyate || 197 ||
[Analyze grammar]

asampannamidaṃ sarvaṃ yāvadvarṣāyutaṃ punaḥ |
paryāyeṇaiva samprāpte trailokyaṃ pākaśāsane || 198 ||
[Analyze grammar]

tato'surānparityajya yajño devānagacchata |
yajñe devānatha gate ditijāḥ kāvyamabruvan || 199 ||
[Analyze grammar]

daityā ūcuḥ |
hṛtaṃ maghavatā rājyaṃ tyaktvā yajñaḥ surāngataḥ |
sthātuṃ na śuknumo hyatra praviśāmo rasātalam || 200 ||
[Analyze grammar]

evamuktobravīdetānviṣaṇṇānsāṃtvayangirā |
mā bhaiṣṭa dhārayiṣyāmi tejasā svena vo'surāḥ || 201 ||
[Analyze grammar]

maṃtrāścauṣadhayaścaiva dharāyāṃ yattu vartate |
mayi tiṣṭhati tatsarvaṃ pādamātraṃ sureṣu vai || 202 ||
[Analyze grammar]

tatsarvaṃ ca pradāsyāmi yuṣmadarthe dhṛtaṃ mayā |
tato devāstutāndṛṣṭvā dhṛtānkāvyena dhīmatā || 203 ||
[Analyze grammar]

amaṃtrayaṃta devā vai saṃvignāstajjighṛkṣayā |
kāvyo hyeṣa idaṃ sarvaṃ vyāvartayati no balāt || 204 ||
[Analyze grammar]

sādhu gacchāmahe tūrṇaṃ yāvanna cyāvayeta vai |
prasahya jitvā śiṣṭāṃstu pātālaṃ prāpayāmahe || 205 ||
[Analyze grammar]

tato devāstu saṃrabdhā dānavānupasṛtya ha |
tataste vadhyamānāstaiḥ kāvyamevābhidudruvuḥ || 206 ||
[Analyze grammar]

tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devairabhidrutān |
rakṣākāryeṇa saṃhṛtya devebhyastānsurārditān || 207 ||
[Analyze grammar]

kāvyaṃ dṛṣṭvā sthitaṃ devā nirviśaṃkāstu te jahuḥ |
tataḥ kāvyonuciṃtyātha brahmaṇo vacanaṃ hitam || 208 ||
[Analyze grammar]

tānuvāca tataḥ kāvyaḥ pūrvavṛttamanusmaran |
trailokyaṃ vo hṛtaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ || 209 ||
[Analyze grammar]

balirbaddho hato jaṃbho nihataśca virocanaḥ |
mahāsurā dvādaśasu saṃgrāmeṣu surairhatāḥ || 210 ||
[Analyze grammar]

taistairupāyairbhūyiṣṭhā nihatāstu pradhānataḥ |
kecicchiṣṭāśca yūyaṃ vai yuddhaṃ nāstīti me matam || 211 ||
[Analyze grammar]

nītayo vo vidhātavyā upāse kālaparyayāt |
yāsyāmyahaṃ mahādevaṃ maṃtrārthaṃ vijayāvaham || 212 ||
[Analyze grammar]

apratīpāṃstato devānmaṃtrānprāpya maheśvarāt |
yotsyāmahe punardevaistataḥ prāpsyatha vai jayam || 213 ||
[Analyze grammar]

tataste kṛtasaṃvādā devānūcustadāsurāḥ |
nyastaśastrā vayaṃ sarve niḥssannāhā rathairvinā || 214 ||
[Analyze grammar]

vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalaistathā |
devāsteṣāṃ vacaḥ śrutvā satyābhivyāhṛtaṃ tataḥ || 215 ||
[Analyze grammar]

tatonyavartayansarve vijvarā muditāśca te |
nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ || 216 ||
[Analyze grammar]

tatastānabravītkāvya upādhvaṃ tapasi sthitāḥ |
nirutsiktāstapoyuktāḥ kālaṃ kāryārthasādhakam || 217 ||
[Analyze grammar]

piturāśramasaṃsthā vai māṃ pratīkṣatha dānavāḥ |
tānuddiśyāsurānkāvyo mahādevaṃ prapadyata || 218 ||
[Analyze grammar]

śukra uvāca |
maṃtrānicchāmyahaṃ deva yena santi bṛhaspatau |
parābhavāya devānāmasurāṇāṃ jayāya ca || 219 ||
[Analyze grammar]

evamuktobravīddevo vrataṃ tvaṃ cara bhārgava |
pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamadhaḥ śirāḥ || 220 ||
[Analyze grammar]

yadi pāsyasi bhadraṃ te tato maṃtrānavāpsyasi |
tatheti samanujñāpya śukrastu bhṛgunaṃdanaḥ || 221 ||
[Analyze grammar]

pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ |
vrataṃ carāmyahaṃ deva tvayādiṣṭodya vai prabho || 222 ||
[Analyze grammar]

ādiṣṭo devadevena kṛtavānbhārgavo muniḥ |
tadā tasmingate śukre asurāṇāṃ hitāya vai || 223 ||
[Analyze grammar]

maṃtrārthe tanute kāvyo brahmacaryaṃ maheśvarāt |
tadbuddhvā nītipūrvaṃ vai rājanyāstu tadā sukhaṃ || 224 ||
[Analyze grammar]

asmiṃśchidre tadāmarṣāddevāstānabhidudruvuḥ |
daṃśitāḥ sāyudhāḥ sarve bṛhaspatipuraḥsarāḥ || 225 ||
[Analyze grammar]

dṛṣṭvā suragaṇā devānpragṛhītāyudhānpunaḥ |
utpetussahasā sarve saṃtrastāstānvacobruvat || 226 ||
[Analyze grammar]

daityā ūcuḥ |
nyastaśastrā vayaṃ devā ācārye vratamāsthite |
datvā bhavaṃtastvabhayaṃ saṃprāptā no jighāṃsayā || 227 ||
[Analyze grammar]

anamarṣā vayaṃ sarve tyaktaśastrāśca saṃsthitāḥ |
cīrakṛṣṇājinadharā niṣkriyā niṣparigrahāḥ || 228 ||
[Analyze grammar]

raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana |
ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram || 229 ||
[Analyze grammar]

jñāpayāmaḥ kṛcchramidaṃ yāvannābhyeti no guruḥ |
nivṛtte ca tathā śukre yotsyāmo daṃśitāyudhāḥ || 230 ||
[Analyze grammar]

evamuktvā ca tenyonyaṃ śaraṇaṃ kāvyamātaram |
prāpadyaṃta tato bhītāstebhyo'dādabhayaṃ tu sā || 231 ||
[Analyze grammar]

na bhetavyaṃ na bhetavyaṃ bhayaṃ tyajata dānavāḥ |
matsannidhau varttatāṃ vo na bhīrbhaviturmahati || 232 ||
[Analyze grammar]

tayābhirakṣitāṃstāṃśca dṛṣṭvā devāstadā'surān |
abhijagmuḥ prasahyaitānavicārya balābalam || 233 ||
[Analyze grammar]

tatastānbadhyamānāṃstu devairdṛṣṭvāsurāṃstadā |
devī kruddhābravīddevānnidrayā mohayāmyaham || 234 ||
[Analyze grammar]

saṃbhṛtya sarvasaṃbhārānnidrāṃ sā vyasṛjattadā |
tastaṃbha devī ca balādyogayuktā tapodhanā || 235 ||
[Analyze grammar]

tatastaṃ stabhitaṃ dṛṣṭvā indraṃ devāśca mūḍhavat |
prādravaṃta tato bhītā indraṃ dṛṣṭvā vaśīkṛtam || 236 ||
[Analyze grammar]

gateṣu surasaṃgheṣu viṣṇuriṃdramabhāṣata |
viṣṇuruvāca |
māṃ tvaṃ praviśa bhadraṃ te rakṣiṣye tvāṃ surottama || 237 ||
[Analyze grammar]

evamuktastato viṣṇuṃ praviveśa puraṃdaraḥ |
viṣṇusaṃrakṣitaṃ dṛṣṭvā devī kruddhā vaco'bravīt || 238 ||
[Analyze grammar]

eṣa tvāṃ viṣṇunā sārdhaṃ dahāmi maghavanbalāt |
miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam || 239 ||
[Analyze grammar]

tayābhibhūtau tau devāviṃdraviṣṇū babhūvatuḥ |
kathaṃ mucyeya sahito viṣṇuriṃdramabhāṣata || 240 ||
[Analyze grammar]

iṃdrobravījjahi hyenāṃ yāvannau na dahetprabho |
viśeṣeṇābhibhūtosmi jahīmāṃ jahi mā ciram || 241 ||
[Analyze grammar]

tataḥ samīkṣya viṣṇustāṃstrīvadhe kṛcchramāsthitaḥ |
abhidhyāya tataḥ śakramāpannaṃ satvaraṃ prabhuḥ || 242 ||
[Analyze grammar]

tataḥ sa tvarayāyuktaḥ śīghrakārī bhayānvitaḥ |
jñātvā viṣṇustatastasyāḥ krūraṃ devyāścikīrṣitam || 243 ||
[Analyze grammar]

kruddhaśca cakramādāya śiraściccheda vai bhayāt |
taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukrodha bhṛgurīśvaraḥ || 244 ||
[Analyze grammar]

tato hi śapto bhṛguṇā viṣṇurbhāryāvadhe kṛte |
bhṛguruvāca |
yattvayā jānatā dharmamavadhyā strī niṣūditā || 245 ||
[Analyze grammar]

tasmāttvaṃ saptakṛtvo hi mānuṣeṣūpayāsyasi |
tatastenābhiśāpena naṣṭe dharme punaḥpunaḥ || 246 ||
[Analyze grammar]

lokasya ca hitārthāya jāyate mānuṣeṣviha |
atha vyāhṛtya viṣṇuṃ sa tadādāya śiraḥ svayam || 247 ||
[Analyze grammar]

samānīya tataḥ kāyaṃ pāṇau gṛhyedamabravīt |
bhṛguruvāca |
eṣā tvaṃ viṣṇunā devi hatā saṃjīvayāmyahaṃ || 248 ||
[Analyze grammar]

yadi kṛtsno mayā dharmo jñāyate caritopi vā |
tena satyena jīvasva yadi satyaṃ bravīmyaham || 249 ||
[Analyze grammar]

tatastāṃ prokṣya śītādbhirjīvajīveti sobravīt |
tatobhivyāhṛte tasmindevī saṃjīvitā tadā || 250 ||
[Analyze grammar]

tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva |
sādhusādhviti dṛṣṭvaiva vacastāṃ sarvatobruvan || 251 ||
[Analyze grammar]

evaṃ pratyāhṛtā tena devī sā bhṛguṇā tadā |
miṣatāṃ daivatānāṃ hi tadadbhutamivābhavat || 252 ||
[Analyze grammar]

asaṃbhrāṃtena bhṛguṇā patnī saṃjīvitā punaḥ |
dṛṣṭvā ceṃdro nālabhata śarma kāvyabhayātpunaḥ || 253 ||
[Analyze grammar]

prajāgare tataśceṃdro jayaṃtīmidamabravīt |
saṃdhikāmobhyadhādvākyaṃ svāṃ kanyāṃ pākaśāsanaḥ || 254 ||
[Analyze grammar]

indra uvāca |
eṣa kāvyo hyaniṃdrāya vrataṃ carati dāruṇam |
tenāhaṃ vyākulaḥ putri kṛto matimatā dṛḍham || 255 ||
[Analyze grammar]

taistairmanonukūlaiśca upacārairataṃdritā |
ārādhaya tathā putri yathā tuṣyeta sa dvijaḥ || 256 ||
[Analyze grammar]

gaccha tvaṃ tasya dattāsi prayatnaṃ kuru matkṛte |
evamuktā jayaṃtī sā vacaḥ saṃgṛhya vai pituḥ || 257 ||
[Analyze grammar]

agacchadyatra ghoraṃ sa tapo hyārabhya tiṣṭhati |
taṃ dṛṣṭvā ca pibaṃtaṃ sā kaṇadhūmamadhomukham || 258 ||
[Analyze grammar]

yakṣeṇa pātyamānaṃ ca kuṃḍadhāreṇa pāvanam |
dṛṣṭvā taṃ yatamānaṃ tu devī kāvyamavasthitam || 259 ||
[Analyze grammar]

śatrūpaghāte śrāmyaṃntaṃ durbalasthitimāsthitam |
pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā || 260 ||
[Analyze grammar]

gīrbhiścaivānukūlābhiḥ stuvaṃtī valgubhāṣiṇī |
gātrasaṃvāhanaiḥ kāle sevamānā tvacaḥ sukhaiḥ || 261 ||
[Analyze grammar]

vratacaryānukūlābhirupāsya bahulāḥ samāḥ |
pūrṇe dhūmavrate tasminghore varṣasahasrake || 262 ||
[Analyze grammar]

vareṇa chaṃdayāmāsa śivaḥ prītobhavattadā |
maheśvara uvāca |
etadvrataṃ tvayaikena cīrṇaṃ nānyena kenacit || 263 ||
[Analyze grammar]

tasmādvai tapasā buddhyā śrutena ca balena ca |
tejasā ca surānsarvāṃstvamekobhibhaviṣyasi || 264 ||
[Analyze grammar]

yacca kiṃcinmayi brahmanvidyate bhṛgunaṃdana |
pratidāsyāmi tatsarvaṃ tvayā vācyaṃ na kasyacit || 265 ||
[Analyze grammar]

kiṃ bhāṣitena bahunā avadhyastvaṃ bhaviṣyasi |
tāndatvā tu varāṃstasmai bhārgavāya punaḥ punaḥ || 266 ||
[Analyze grammar]

prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau |
etānlabdhvā varānkāvyaḥ saṃprahṛṣṭatanūruhaḥ || 267 ||
[Analyze grammar]

evamābhāṣya deveśamīśvaraṃ nīlalohitam |
prajñānvitastatastasmai prāñjali praṇato 'bhavat || 268 ||
[Analyze grammar]

tataḥ soṃ'tarhite deve jayaṃtīmidamabravīt |
kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā || 269 ||
[Analyze grammar]

mahatā tapasā yuktā kimarthaṃ māṃ jigīṣasi |
anayā saṃsthitā bhaktyā praśrayeṇa damena ca || 270 ||
[Analyze grammar]

snehena caiva suśroṇi prītosmi varavarṇini |
kimicchasi varārohe kaste kāmaḥ samudyataḥ || 271 ||
[Analyze grammar]

taṃ te saṃpādayāmyadya yadyapi syātsuduṣkaram |
evamuktābravīdenaṃ tapasā jñātumarhasi || 272 ||
[Analyze grammar]

cikīrṣitaṃ hi me brahmaṃstvaṃ vai vada yathātatham |
evamuktobravīdenaṃ dṛṣṭvā divyena cakṣuṣā || 273 ||
[Analyze grammar]

mayā saha tvaṃ suśroṇi śatavarṣāṇi bhāmini |
sarvabhūtairadṛśyāṃtaḥ saṃprayogamihecchasi || 274 ||
[Analyze grammar]

devi iṃdīvaraśyāme varārhe vāmalocane |
evaṃ vṛṇoṣi kāmāṃstvaṃ dade vai valgubhāṣite || 275 ||
[Analyze grammar]

evaṃ bhavatu gacchāva gṛhaṃ me mattakāśini |
tataḥ sa gṛhamāgamya jayaṃtyā saha cośanā || 276 ||
[Analyze grammar]

tayā sahāvasaddevyā śatavarṣāṇi bhārgavaḥ |
adṛśyaḥ sarvabhūtānāṃ māyayā saṃśitavrataḥ || 277 ||
[Analyze grammar]

kṛtārthamāgataṃ jñātvā śukraṃ sarve ditessutāḥ |
abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ || 278 ||
[Analyze grammar]

gatā yadā na paśyaṃti māyayā saṃvṛtaṃ gurum |
lakṣaṇaṃ tasya cābuddhvā nādyāgacchati no guruḥ || 279 ||
[Analyze grammar]

evaṃ te svāni dhiṣṇyāni gatāḥ sarve yathāgatāḥ |
tato devagaṇāssarve gatvāṃgirasamabruvan || 280 ||
[Analyze grammar]

dānavālaye tu bhagavāngatvā tatra ca tāṃ camūm |
mohayitvātmavaśagāṃ kṣiprameva tathā kuru || 281 ||
[Analyze grammar]

dhiṣaṇastānsurānāha evameva vrajāmyaham |
tena gatvā dānaveṃdraḥ prahlādo vai vaśīkṛtaḥ || 282 ||
[Analyze grammar]

śukro bhūtvā sthitastatra paurohityaṃ cakāra saḥ |
sthito varṣaśataṃ sāgramuśanā tāvadāgataḥ || 283 ||
[Analyze grammar]

danuputraistato dṛṣṭaḥ sabhāyāṃ tu bṛhaspatiḥ |
uśanā eka evātra dvitīyaḥ kimihāgataḥ || 284 ||
[Analyze grammar]

sumahatkautukaṃ cātra bhavitā vigraho dṛḍham |
kiṃ vadiṣyati lokoyaṃ dvāri yoyaṃ vyavasthitaḥ || 285 ||
[Analyze grammar]

sabhāyāmāsthito yoyaṃ guruḥ kiṃ no vadiṣyati |
evaṃ prajalpatāṃ teṣāṃ danūnāṃ kavirāgataḥ || 286 ||
[Analyze grammar]

svarūpadhāriṇaṃ tatra dṛṣṭvāsīnaṃ bṛhaspatim |
uvāca vacanaṃ kruddhaḥ kimarthaṃ tvamihāgataḥ || 287 ||
[Analyze grammar]

śiṣyānmohayase me tvaṃ yuktaṃ suragurostava |
mūḍhāste tvāṃ na jānaṃti tvanmāyāmohitā dhruvam || 288 ||
[Analyze grammar]

tanna yuktaṃ tava brahmanparaśiṣyapradharṣaṇam |
vraja tvaṃ devalokaṃ svaṃ tiṣṭha dharmamavāpsyasi || 289 ||
[Analyze grammar]

śiṣyo hi me kacaḥ pūrvaṃ hato dānavapuṃgavaiḥ |
vidyārthī tanayo brahmaṃstavāyogyā gatistviha || 290 ||
[Analyze grammar]

śrutvā tu tasya tadvākyaṃ smitaṃ kṛtvāvadadguruḥ |
saṃti corāḥ pṛthivyāṃ yeparadravyāpahāriṇaḥ || 291 ||
[Analyze grammar]

evaṃ vidhānadṛṣṭāśca rūpadehāpahāriṇaḥ |
vṛtraghātena ceṃdrasya brahmahahatyā purābhavat || 292 ||
[Analyze grammar]

lokāyatika śāstreṇa bhavatā sā tiraskṛtā |
jānāmi tvāmāṃgirasaṃ devācāryaṃ bṛhaspatim || 293 ||
[Analyze grammar]

madrūpadhāriṇaṃ prāptaṃ sarve paśyata dānavāḥ |
eṣa vo mohanāyālaṃ prāpto viṣṇuviceṣṭitaiḥ || 294 ||
[Analyze grammar]

tadenaṃ śṛṃkhalairbaddhvā kṣipeta lavaṇārṇave |
punarevābravīcchukraḥ purodhāyaṃ divaukasām || 295 ||
[Analyze grammar]

mohitānūnametena kṣayaṃ yāsyatha dānavāḥ |
bho ahaṃ dānaveṃdreha vaṃcito'smi durātmanā || 296 ||
[Analyze grammar]

kimarthaṃ bhavatā tyaktaḥ kṛtaścānyaḥ purohitaḥ |
devācāryaoṃgiraḥputraeṣaevabṛhaspatiḥ || 297 ||
[Analyze grammar]

vaṃcitosi na saṃdeho hitārthaṃ tu divaukasām |
tyajasvainaṃ mahābhāga śatrupakṣajayāvaham || 298 ||
[Analyze grammar]

anuśiṣyabhayādyātaḥ pūrvamevamahaṃ prabho |
jalamadhyesthitaḥ pīto mahādevena śaṃbhunā || 299 ||
[Analyze grammar]

udarasthasya me jātaṃ sāgraṃ varṣaśataṃ kila |
udarācchukrarūpeṇa śiśnenāhaṃ visarjitaḥ || 300 ||
[Analyze grammar]

varadaḥ prāha māṃ devaśśukreṣṭaṃ tvaṃ varaṃ vṛṇu |
mayāvṛto varaṃ rājandevadevaḥ pinākadhṛt || 301 ||
[Analyze grammar]

manasā ciṃtitā hyarthā mānase ye sthitā varāḥ |
bhavaṃtu mayi te sarve prasādāttava śaṃkara || 302 ||
[Analyze grammar]

evamastviti devena preṣito'smi tavāṃtikam |
tāvadatrābhavaccāyaṃ purodhāste bṛhaspatiḥ || 303 ||
[Analyze grammar]

dṛṣṭaḥ satyaṃ dānaveṃdra mayoktaṃ tvaṃ niśāmaya |
bṛhaspatistadā vākyaṃ prahlādaṃ pratyabhāṣata || 304 ||
[Analyze grammar]

nāhametaṃ prajānāmi devaṃ vā dānavaṃ naram |
madrūpadhāriṇaṃ rājanvaṃcanārthaṃ tavāgatam || 305 ||
[Analyze grammar]

tataste dānavāḥ sarve sādhusādhviti vādinaḥ |
purodhāḥ paurviko nostu yo vā ko vā bhavatviti || 306 ||
[Analyze grammar]

nānena kāryamasmākaṃ yā tu hyeṣa yathāgataḥ |
sakrodhamaśapatkāvyo dānaveṃdrānsamāgatān || 307 ||
[Analyze grammar]

tyakto yathāhaṃ yuṣmābhistathā sarvāṃścirādiva |
gataśrīkāngataprāṇānpaśyeyaṃ duḥkhajīvikān || 308 ||
[Analyze grammar]

sughorāmāpadaṃ prāptānacirādeva sarvaśaḥ |
evamuktvā gataḥ kāvyo yadṛcchātastapovanam || 309 ||
[Analyze grammar]

tasmingate tataḥ śukre sthitastatra bṛhaspatiḥ |
pālayandānavāṃstatra kiṃcitkālamatiṣṭhata || 310 ||
[Analyze grammar]

tato bahutithe kāle atikrāṃte nareśvara |
saṃbhūya dānavāḥ sarve paryapṛchaṃstadā gurum || 311 ||
[Analyze grammar]

saṃsāresminnasāre tu kiṃcijjñānaṃ prayaccha naḥ |
yena mokṣaṃ vrajāmaśca prasādāttava suvrata || 312 ||
[Analyze grammar]

tataḥ suraguruḥ prāha kāvyarūpī tadā guruḥ |
mamāpyeṣā matiḥ pūrvaṃ yā yuṣmābhirudāhṛtā || 313 ||
[Analyze grammar]

kṣaṇaṃ kurvaṃtu sahitāśśucībhūya samāhitāḥ |
jñānaṃ vakṣyāmi vo daityā ahaṃ vai mokṣadāyi yat || 314 ||
[Analyze grammar]

eṣā śrutirvaidikī yā ṛgyajuḥsāmasaṃjñitā |
vaiśvānaraprasādāttu duḥkhadā prāṇināmiha || 315 ||
[Analyze grammar]

yajñaśrāddhaṃ kṛtaṃ kṣudrairaihikasvārthatatparaiḥ |
ye tvamī vaiṣṇavā dharmā ye ca rudrakṛtāstathā || 316 ||
[Analyze grammar]

kudharmā dārasahitairhiṃsāprāyāḥ kṛtāhitaiḥ |
arddhanārīśvaro rudra kathaṃ mokṣaṃ gamiṣyati || 317 ||
[Analyze grammar]

vṛto bhūtagaṇairbhūribhūṣitaścāsthibhistathā |
na svargo naiva mokṣotra lokāḥ kliśyaṃti vai tathā || 318 ||
[Analyze grammar]

hiṃsāyāmāsthito viṣṇuḥ kathaṃ mokṣaṃ gamiṣyati |
rajoguṇātmako brahmā svāṃ sṛṣṭimupajīvati || 319 ||
[Analyze grammar]

devarṣayotha ye cānye vaidikaṃ pakṣamāśritāḥ |
hiṃsāprāyāḥ sadā krūrā māṃsādāḥ pāpakāriṇaḥ || 320 ||
[Analyze grammar]

surāstu madyapānena māṃsādā brāhmaṇāstvamī |
dharmeṇānena kaḥ svargaṃ kathaṃ mokṣaṃ gamiṣyati || 321 ||
[Analyze grammar]

yacca yajñādikaṃ karma smārtaṃ śrāddhādikaṃ tathā |
tatra naivāpavargosti yatraiṣā śrūyate śrutiḥ || 322 ||
[Analyze grammar]

yajñaṃ kṛtvā paśuṃ hatvā kṛtvā rudhirakardamam |
yadyevaṃ gamyate svargo narakaḥ kena gamyate || 323 ||
[Analyze grammar]

yadi bhuktamihānyena tṛptiranyasya jāyate |
dadyātpravasataḥ śrāddhaṃ na sa bhojanamāharet || 324 ||
[Analyze grammar]

ākāśagāmino viprāḥ patitā māṃsabhakṣaṇāt |
teṣāṃ na vidyate svargo mokṣo naiveha dānavāḥ || 325 ||
[Analyze grammar]

jātasya jīvitaṃ jaṃtoriṣṭaṃ sarvasya jāyate |
ātmamāṃsopamaṃ māṃsaṃ kathaṃ khādeta paṃḍitaḥ || 326 ||
[Analyze grammar]

yonijāstu kathaṃ yoniṃ sevaṃte jaṃtavastvamī |
maithunena kathaṃ svargaṃ yāsyaṃte dānaveśvara |
mṛdbhasmanā yatraśuddhistatra śuddhistu kā bhavet || 327 ||
[Analyze grammar]

viparītatamaṃ lokaṃ paśya dānava yādṛśam |
viṇmūtrasya kṛtotsarge śiśnāpāne tu śodhanam || 328 ||
[Analyze grammar]

bhukte vā bhojane rājankathaṃ nāpānaśiśnayoḥ || 329 ||
[Analyze grammar]

kriyate śodhanaṃ tadvadviparītā sthitistviyam |
yatra prakṣālanaṃ proktaṃ tatra tenaiva kurvate || 330 ||
[Analyze grammar]

tārāṃ bṛṃhaspaterbhāryāṃ hṛtvā somaḥ purā gataḥ |
tasyāṃ jāto budhaḥ putro gururjagrāha tāṃ punaḥ || 331 ||
[Analyze grammar]

gautamasya muneḥ patnīmahalyāṃ nāma nāmataḥ |
agṛhṇāttāṃ svayaṃ śakraḥ paśya dharmo yathāvidhaḥ || 332 ||
[Analyze grammar]

etadanyacca jagati dṛśyate pāpadāyakam |
evaṃvidho yatra dharmaḥ paramārtho matastu kaḥ || 333 ||
[Analyze grammar]

vadasva tvaṃ dānaveṃdra vada bhūyo vadāmi te |
gurostu gaditaṃ śrutvā paramārthānvitaṃ vacaḥ || 334 ||
[Analyze grammar]

jātakautūhalāstatra viviktāstu bhavārṇavāt |
dānavā ūcuḥ |
dīkṣayasva guro sarvānprapannānbhaktitaḥ sthitān || 335 ||
[Analyze grammar]

yena vai na punarmohaṃ vrajāmastava śāsanāt |
suviraktāḥ sma saṃsāre śokamohapradāyini || 336 ||
[Analyze grammar]

uddharasva guro sarvānkeśākarṣeṇa kūpataḥ |
kasya devasya śaraṇaṃ gacchāmo brāhmaṇottama || 337 ||
[Analyze grammar]

daivataṃ ca prapannānāṃ prakāśaya mahāmate |
smaraṇenopavāsena dhyānadhāraṇayā tathā || 338 ||
[Analyze grammar]

pūjopahāre ca kṛte apavargastu labhyate |
viraktāssma kuṭuṃbe tu bhūyo nātra yatāmahe || 339 ||
[Analyze grammar]

evaṃ caiva guruśchannastairukto danupuṃgavaiḥ |
ciṃtayāmāsa tatkāryaṃ kathametatkaromyaham || 340 ||
[Analyze grammar]

kathamete mayā pāpāḥ kartavyā narakaukasaḥ |
viḍaṃbanācchruterbāhyāstrailokye hāsyakāriṇaḥ || 341 ||
[Analyze grammar]

ityuktvā dhiṣaṇo rājaṃścintayāmāsa keśavam |
tasya tacciṃtitaṃ jñātvā māyāmohaṃ janārdanaḥ || 342 ||
[Analyze grammar]

samutpādya dadau tasya prāha cedaṃ bṛhaspatim |
māyāmohoyamakhilāṃstāndaityānmohayiṣyati || 343 ||
[Analyze grammar]

bhavatā sahitaḥ sarvānvedamārgabahiṣkṛtān |
evamādiśya bhagavānaṃtarddhānaṃ jagāma ha || 344 ||
[Analyze grammar]

tapasyabhiratānsotha māyāmoho gato'surān |
teṣāṃ samīpamāgatya bṛhaspatiruvāca ha || 345 ||
[Analyze grammar]

anugrahārthaṃ yuṣmākaṃ bhaktyā prītastvihāgataḥ |
yogī digambaro muṇḍo barhipatradharo hyayam || 346 ||
[Analyze grammar]

ityukte guruṇā paścānmāyāmohobravīdvacaḥ |
bho bho daityādhipatayaḥ prabrūta tapasi sthitāḥ || 347 ||
[Analyze grammar]

ehikārthaṃ tu pārakyaṃ tapasaḥ phalamicchatha |
dānavā ūcuḥ |
pārakyadharmalābhāya tapaścaryā hi no matā || 348 ||
[Analyze grammar]

asmābhiriyamārabdhā kiṃ vā tatra vivakṣitam |
digaṃbara uvāca |
kurudhvaṃ mama vākyāni yadi muktimabhīpsatha || 349 ||
[Analyze grammar]

ārhataṃ sarvametacca muktidvāramasaṃvṛtam |
dharmādvimukterarhoyaṃ naitasmādaparaḥ paraḥ || 350 ||
[Analyze grammar]

atraivāvasthitāḥ svargaṃ muktiṃ cāpi gamiṣyatha |
evaṃprakārairbahubhirmuktidarśanavarjitaiḥ || 351 ||
[Analyze grammar]

māyāmohena te daityāḥ vedamārgabahiṣkṛtāḥ |
dharmāyaitadadharmāya sadetadasadityapi || 352 ||
[Analyze grammar]

vimuktaye tvidaṃ naitadvimuktiṃ saṃprayacchati |
paramārthoyamatyarthaṃ paramārtho na cāpyayam || 353 ||
[Analyze grammar]

kāryametadakāryaṃ hi naitadetatsphuṭaṃ tvidam |
digvāsasāmayaṃ dharmo dharmoyaṃ bahuvāsasām || 354 ||
[Analyze grammar]

ityanekārthavādāṃstu māyāmohena te yataḥ |
uktāstato'khilā daityāḥ svadharmāṃstyājitā nṛpa || 355 ||
[Analyze grammar]

arhadhvaṃ māmakaṃ dharmaṃ māyāmohena te yataḥ |
uktāstamāśritā dharmamārhatāstena tebhavan || 356 ||
[Analyze grammar]

trayīmārgaṃ samutsṛjya māyāmohena tesurāḥ |
kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ || 357 ||
[Analyze grammar]

tairapyanye pare taiśca tairanyonyaistathāpare |
namo'rhate ceti sarve saṃgame sthiravādinaḥ || 358 ||
[Analyze grammar]

alpairahobhiḥ saṃtyaktā tairdaityaiḥ prāyaśastrayī |
punaśca raktāṃbaradhṛnmāyāmoho jitekṣaṇaḥ || 359 ||
[Analyze grammar]

sonyānapyasurāngatvā ūcenyanmadhurākṣaram |
svargārthaṃ yadi vo vāñchā nirvāṇārthāya vā punaḥ || 360 ||
[Analyze grammar]

tadalaṃ paśughātādi duṣṭadharmairnibodhata |
vijñānamayametadvai tvaśeṣamadhigacchata || 361 ||
[Analyze grammar]

budhyadhvaṃ me vacaḥ samyagbudhairevamihoditam |
jagadetadanādhāraṃ bhrāṃtijñānānutatparam || 362 ||
[Analyze grammar]

rāgādiduṣṭamatyarthaṃ bhrāmyate bhavasaṃkaṭe |
nānāprakāraṃ vacanaṃ sa teṣāṃ muktiyojitam || 363 ||
[Analyze grammar]

tathā tathāvadaddharmaṃ tatyajuste yathāyathā |
kecidviniṃdāṃ vedānāṃ devānāmapare nṛpa || 364 ||
[Analyze grammar]

yajñakarmakalāpasya tathā cānye dvijanmanām |
naitadyuktisahaṃ vākyaṃ hiṃsā dharmāya jāyate || 365 ||
[Analyze grammar]

havīṃṣyanaladagdhāni phalānyarhaṃti kovidāḥ |
nihatasya paśoryajñe svargaprāptiryadīṣyate || 366 ||
[Analyze grammar]

svapitā yajamānena kiṃ vā tatra na hanyate |
tṛptaye jāyate puṃso bhuktamanyena cedyadi || 367 ||
[Analyze grammar]

dadyācchrāddhaṃ pravasato na vaheyuḥ pravāsinaḥ |
yajñairanekairdevatvamavāpyeṃdreṇa bhujyate || 368 ||
[Analyze grammar]

śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ |
janā śraddheyamityetadavagamya tu tadvacaḥ || 369 ||
[Analyze grammar]

upekṣya śreyase vākyaṃ rocatāṃ yanmayeritam |
na hyāptavādā nabhaso nipataṃti mahāsurāḥ || 370 ||
[Analyze grammar]

yuktimadvacanaṃ grāhyaṃ mayānyaiśca bhavadvidhaiḥ |
dānavā ūcuḥ |
tatvavāde vayaṃ sarve prapannāstava bhaktitaḥ || 371 ||
[Analyze grammar]

kuruṣvānugrahaṃ cādya prasannosi yadi prabho |
saṃbhārānāharāmodya dīkṣāyogyāṃśca sarvaśaḥ || 372 ||
[Analyze grammar]

prasādāttava yenāśu mokṣo hastagato bhavet |
tatastānabravītsarvānmāyāmohosurāṃstadā || 373 ||
[Analyze grammar]

prapannaḥ śāsanaṃ hyeṣa madīyo gururagryadhīḥ |
dīkṣāṃ dāsyati yuṣmākaṃ nideśānmama sattamaḥ || 374 ||
[Analyze grammar]

etāndīkṣaya bho brahmanvacanānmama putrakān |
gate mohe dānavāste bhārgavaṃ vākyamabruvan || 375 ||
[Analyze grammar]

dehi dīkṣāṃ mahābhāga sarvasaṃsāramocanīm |
tathetyāhośanā daityāngacchāmo narmadāmanu || 376 ||
[Analyze grammar]

bhobhostyajata vāsāṃsi dīkṣāṃ kārayitāsmi vaḥ |
evaṃ te dānavā bhīṣma bhṛgurūpeṇa dhīmatā || 377 ||
[Analyze grammar]

āṃgirasena te tatra kṛtā digvāsasosurāḥ |
barhipicchadhvajaṃ teṣāṃ guṃjikā cārumālikāṃ || 378 ||
[Analyze grammar]

datvā cakāra teṣāṃ tu śiraso luṃcanaṃ tataḥ |
keśasyotpāṭanaṃ caiva paramaṃ dharmasādhanam || 379 ||
[Analyze grammar]

dhanānāmīśvaro devo dhanadaḥ keśaluṃcanāt |
siddhiṃ paramikāṃ prāptāḥ sadā veṣasya dhāraṇāt || 380 ||
[Analyze grammar]

nityatvaṃ labhyate hyevaṃ purā prāhārhataḥ svayam |
vālotpāṭena devatvaṃ mānuṣairlabhyate tviha || 381 ||
[Analyze grammar]

kiṃ na kurvīta tattasmānmahāpuṇyapradaṃ yataḥ |
manoratho hi devānāṃ loke vai mānuṣe kadā || 382 ||
[Analyze grammar]

asminsyādbhārate varṣe janmanaḥ śrāvake kule |
tapasā yuñjmahesmānvai keśotpāṭanapūrvakam || 383 ||
[Analyze grammar]

tīrthaṃkarāścaturviṃśattathā taistu puraskṛtāḥ |
chāyākṛtaṃ phaṇīṃdreṇa dhyānamārgapradarśakam || 384 ||
[Analyze grammar]

stuvantaṃ maṃtravādena svargo hastagatorhataṃ |
mokṣo vā bhavitā nūnaṃ vicāraḥ kotra kathyate || 385 ||
[Analyze grammar]

kadā syāmarṣayo bhūtvā sūryāgnisamatejasaḥ |
japtvā virāgiṇaścaivamanupaṃcāṃgakaṃ tathā || 386 ||
[Analyze grammar]

tathā tapasyatāṃ mṛtyuṃ gatānāṃ kālaparyayāt |
pāṣāṇena śirobhagnaṃ bhavate puṇyakarmaṇām || 387 ||
[Analyze grammar]

araṇye nirjane vāsaḥkadā vai bhavitā hi naḥ |
karṇajapyaṃ śrāvakāśca kariṣyaṃti samāhitāḥ || 388 ||
[Analyze grammar]

bhobho ṛṣe na gaṃtavyaṃ mokṣamārgī yato bhavān |
labdhāni yāni sthānāni bhūyovṛttikarāṇi ca || 389 ||
[Analyze grammar]

tyājyāni tena caitāni satyameva vaco hi naḥ |
asmadīyena tapasā niyamairvividhaistathā || 390 ||
[Analyze grammar]

vrajadhvaṃ cottamaṃ sthānaṃ mokṣamārgaṃ ca yaṃ budhāḥ |
viṃdaṃti bhaktibhāvena tapoyuktāstapasvinaḥ || 391 ||
[Analyze grammar]

akṣeṣu nigraho yatra dayābhūteṣu sarvadā |
tattapodharmamityuktaṃ sarvā cānyā viḍaṃbanā || 392 ||
[Analyze grammar]

jñātvaitadbhavatā sādhyaṃ gaṃtavyaṃ paramaṃ padam |
yāṃ vai tīrthaṃkarā yātā yāṃ gatiṃ yogino gatāḥ || 393 ||
[Analyze grammar]

evaṃ vai devatāḥ pūrvaṃ vidyādharamahoragāḥ |
manorathābhilāṣāṃste ciṃtayaṃto divāniśam || 394 ||
[Analyze grammar]

yadyeṣaṇā vai yuṣmākaṃ saṃsāraviratau kṛtā |
parityajadhvaṃ dārāṇi svargamārgārgalāni ca || 395 ||
[Analyze grammar]

yasyāṃ yonau pitā yātastāṃ yoniṃ sevase katham |
ātmamāṃsopamaṃ māṃsaṃ kathaṃ khādaṃti jaṃtavaḥ || 396 ||
[Analyze grammar]

tataste dānavā bhīṣmā ūcuḥ sarve guruṃ vacaḥ |
dīkṣasva no mahābhāga bhrūṇakānagrataḥ sthitān || 397 ||
[Analyze grammar]

tathā kṛtvā sa tānāha samayena purohitaḥ |
praṇāmo nānyadeveṣu kartavyo vaḥ kadācana || 398 ||
[Analyze grammar]

ekasthāne yadā bhaktaṃ bhoktavyaṃ karasaṃpuṭe |
tatrasthāne sthitaṃ toyaṃ keśakīṭavivarjitam || 399 ||
[Analyze grammar]

tulyaṃ priyāpriyaṃ kāryaṃ nānyadṛṣṭihataṃ kvacit |
bhoktavyametena vibho ācāreṇa tathā kuru || 400 ||
[Analyze grammar]

bhavadhvaṃ sahitā yūyaṃ te tathā mokṣabhāginaḥ |
evamuktvā sa niyamānkṛtvā tāndanupuṃgavān || 401 ||
[Analyze grammar]

jagāma dhiṣaṇo rājandevalokaṃ divaukasām |
ācacakṣe sa tatsarvaṃ dānavānāṃ ca kāritam || 402 ||
[Analyze grammar]

tataste tvasurā jagmurnarmadāmabhito vasan |
dṛṣṭvā tāndānavāṃstatra prahlādena vinā kṛtān || 403 ||
[Analyze grammar]

devarājastato hṛṣṭo namuciṃ prāha vai vacaḥ |
hiraṇyākṣaṃ yajñahanaṃ dharmaghnaṃ vedaniṃdakam || 404 ||
[Analyze grammar]

rākṣasaṃ krūrakarmāṇaṃ praghasaṃ vighasaṃ tathā |
muciṃ caiva tathā bāṇaṃ virocanamathāpi vā || 405 ||
[Analyze grammar]

mahiṣākṣaṃ bāṣkalaṃ ca pracaṃḍaṃ caṃḍakaṃ tathā |
rocamānaṃ tathātyugraṃ suṣeṇaṃ dānavottamam || 406 ||
[Analyze grammar]

etāndṛṣṭvā tathā cānyāndānaveṃdrānathābravīt |
indra uvāca |
dānaveṃdrāḥ purā jātāḥ kṛtaṃ rājyaṃ triviṣṭape || 407 ||
[Analyze grammar]

idānīṃ kathamevedaṃ vrataṃ vedavilopakam |
bhavadbhiḥ kartumārabdhaṃ nagnamuṃḍikamaṃḍalu || 408 ||
[Analyze grammar]

mayūradhvajadhāritvaṃ kathaṃ caiveha tiṣṭhatha |
dānavā ūcuḥ |
tyaktaḥ sarvāsurabhāva ṛṣidharme vayaṃ sthitāḥ || 409 ||
[Analyze grammar]

dharmavṛddhikaraṃ karma carāmaḥ sarvajaṃtuṣu |
trailokyarājyamakhilaṃ bhuṃkṣva śakra vrajasva ca || 410 ||
[Analyze grammar]

tatheti coktvā maghavā punaryātastriviṣṭapam |
evaṃ te mohitāḥ sarve bhīṣma devapurodhasā || 411 ||
[Analyze grammar]

narmadā saritaṃ prāpya sthitā dānavasattamāḥ |
jñātvā śukreṇa te sarve vṛttāṃtamanubodhitāḥ || 412 ||
[Analyze grammar]

tadā trailokyaharaṇe cakruḥ krūrāṃ punarmatim || 413 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 13

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: