Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

caturthamāyuṣo bhāgamuṣitvā'dyaṃ gurau dvijāḥ |
dvitīyamāyuṣo bhāgaṃ kṛtadāro gṛhe vaset || 1 ||
[Analyze grammar]

adroheṇaiva bhūtānāmalpadroheṇa vā punaḥ |
yā vṛttistāṃ samāsthāya vipro jīvedanāpadi || 2 ||
[Analyze grammar]

yātrāmātraprasiddhyarthaṃ svaiḥ karmabhiragarhitaiḥ |
akleśena śarīrasya kurvīta dhanasañcayam || 3 ||
[Analyze grammar]

ṛtāmṛtābhyāṃ jīvettu mṛtena pramṛtena vā |
satyānṛtābhyāmapi vā na śvavṛttyā kadā cana || 4 ||
[Analyze grammar]

ṛtamuñchaśilaṃ jñeyamamṛtaṃ syādayācitam |
mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam || 5 ||
[Analyze grammar]

satyānṛtaṃ tu vāṇijyaṃ tena caivāpi jīvyate |
sevā śvavṛttirākhyātā tasmāttāṃ parivarjayet || 6 ||
[Analyze grammar]

kusūladhānyako vā syātkumbhīdhānyaka eva vā |
tryahehiko vā'pi bhavedaśvastanika eva vā || 7 ||
[Analyze grammar]

caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām |
jyāyānparaḥ paro jñeyo dharmato lokajittamaḥ || 8 ||
[Analyze grammar]

ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate |
dvābhyāmekaścaturthastu brahmasattreṇa jīvati || 9 ||
[Analyze grammar]

vartayaṃśca śilauñchābhyāmagnihotraparāyaṇaḥ |
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapetsadā || 10 ||
[Analyze grammar]

na lokavṛttaṃ varteta vṛttihetoḥ kathaṃ cana |
ajihmāmaśathāṃ śuddhāṃ jīvedbrāhmaṇajīvikām || 11 ||
[Analyze grammar]

santoṣaṃ paramāsthāya sukhārthī saṃyato bhavet |
santoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ || 12 ||
[Analyze grammar]

ato'nyatamayā vṛttyā jīvaṃstu snātako dvijaḥ |
svargāyuṣyayaśasyāni vratāṇīmāni dhārayet || 13 ||
[Analyze grammar]

vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ |
tad hi kurvanyathāśakti prāpnoti paramāṃ gatim || 14 ||
[Analyze grammar]

naihetārthānprasaṅgena na viruddhena karmaṇā |
na vidyamāneṣvartheṣu nārtyāmapi yatastataḥ || 15 ||
[Analyze grammar]

indriyārtheṣu sarveṣu na prasajyeta kāmataḥ |
atiprasaktiṃ caiteṣāṃ manasā saṃnivartayet || 16 ||
[Analyze grammar]

sarvānparityajedarthān svādhyāyasya virodhinaḥ |
yathā tathā'dhyāpayaṃstu sā hyasya kṛtakṛtyatā || 17 ||
[Analyze grammar]

vayasaḥ karmaṇo'rthasya śrutasyābhijanasya ca |
veṣavāgbuddhisārūpyamācaranvicarediha || 18 ||
[Analyze grammar]

buddhivṛddhikarāṇyāśu dhanyāni ca hitāni ca |
nityaṃ śāstrāṇyavekṣeta nigamāṃścaiva vaidikān || 19 ||
[Analyze grammar]

yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati |
tathā tathā vijānāti vijñānaṃ cāsya rocate || 20 ||
[Analyze grammar]

ṛṣiyajñaṃ devayajñaṃ bhūtayajñaṃ ca sarvadā |
nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet || 21 ||
[Analyze grammar]

etāneke mahāyajñānyajñaśāstravido janāḥ |
anīhamānāḥ satatamindriyeṣveva juhvati || 22 ||
[Analyze grammar]

vācyeke juhvati prāṇaṃ prāṇe vācaṃ ca sarvadā |
vāci prāṇe ca paśyanto yajñanirvṛttimakṣayām || 23 ||
[Analyze grammar]

jñānenaivāpare viprā yajantyetairmakhaiḥ sadā |
jñānamūlāṃ kriyāmeṣāṃ paśyanto jñānacakṣuṣā || 24 ||
[Analyze grammar]

agnihotraṃ ca juhuyādādyante dyuniśoḥ sadā |
darśena cārdhamāsānte paurṇamāsena caiva hi || 25 ||
[Analyze grammar]

sasyānte navasasyeṣṭyā tathārtuante dvijo'dhvaraiḥ |
paśunā tvayanasyādau samānte saumikairmakhaiḥ || 26 ||
[Analyze grammar]

nāniṣṭvā navasasyeṣṭyā paśunā cāgnimāndvijaḥ |
navānnamadyātmāṃsaṃ vā dīrghamāyurjijīviṣuḥ || 27 ||
[Analyze grammar]

navenānarcitā hyasya paśuhavyena cāgnayaḥ |
prāṇānevāttumicchanti navānnāmiṣagardhinaḥ || 28 ||
[Analyze grammar]

āsanāśanaśayyābhiradbhirmūlaphalena vā |
nāsya kaścidvasedgehe śaktito'narcito'tithiḥ || 29 ||
[Analyze grammar]

pāṣaṇḍino vikarmasthānbaiḍālavratikān śaṭhān |
haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet || 30 ||
[Analyze grammar]

vedavidyāvratasnātāṃśrotriyān gṛhamedhinaḥ |
pūjayed havyakavyena viparītāṃśca varjayet || 31 ||
[Analyze grammar]

śaktito'pacamānebhyo dātavyaṃ gṛhamedhinā |
saṃvibhāgaśca bhūtebhyaḥ kartavyo'nuparodhataḥ || 32 ||
[Analyze grammar]

rājato dhanamanvicchetsaṃsīdan snātakaḥ kṣudhā |
yājyāntevāsinorvā'pi na tvanyata iti sthitiḥ || 33 ||
[Analyze grammar]

na sīdetsnātako vipraḥ kṣudhā śaktaḥ kathaṃ cana |
na jīrṇamalavadvāsā bhavecca vibhave sati || 34 ||
[Analyze grammar]

kḷptakeśanakhaśmaśrurdāntaḥ śuklāmbaraḥ śuciḥ |
svādhyāye caiva yuktaḥ syānnityamātmahiteṣu ca || 35 ||
[Analyze grammar]

vaiṇavīṃ dhārayedyaṣṭiṃ sodakaṃ ca kamaṇḍalum |
yajñopavītaṃ vedaṃ ca śubhaṃ raukme ca kuṇḍale || 36 ||
[Analyze grammar]

nekṣetodyantamādityaṃ nāstaṃ yāntaṃ kadā cana |
nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam || 37 ||
[Analyze grammar]

na laṅghayedvatsatantrīṃ na pradhāvecca varṣati |
na codake nirīkṣeta svarūpamiti dhāraṇā || 38 ||
[Analyze grammar]

mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham |
pradakṣiṇāni kurvīta prajñātāṃśca vanaspatīn || 39 ||
[Analyze grammar]

nopagacchetpramatto'pi striyamārtavadarśane |
samānaśayane caiva na śayīta tayā saha || 40 ||
[Analyze grammar]

rajasā'bhiplutāṃ nārīṃ narasya hyupagacchataḥ |
prajñā tejo balaṃ cakṣurāyuścaiva prahīyate || 41 ||
[Analyze grammar]

tāṃ vivarjayatastasya rajasā samabhiplutām |
prajñā tejo balaṃ cakṣurāyuścaiva pravardhate || 42 ||
[Analyze grammar]

nāśnīyādbhāryayā sārdhaṃ naināmīkṣeta cāśnatīm |
kṣuvatīṃ jṛmbhamāṇāṃ vā na cāsīnāṃ yathāsukham || 43 ||
[Analyze grammar]

nāñjayantīṃ svake netre na cābhyaktāmanāvṛtām |
na paśyetprasavantīṃ ca tejaskāmo dvijottamaḥ || 44 ||
[Analyze grammar]

nānnamadyādekavāsā na nagnaḥ snānamācaret |
na mūtraṃ pathi kurvīta na bhasmani na govraje || 45 ||
[Analyze grammar]

na phālakṛṣṭe na jale na cityāṃ na ca parvate |
na jīrṇadevāyatane na valmīke kadā cana || 46 ||
[Analyze grammar]

na sasattveṣu garteṣu na gacchannapi na sthitaḥ |
na nadītīramāsādya na ca parvatamastake || 47 ||
[Analyze grammar]

vāyuagnivipramādityamapaḥ paśyaṃstathaiva gāḥ |
na kadā cana kurvīta viṇmūtrasya visarjanam || 48 ||
[Analyze grammar]

pratyagniṁ pratisūryaṁ ca pratisōmōdakadvijam |
pratigu prativātaṁ ca prajñā naśyati mēhataḥ || 49 ||
[Analyze grammar]

tiraskṛtyoccaretkāṣṭhaloṣṭhapatratṛṇādinā |
niyamya prayato vācaṃ saṃvītāṅgo'vaguṇṭhitaḥ || 50 ||
[Analyze grammar]

mūtroccārasamutsargaṃ divā kuryādudaṅmukhaḥ |
dakṣiṇā'bhimukho rātrau sandhyāyośca yathā divā || 51 ||
[Analyze grammar]

chāyāyāmandhakāre vā rātrāvahani vā dvijaḥ |
yathāsukhamukhaḥ kuryātprāṇabādhabhayeṣu ca || 52 ||
[Analyze grammar]

nāgniṃ mukhenopadhamennagnāṃ naikṣeta ca striyam |
nāmedhyaṃ prakṣipedagnau na ca pādau pratāpayet || 53 ||
[Analyze grammar]

adhastānnopadadhyācca na cainamabhilaṅghayet |
na cainaṃ pādataḥ kuryānna prāṇābādhamācaret || 54 ||
[Analyze grammar]

nāśnīyātsandhivelāyāṃ na gacchennāpi saṃviśet |
na caiva pralikhedbhūmiṃ nātmano'paharetsrajam || 55 ||
[Analyze grammar]

nāpsu mūtraṃ purīṣaṃ vā ṣṭhīvanaṃ vā samutsṛjet |
amedhyaliptamanyadvā lohitaṃ vā viṣāṇi vā || 56 ||
[Analyze grammar]

naikaḥ supyātśūnyagehe na śreyāṃsaṃ prabodhayet |
nodakyayā'bhibhāṣeta yajñaṃ gacchenna cāvṛtaḥ || 57 ||
[Analyze grammar]

agnyagāre gavāṃ goṣṭhe brāhmaṇānāṃ ca saṃnidhau |
svādhyāye bhojane caiva dakṣiṇaṃ pāṇimuddharet || 58 ||
[Analyze grammar]

na vārayedgāṃ dhayantīṃ na cācakṣīta kasya cit |
na divīndrāyudhaṃ dṛṣṭvā kasya ciddarśayedbudhaḥ || 59 ||
[Analyze grammar]

nādharmike vasedgrāme na vyādhibahule bhṛśam |
naikaḥ prapadyetādhvānaṃ na ciraṃ parvate vaset || 60 ||
[Analyze grammar]

na śūdrarājye nivasennādhārmikajanāvṛte |
na pāṣaṇḍigaṇākrānte nopasṣṛṭe'ntyajairnṛbhiḥ || 61 ||
[Analyze grammar]

na bhuñjītoddhṛtasnehaṃ nātisauhityamācaret |
nātiprage nātisāyaṃ na sāyaṃ prātarāśitaḥ || 62 ||
[Analyze grammar]

na kurvīta vṛthāceṣṭāṃ na vāryañjalinā pibet |
notsaṅge bhakṣayedbhakṣyānna jātu syātkutūhalī || 63 ||
[Analyze grammar]

na nṛtyedatha vā gāyenna vāditrāṇi vādayet |
nāsphoṭayenna ca kṣveḍenna ca rakto virāvayet || 64 ||
[Analyze grammar]

na pādau dhāvayetkāṃsye kadā cidapi bhājane |
na bhinnabhāṇḍe bhuñjīta na bhāvapratidūṣite || 65 ||
[Analyze grammar]

upānahau ca vāsaśca dhṛtamanyairna dhārayet |
upavītamalaṅkāraṃ srajaṃ karakameva ca || 66 ||
[Analyze grammar]

nāvinītairbhajeddhuryairna ca kṣudhvyādhipīḍitaiḥ |
na bhinnaśṛṅgākṣikhurairna vāladhivirūpitaiḥ || 67 ||
[Analyze grammar]

vinītaistu vrajennityamāśugairlakṣaṇānvitaiḥ |
varṇarūpopasampannaiḥ pratodenātudanbhṛśam || 68 ||
[Analyze grammar]

bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathā'sanam |
na chindyānnakharomāṇi dantairnotpāṭayennakhān || 69 ||
[Analyze grammar]

na mṛtloṣṭhaṃ ca mṛdnīyānna chindyātkarajaistṛṇam |
na karma niṣphalaṃ kuryānnāyatyāmasukhodayam || 70 ||
[Analyze grammar]

loṣṭhamardī tṛṇacchedī nakhakhādī ca yo naraḥ |
sa vināśaṃ vrajatyāśu sūcakā'śucireva ca || 71 ||
[Analyze grammar]

na vigarhya kathāṃ kuryādbahirmālyaṃ na dhārayet |
gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam || 72 ||
[Analyze grammar]

advāreṇa ca nātīyādgrāmaṃ vā veśma vā'vṛtam |
rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet || 73 ||
[Analyze grammar]

nākṣairdīvyetkadā cittu svayaṃ nopānahau haret |
śayanastho na bhuñjīta na pāṇisthaṃ na cāsane || 74 ||
[Analyze grammar]

sarvaṃ ca tilasambaddhaṃ nādyādastamite ravau |
na ca nagnaḥ śayītaiha na cocchiṣṭaḥ kva cidvrajet || 75 ||
[Analyze grammar]

ārdrapādastu bhuñjīta nārdrapādastu saṃviśet |
ārdrapādastu bhuñjāno dīrghamāyuravāpnuyāt || 76 ||
[Analyze grammar]

acakṣurviṣayaṃ durgaṃ na prapadyeta karhi cit |
na viṇmūtramudīkṣeta na bāhubhyāṃ nadīṃ taret || 77 ||
[Analyze grammar]

adhitiṣṭhenna keśāṃstu na bhasmāsthikapālikāḥ |
na kārpāsāsthi na tuṣāndīrghamāyurjijīviṣuḥ || 78 ||
[Analyze grammar]

na saṃvasecca patitairna cāṇḍālairna pulkasaiḥ |
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ || 79 ||
[Analyze grammar]

na śūdrāya matiṃ dadyānnocchiṣṭaṃ na haviṣkṛtam |
na cāsyopadiśeddharmaṃ na cāsya vratamādiśet || 80 ||
[Analyze grammar]

yo hyasya dharmamācaṣṭe yaścaivādiśati vratam |
so'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati || 81 ||
[Analyze grammar]

na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ |
na spṛśeccaitaducchiṣṭo na ca snāyādvinā tataḥ || 82 ||
[Analyze grammar]

keśagrahānprahārāṃśca śirasyetānvivarjayet |
śiraḥsnātaśca tailena nāṅgaṃ kiṃ cidapi spṛśet || 83 ||
[Analyze grammar]

na rājñaḥ pratigṛhṇīyādarājanyaprasūtitaḥ |
sūnācakradhvajavatāṃ veśenaiva ca jīvatām || 84 ||
[Analyze grammar]

daśasūnāsamaṃ cakraṃ daśacakrasamo dhvajaḥ |
daśadhvajasamo veśo daśaveśasamo nṛpaḥ || 85 ||
[Analyze grammar]

daśa sūṇāsahasrāṇi yo vāhayati saunikaḥ |
tena tulyaḥ smṛto rājā ghorastasya pratigrahaḥ || 86 ||
[Analyze grammar]

yo rājñaḥ pratigṛhṇāti lubdhasyaucchāstravartinaḥ |
sa paryāyeṇa yātīmānnarakānekaviṃśatim || 87 ||
[Analyze grammar]

tāmisramandhatāmisraṃ mahārauravarauravau |
narakaṃ kālasūtraṃ ca mahānarakameva ca || 88 ||
[Analyze grammar]

sañjīvanaṃ mahāvīciṃ tapanaṃ sampratāpanam |
saṃhātaṃ ca sakākolaṃ kuḍmalaṃ pratimūrtikam || 89 ||
[Analyze grammar]

lohaśaṅkuṃ ṛjīṣaṃ ca panthānaṃ śālmalīṃ nadīm |
asipatravanaṃ caiva lohadārakameva ca || 90 ||
[Analyze grammar]

etadvidanto vidvāṃso brāhmaṇā brahmavādinaḥ |
na rājñaḥ pratigṛhṇanti pretya śreyo'bhikāṅkṣiṇaḥ || 91 ||
[Analyze grammar]

brāhme muhūrte budhyeta dharmārthau cānucintayet |
kāyakleśāṃśca tanmūlānvedatattvārthameva ca || 92 ||
[Analyze grammar]

utthāyāvaśyakaṃ kṛtvā kṛtaśaucaḥ samāhitaḥ |
pūrvāṃ sandhyāṃ japaṃstiṣṭhetsvakāle cāparāṃ ciram || 93 ||
[Analyze grammar]

ṛṣayo dīrghasandhyatvāddīrghamāyuravāpnuyuḥ |
prajñāṃ yaśaśca kīrtiṃ ca brahmavarcasameva ca || 94 ||
[Analyze grammar]

śrāvaṇyāṃ prauṣṭhapadyāṃ vā'pyupākṛtya yathāvidhi |
yuktaśchandāṃsyadhīyīta māsānvipro'rdhapañcamān || 95 ||
[Analyze grammar]

puṣye tu chandasāṃ kuryādbahirutsarjanaṃ dvijaḥ |
māghaśuklasya vā prāpte pūrvāhṇe prathame'hani || 96 ||
[Analyze grammar]

yathāśāstraṃ tu kṛtvaivamutsargaṃ chandasāṃ bahiḥ |
virametpakṣiṇīṃ rātriṃ tadevaikamaharniśam || 97 ||
[Analyze grammar]

ata ūrdhvaṃ tu chandāṃsi śukleṣu niyataḥ paṭhet |
vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu sampaṭhet || 98 ||
[Analyze grammar]

nāvispaṣṭamadhīyīta na śūdrajanasannidhau |
na niśānte pariśrānto brahmādhītya punaḥ svapet || 99 ||
[Analyze grammar]

yathoditena vidhinā nityaṃ chandaskṛtaṃ paṭhet |
brahma chandaskṛtaṃ caiva dvijo yukto hyanāpadi || 100 ||
[Analyze grammar]

imānnityamanadhyāyānadhīyāno vivarjayet |
adhyāpanaṃ ca kurvāṇaḥ śiṣyāṇāṃ vidhipūrvakam || 101 ||
[Analyze grammar]

karṇaśrave'nile rātrau divā pāṃsusamūhane |
etau varṣāsvanadhyāyāvadhyāyajñāḥ pracakṣate || 102 ||
[Analyze grammar]

vidyutstanitavarṣeṣu maholkānāṃ ca samplave |
ākālikamanadhyāyameteṣu manurabravīt || 103 ||
[Analyze grammar]

etāṃstvabhyuditānvidyādyadā prāduṣkṛtāgniṣu |
tadā vidyādanadhyāyamanṛtau cābhradarśane || 104 ||
[Analyze grammar]

nirghāte bhūmicalane jyotiṣāṃ copasarjane |
etānākālikānvidyādanadhyāyānṛtāvapi || 105 ||
[Analyze grammar]

prāduṣkṛteṣvagniṣu tu vidyutstanitaniḥsvane |
sajyotiḥ syādanadhyāyaḥ śeṣe rātrau yathā divā || 106 ||
[Analyze grammar]

nityānadhyāya eva syādgrāmeṣu nagareṣu ca |
dharmanaipuṇyakāmānāṃ pūtigandhe ca sarvadā || 107 ||
[Analyze grammar]

antargataśave grāme vṛṣalasya ca sannidhau |
anadhyāyo rudyamāne samavāye janasya ca || 108 ||
[Analyze grammar]

antargataśave grāme vṛṣalasya ca sannidhau |
anadhyāyo rudyamāne samavāye janasya ca || 108 ||
[Analyze grammar]

pratigṛhya dvijo vidvānekoddiṣṭasya ketanam |
tryahaṃ na kīrtayedbrahma rājño rāhośca sūtake || 110 ||
[Analyze grammar]

yāvadekānudiṣṭasya gandho lepaśca tiṣṭhati |
viprasya viduṣo dehe tāvadbrahma na kīrtayet || 111 ||
[Analyze grammar]

śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām |
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca || 112 ||
[Analyze grammar]

nīhāre bāṇaśabde ca sandhyayoreva cobhayoḥ |
amāvāsyācaturdaśyoḥ paurṇamāsy'ṣṭakāsu ca || 113 ||
[Analyze grammar]

amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī |
brahmāṣṭakapaurṇamāsyau tasmāttāḥ parivarjayet || 114 ||
[Analyze grammar]

pāṃsuvarṣe diśāṃ dāhe gomāyuvirute tathā |
śvakharoṣṭre ca ruvati paṅkto ca na paṭheddvijaḥ || 115 ||
[Analyze grammar]

nādhīyīta śmaśānānte grāmānte govraje'pi vā |
vasitvā maithunaṃ vāsaḥ śrāddhikaṃ pratigṛhya ca || 116 ||
[Analyze grammar]

prāṇi vā yadi vā'prāṇi yatkiṃ citśrāddhikaṃ bhavet |
tadālabhyāpyanadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ || 117 ||
[Analyze grammar]

corairupadrute grāme sambhrame cāgnikārite |
ākālikamanadhyāyaṃ vidyātsarvādbhuteṣu ca || 118 ||
[Analyze grammar]

upākarmaṇi cotsarge trirātraṃ kṣepaṇaṃ smṛtam |
aṣṭakāsu tvahorātraṃ ṛtvantāsu ca rātriṣu || 119 ||
[Analyze grammar]

nādhīyītāśvamārūḍho na vṛkṣaṃ na ca hastinam |
na nāvaṃ na kharaṃ noṣṭraṃ nairiṇastho na yānagaḥ || 120 ||
[Analyze grammar]

na vivāde na kalahe na senāyāṃ na saṅgare |
na bhuktamātre nājīrṇe na vamitvā na śuktake || 121 ||
[Analyze grammar]

atithiṃ cānanujñāpya mārute vāti vā bhṛśam |
rudhire ca srute gātrātśastreṇa ca parikṣate || 122 ||
[Analyze grammar]

sāmadhvanāvṛgyajuṣī nādhīyīta kadā cana |
vedasyādhītya vā'pyantamāraṇyakamadhītya ca || 123 ||
[Analyze grammar]

ṛgvedo devadaivatyo yajurvedastu mānuṣaḥ |
sāmavedaḥ smṛtaḥ pitryastasmāttasyāśucirdhvaniḥ || 124 ||
[Analyze grammar]

etadvidvanto vidvāṃsastrayīniṣkarṣamanvaham |
kramataḥ pūrvamabhyasya paścādvedamadhīyate || 125 ||
[Analyze grammar]

paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ |
antarāgamane vidyādanadhyāyamaharniśam || 126 ||
[Analyze grammar]

dvāveva varjayennityamanadhyāyau prayatnataḥ |
svādhyāyabhūmiṃ cāśuddhamātmānaṃ cāśuciṃ dvijaḥ || 127 ||
[Analyze grammar]

amāvāsyāmaṣṭamīṃ ca paurṇamāsīṃ caturdaśīm |
brahmacārī bhavennityamapyartau snātako dvijaḥ || 128 ||
[Analyze grammar]

na snānamācaredbhuktvā nāturo na mahāniśi |
na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye || 129 ||
[Analyze grammar]

devatānāṃ guro rājñaḥ snātakācāryayostathā |
nākrāmetkāmataścāyāṃ babhruṇo dīkṣitasya ca || 130 ||
[Analyze grammar]

madhyandine'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam |
sandhyayorubhayoścaiva na seveta catuṣpatham || 131 ||
[Analyze grammar]

udvartanamapasnānaṃ viṇmūtre raktameva ca |
śleśmaniṣṭhyūtavāntāni nādhitiṣṭhettu kāmataḥ || 132 ||
[Analyze grammar]

vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ |
adhārmikaṃ taskaraṃ ca parasyaiva ca yoṣitam || 133 ||
[Analyze grammar]

na hīdṛśamanāyuṣyaṃ loke kiṃ cana vidyate |
yādṛśaṃ puruṣasyeha paradāropasevanam || 134 ||
[Analyze grammar]

kṣatriyaṃ caiva sarpaṃ ca brāhmaṇaṃ ca bahuśrutam |
nāvamanyeta vai bhūṣṇuḥ kṛśānapi kadā cana || 135 ||
[Analyze grammar]

etattrayaṃ hi puruṣaṃ nirdahedavamānitam |
tasmādetattrayaṃ nityaṃ nāvamanyeta buddhimān || 136 ||
[Analyze grammar]

nātmānamavamanyeta purvābhirasamṛddhibhiḥ |
ā mṛtyoḥ śriyamanvicchennaināṃ manyeta durlabhām || 137 ||
[Analyze grammar]

satyaṃ brūyātpriyaṃ brūyānna brūyātsatyamapriyam |
priyaṃ ca nānṛtaṃ brūyādeṣa dharmaḥ sanātanaḥ || 138 ||
[Analyze grammar]

bhadraṃ bhadramiti brūyādbhadramityeva vā vadet |
śuṣkavairaṃ vivādaṃ ca na kuryātkena citsaha || 139 ||
[Analyze grammar]

nātikalyaṃ nātisāyaṃ nātimadhyandine sthite |
nājñātena samaṃ gacchennaiko na vṛṣalaiḥ saha || 140 ||
[Analyze grammar]

hīnāṅgānatiriktāṅgānvidyāhīnānvayo'dhikān |
rūpadraviṇahīnāṃśca jātihīnāṃśca nākṣipet || 141 ||
[Analyze grammar]

na spṛśetpāṇinocchiṣṭo vipro gobrāhmaṇānalāṇ |
na cāpi paśyedaśuciḥ sustho jyotirgaṇāndivā || 142 ||
[Analyze grammar]

spṛṣṭvaitānaśucirnityamadbhiḥ prāṇānupaspṛśet |
gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu || 143 ||
[Analyze grammar]

anāturaḥ svāni khāni na spṛśedanimittataḥ |
romāṇi ca rahasyāni sarvāṇyeva vivarjayet || 144 ||
[Analyze grammar]

maṅgalācārayuktaḥ syātprayatātmā jitendriyaḥ |
japecca juhuyāccaiva nityamagnimatandritaḥ || 145 ||
[Analyze grammar]

maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām |
japatāṃ juhvatāṃ caiva vinipāto na vidyate || 146 ||
[Analyze grammar]

vedamevābhyasennityaṃ yathākālamatandritaḥ |
taṃ hyasyāhuḥ paraṃ dharmamupadharmo'nya ucyate || 147 ||
[Analyze grammar]

vedābhyāsena satataṃ śaucena tapasaiva ca |
adroheṇa ca bhūtānāṃ jātiṃ smarati paurvikīm || 148 ||
[Analyze grammar]

paurvikīṃ saṃsmaran jātiṃ brahmaivābhyasyate punaḥ |
brahmābhyāsena cājasramanantaṃ sukhamaśnute || 149 ||
[Analyze grammar]

sāvitrān śāntihomāṃśca kuryātparvasu nityaśaḥ |
pitṝṃścaivāṣṭakāsvarcennityamanvaṣṭakāsu ca || 150 ||
[Analyze grammar]

dūrādāvasathānmūtraṃ dūrātpādāvasecanam |
ucchiṣṭānnaniṣekaṃ ca dūrādeva samācaret || 151 ||
[Analyze grammar]

maitraṃ prasādhanaṃ snānaṃ dantadhāvanamañjanam |
pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam || 152 ||
[Analyze grammar]

daivatānyabhigacchettu dhārmikāṃśca dvijottamān |
īśvaraṃ caiva rakṣārthaṃ gurūneva ca parvasu || 153 ||
[Analyze grammar]

abhivādayedvṛddhāṃśca dadyāccaivāsanaṃ svakam |
kṛtāñjalirupāsīta gacchataḥ pṛṣṭhato'nviyāt || 154 ||
[Analyze grammar]

śrutismṛtyoditaṃ samyaṅnibaddhaṃ sveṣu karmasu |
dharmamūlaṃ niṣeveta sadācāramatandritaḥ || 155 ||
[Analyze grammar]

ācārātlabhate hyāyurācārādīpsitāḥ prajāḥ |
ācārāddhanamakṣayyamācāro hantyalakṣaṇam || 156 ||
[Analyze grammar]

durācāro hi puruṣo loke bhavati ninditaḥ |
duḥkhabhāgī ca satataṃ vyādhito'lpāyureva ca || 157 ||
[Analyze grammar]

sarvalakṣaṇahīno'pi yaḥ sadācāravānnaraḥ |
śraddadhāno'nasūyaśca śataṃ varṣāṇi jīvati || 158 ||
[Analyze grammar]

yadyatparavaśaṃ karma tattadyatnena varjayet |
yadyadātmavaśaṃ tu syāttattatseveta yatnataḥ || 159 ||
[Analyze grammar]

sarvaṃ paravaśaṃ duḥkhaṃ sarvamātmavaśaṃ sukham |
etadvidyātsamāsena lakṣaṇaṃ sukhaduḥkhayoḥ || 160 ||
[Analyze grammar]

yatkarma kurvato'sya syātparitoṣo'ntarātmanaḥ |
tatprayatnena kurvīta viparītaṃ tu varjayet || 161 ||
[Analyze grammar]

ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum |
na hiṃsyādbrāhmaṇān gāśca sarvāṃścaiva tapasvinaḥ || 162 ||
[Analyze grammar]

nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam |
dveṣaṃ dambhaṃ ca mānaṃ ca krodhaṃ taikṣhṇyaṃ ca varjayet || 163 ||
[Analyze grammar]

parasya daṇḍaṃ nodyacchetkruddho nainaṃ nipātayet |
anyatra putrātśiṣyādvā śiṣṭyarthaṃ tāḍayettu tau || 164 ||
[Analyze grammar]

brāhmaṇāyāvaguryaiva dvijātirvadhakāmyayā |
śataṃ varṣāṇi tāmisre narake parivartate || 165 ||
[Analyze grammar]

tāḍayitvā tṛṇenāpi saṃrambhātmatipūrvakam |
ekaviṃśatīmājātīḥ pāpayoniṣu jāyate || 166 ||
[Analyze grammar]

ayudhyamānasyotpādya brāhmaṇasyāsṛgaṅgataḥ |
duḥkhaṃ sumahadāpnoti pretyāprājñatayā naraḥ || 167 ||
[Analyze grammar]

śoṇitaṃ yāvataḥ pāṃsūn saṅgṛhṇāti mahītalāt |
tāvato'bdānamutrānyaiḥ śoṇitotpādako'dyate || 168 ||
[Analyze grammar]

na kadā ciddvije tasmādvidvānavaguredapi |
na tāḍayettṛṇenāpi na gātrātsrāvayedasṛk || 169 ||
[Analyze grammar]

adhārmiko naro yo hi yasya cāpyanṛtaṃ dhanam |
hiṃsārataśca yo nityaṃ naihāsau sukhamedhate || 170 ||
[Analyze grammar]

na sīdannapi dharmeṇa mano'dharme niveśayet |
adhārmikānāṃ pāpānāmāśu paśyanviparyayam || 171 ||
[Analyze grammar]

nādharmaścarito loke sadyaḥ phalati gauriva |
śanairāvartyamānastu karturmūlāni kṛntati || 172 ||
[Analyze grammar]

yadi nātmani putreṣu na cetputreṣu naptṛṣu |
na tveva tu kṛto'dharmaḥ karturbhavati niṣphalaḥ || 173 ||
[Analyze grammar]

adharmeṇaidhate tāvattato bhadrāṇi paśyati |
tataḥ sapatnān jayati samūlastu vinaśyati || 174 ||
[Analyze grammar]

satyadharmāryavṛtteṣu śauce caivārametsadā |
śiṣyāṃśca śiṣyāddharmeṇa vāc|bāhūdarasaṃyataḥ || 175 ||
[Analyze grammar]

parityajedarthakāmau yau syātāṃ dharmavarjitau |
dharmaṃ cāpyasukhodarkaṃ lokasaṅkruṣṭameva ca || 176 ||
[Analyze grammar]

na pāṇipādacapalo na netracapalo'nṛjuḥ |
na syādvākcapalaścaiva na paradrohakarmadhīḥ || 177 ||
[Analyze grammar]

yenāsya pitaro yātā yena yātāḥ pitāmahāḥ |
tena yāyātsatāṃ mārgaṃ tena gacchanna riṣyati || 178 ||
[Analyze grammar]

ṛtvikpurohitācāryairmātulātithisaṃśritaiḥ |
bālavṛddhāturairvaidyairjñātisambandhibāndhavaiḥ || 179 ||
[Analyze grammar]

mātāpitṛbhyāṃ jāmībhirbhrātrā putreṇa bhāryayā |
duhitrā dāsavargeṇa vivādaṃ na samācaret || 180 ||
[Analyze grammar]

etairvivādān santyajya sarvapāpaiḥ pramucyate |
etairjitaiśca jayati sarvānlokānimān gṛhī || 181 ||
[Analyze grammar]

ācāryo brahmalokaiśaḥ prājāpatye pitā prabhuḥ |
atithistvindralokeśo devalokasya cartvijaḥ || 182 ||
[Analyze grammar]

jāmayo'psarasāṃ loke vaiśvadevasya bāndhavāḥ |
sambandhino hyapāṃ loke pṛthivyāṃ mātṛmātulau || 183 ||
[Analyze grammar]

ākāśeśāstu vijñeyā bālavṛddhakṛśāturāḥ |
bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ || 184 ||
[Analyze grammar]

cāyā svo dāsavargaśca duhitā kṛpaṇaṃ param |
tasmādetairadhikṣiptaḥ sahetāsañjvaraḥ sadā || 185 ||
[Analyze grammar]

pratigrahasamartho'pi prasaṅgaṃ tatra varjayet |
pratigraheṇa hyasyāśu brāhmaṃ tejaḥ praśāmyati || 186 ||
[Analyze grammar]

na dravyāṇāmavijñāya vidhiṃ dharmyaṃ pratigrahe |
prājñaḥ pratigrahaṃ kuryādavasīdannapi kṣudhā || 187 ||
[Analyze grammar]

hiraṇyaṃ bhūmimaśvaṃ gāmannaṃ vāsastilān ghṛtam |
pratigṛhṇannavidvāṃstu bhasmībhavati dāruvat || 188 ||
[Analyze grammar]

hiraṇyamāyurannaṃ ca bhūrgoścāpyoṣatastanum |
aśvaścakṣustvacaṃ vāso ghṛtaṃ tejastilāḥ prajāḥ || 189 ||
[Analyze grammar]

atapāstvanadhīyānaḥ pratigraharucirdvijaḥ |
ambhasyaśmaplavenaiva saha tenaiva majjati || 190 ||
[Analyze grammar]

tasmādavidvānbibhiyādyasmāttasmātpratigrahāt |
svalpakenāpyavidvān hi paṅke gauriva sīdati || 191 ||
[Analyze grammar]

na vāryapi prayacchettu baiḍālavratike dvije |
na bakavratike pāpe nāvedavidi dharmavit || 192 ||
[Analyze grammar]

triṣvapyeteṣu dattaṃ hi vidhinā'pyarjitaṃ dhanam |
dāturbhavatyanarthāya paratrādātureva ca || 193 ||
[Analyze grammar]

yathā plavenopalena nimajjatyudake taran |
tathā nimajjato'dhastādajñau dātṛpratīcchakau || 194 ||
[Analyze grammar]

dharmadhvajī sadā lubdhaścādmiko lokadambhakaḥ |
baiḍālavratiko jñeyo hiṃsraḥ sarvābhisandhakaḥ || 195 ||
[Analyze grammar]

adhodṛṣṭirnaiṣkṛtikaḥ svārthasādhanatatparaḥ |
śaṭho mithyāvinītaśca bakavratacaro dvijaḥ || 196 ||
[Analyze grammar]

ye bakavratino viprā ye ca mārjāraliṅginaḥ |
te patantyandhatāmisre tena pāpena karmaṇā || 197 ||
[Analyze grammar]

na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret |
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam || 198 ||
[Analyze grammar]

pretyeha cedṛśā viprā garhyante brahmavādibhiḥ |
cadmanā caritaṃ yacca vrataṃ rakṣāṃsi gacchati || 199 ||
[Analyze grammar]

aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati |
sa liṅgināṃ haratyenastiryagyonau ca jāyate || 200 ||
[Analyze grammar]

parakīyanipāneṣu na snāyād hi kadā cana |
nipānakartuḥ snātvā tu duṣkṛtāṃśena lipyate || 201 ||
[Analyze grammar]

yānaśayyā''sanānyasya kūpodyānagṛhāṇi ca |
adattānyupayuñjāna enasaḥ syātturīyabhāk || 202 ||
[Analyze grammar]

nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca |
snānaṃ samācarennityaṃ gartaprasravaṇeṣu ca || 203 ||
[Analyze grammar]

yamān seveta satataṃ na nityaṃ niyamānbudhaḥ |
yamānpatatyakurvāṇo niyamān kevalānbhajan || 204 ||
[Analyze grammar]

nāśrotriyatate yajñe grāmayājikṛte tathā |
striyā klībena ca hute bhuñjīta brāhmaṇaḥ kva cit || 205 ||
[Analyze grammar]

aślīkametatsādhūnāṃ yatra juhvatyamī haviḥ |
pratīpametaddevānāṃ tasmāttatparivarjayet || 206 ||
[Analyze grammar]

mattakruddhāturāṇāṃ ca na bhuñjīta kadā cana |
keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ || 207 ||
[Analyze grammar]

bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpyudakyayā |
patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭameva ca || 208 ||
[Analyze grammar]

gavā cānnamupaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ |
gaṇānnaṃ gaṇikānnaṃ ca viduṣā ca jugupsitam || 209 ||
[Analyze grammar]

stenagāyanayoścānnaṃ takṣhṇo vārdhuṣikasya ca |
dīkṣitasya kadaryasya baddhasya nigaḍasya ca || 210 ||
[Analyze grammar]

abhiśastasya ṣaṇḍhasya puṃścalyā dāmbhikasya ca |
śuktaṃ paryuṣitaṃ caiva śūdrasyocchiṣṭameva ca || 211 ||
[Analyze grammar]

cikitsakasya mṛgayoḥ krūrasyocchiṣṭabhojinaḥ |
ugrānnaṃ sūtikānnaṃ ca paryācāntamanirdaśam || 212 ||
[Analyze grammar]

anarcitaṃ vṛthāmāṃsamavīrāyāśca yoṣitaḥ |
dviṣadannaṃ nagaryannaṃ patitānnamavakṣutam || 213 ||
[Analyze grammar]

piśunānṛtinoścānnaṃ kratuvikrayiṇastathā |
śailūṣatunnavāyānnaṃ kṛtaghnasyānnameva ca || 214 ||
[Analyze grammar]

karmārasya niṣādasya raṅgāvatārakasya ca |
suvarṇakarturveṇasya śastravikrayiṇastathā || 215 ||
[Analyze grammar]

śvavatāṃ śauṇḍikānāṃ ca cailanirṇejakasya ca |
rañjakasya nṛśaṃsasya yasya copapatirgṛhe || 216 ||
[Analyze grammar]

mṛṣyanti ye copapatiṃ strījitānāṃ ca sarvaśaḥ |
anirdaśaṃ ca pretānnamatuṣṭikarameva ca || 217 ||
[Analyze grammar]

rājānnaṃ teja ādatte śūdrānnaṃ brahmavarcasam |
āyuḥ suvarṇakārānnaṃ yaśaścarmāvakartinaḥ || 218 ||
[Analyze grammar]

kārukānnaṃ prajāṃ hanti balaṃ nirṇejakasya ca |
gaṇānnaṃ gaṇikānnaṃ ca lokebhyaḥ parikṛntati || 219 ||
[Analyze grammar]

pūyaṃ cikitsakasyānnaṃ puṃścalyāstvannamindriyam |
viṣṭhā vārdhuṣikasyānnaṃ śastravikrayiṇo malam || 220 ||
[Analyze grammar]

ya ete'nye tvabhojyānnāḥ kramaśaḥ parikīrtitāḥ |
teṣāṃ tvagasthiromāṇi vadantyannaṃ manīṣiṇaḥ || 221 ||
[Analyze grammar]

bhuktvā'to'nyatamasyānnamamatyā kṣapaṇaṃ tryaham |
matyā bhuktvā'caretkṛcchraṃ retoviṇmūtrameva ca || 222 ||
[Analyze grammar]

nādyātśūdrasya pakvānnaṃ vidvānaśrāddhino dvijaḥ |
ādadītāmamevāsmādavṛttāvekarātrikam || 223 ||
[Analyze grammar]

śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ |
mīmāṃsitvobhayaṃ devāḥ samamannamakalpayan || 224 ||
[Analyze grammar]

tānprajāpatirāhaitya mā kṛdhvaṃ viṣamaṃ samam |
śraddhāpūtaṃ vadānyasya hatamaśraddhayetarat || 225 ||
[Analyze grammar]

śraddhayeṣṭaṃ ca pūrtaṃ ca nityaṃ kuryādatandritaḥ |
śraddhākṛte hyakṣaye te bhavataḥ svāgatairdhanaiḥ || 226 ||
[Analyze grammar]

dānadharmaṃ niṣeveta nityamaiṣṭikapaurtikam |
parituṣṭena bhāvena pātramāsādya śaktitaḥ || 227 ||
[Analyze grammar]

yatkiṃ cidapi dātavyaṃ yācitenānasūyayā |
utpatsyate hi tatpātraṃ yattārayati sarvataḥ || 228 ||
[Analyze grammar]

vāridastṛptimāpnoti sukhamakṣayyamannadaḥ |
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam || 229 ||
[Analyze grammar]

bhūmido bhūmimāpnoti dīrghamāyurhiraṇyadaḥ |
gṛhado'gryāṇi veśmāni rūpyado rūpamuttamam || 230 ||
[Analyze grammar]

vāsodaścandrasālokyamaśvisālokyamaśvadaḥ |
anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam || 231 ||
[Analyze grammar]

yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ |
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasārṣṭitām || 232 ||
[Analyze grammar]

sarveṣāmeva dānānāṃ brahmadānaṃ viśiṣyate |
vāryannagomahīvāsas|tilakāñcanasarpiṣām || 233 ||
[Analyze grammar]

yena yena tu bhāvena yadyaddānaṃ prayacchati |
tattattenaiva bhāvena prāpnoti pratipūjitaḥ || 234 ||
[Analyze grammar]

yo'rcitaṃ pratigṛhṇāti dadātyarcitameva vā |
tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye || 235 ||
[Analyze grammar]

na vismayeta tapasā vadediṣṭvā ca nānṛtam |
nārto'pyapavadedviprānna dattvā parikīrtayet || 236 ||
[Analyze grammar]

yajño'nṛtena kṣarati tapaḥ kṣarati vismayāt |
āyurviprāpavādena dānaṃ ca parikīrtanāt || 237 ||
[Analyze grammar]

dharmaṃ śanaiḥ sañcinuyādvalmīkamiva puttikāḥ |
paralokasahāyārthaṃ sarvabhūtānyapīḍayan || 238 ||
[Analyze grammar]

nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ |
na putradāraṃ na jñātirdharmastiṣṭhati kevalaḥ || 239 ||
[Analyze grammar]

ekaḥ prajāyate jantureka eva pralīyate |
eko'nubhuṅkte sukṛtameka eva ca duṣkṛtam || 240 ||
[Analyze grammar]

mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṃ kṣitau |
vimukhā bāndhavā yānti dharmastamanugacchati || 241 ||
[Analyze grammar]

tasmāddharmaṃ sahāyārthaṃ nityaṃ sañcinuyātśanaiḥ |
dharmeṇa hi sahāyena tamastarati dustaram || 242 ||
[Analyze grammar]

dharmapradhānaṃ puruṣaṃ tapasā hatakilbiṣam |
paralokaṃ nayatyāśu bhāsvantaṃ khaśarīriṇam || 243 ||
[Analyze grammar]

uttamairuttamairnityaṃ sambandhānācaretsaha |
ninīṣuḥ kulamutkarṣamadhamānadhamāṃstyajet || 244 ||
[Analyze grammar]

uttamānuttamāneva gacchan hīnāṃstu varjayan |
brāhmaṇaḥ śreṣṭhatāmeti pratyavāyena śūdratām || 245 ||
[Analyze grammar]

dṛḍhakārī mṛdurdāntaḥ krūrācārairasaṃvasan |
ahiṃsro damadānābhyāṃ jayetsvargaṃ tathāvrataḥ || 246 ||
[Analyze grammar]

edhaudakaṃ mūlaphalamannamabhyudyataṃ ca yat |
sarvataḥ pratigṛhṇīyānmadhvathābhayadakṣiṇām || 247 ||
[Analyze grammar]

āhṛtābhyudyatāṃ bhikṣāṃ purastādapracoditām |
mene prajāpatirgrāhyāmapi duṣkṛtakarmaṇaḥ || 248 ||
[Analyze grammar]

nāśnanti pitarastasya daśavarṣāṇi pañca ca |
na ca havyaṃ vahatyagniryastāmabhyavamanyate || 249 ||
[Analyze grammar]

śayyāṃ gṛhān kuśān gandhānapaḥ puṣpaṃ maṇīndadhi |
dhānā matsyānpayo māṃsaṃ śākaṃ caiva na nirṇudet || 250 ||
[Analyze grammar]

gurūnbhṛtyāṃścojjihīrṣannarciṣyandevatātithīn |
sarvataḥ pratigṛhṇīyānna tu tṛpyetsvayaṃ tataḥ || 251 ||
[Analyze grammar]

guruṣu tvabhyatīteṣu vinā vā tairgṛhe vasan |
ātmano vṛttimanvicchan gṛhṇīyātsādhutaḥ sadā || 252 ||
[Analyze grammar]

ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau |
ete śūdreṣu bhojyānnā yāścātmānaṃ nivedayet || 253 ||
[Analyze grammar]

yādṛśo'sya bhavedātmā yādṛśaṃ ca cikīrṣitam |
yathā caupacaredenaṃ tathā'tmānaṃ nivedayet || 254 ||
[Analyze grammar]

yo'nyathā santamātmānamanyathā satsu bhāṣate |
sa pāpakṛttamo loke stena ātmāpahārakaḥ || 255 ||
[Analyze grammar]

vācyarthā niyatāḥ sarve vāṅmūlā vāgviniḥsṛtāḥ |
tāṃstu yaḥ stenayedvācaṃ sa sarvasteyakṛnnaraḥ || 256 ||
[Analyze grammar]

maharṣipitṛdevānāṃ gatvā'nṛṇyaṃ yathāvidhi |
putre sarvaṃ samāsajya vasenmādhyasthyamāśritaḥ || 257 ||
[Analyze grammar]

ekākī cintayennityaṃ vivikte hitamātmanaḥ |
ekākī cintayāno hi paraṃ śreyo'dhigacchati || 258 ||
[Analyze grammar]

eṣauditā gṛhasthasya vṛttirviprasya śāśvatī |
snātakavratakalpaśca sattvavṛddhikaraḥ śubhaḥ || 259 ||
[Analyze grammar]

anena vipro vṛttena vartayanvedaśāstravit |
vyapetakalmaṣo nityaṃ brahmaloke mahīyate || 260 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: