Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

ṣaṭ triṃśadābdikaṃ caryaṃ gurau traivedikaṃ vratam |
tadardhikaṃ pādikaṃ vā grahaṇāntikameva vā || 1 ||
[Analyze grammar]

vedānadhītya vedau vā vedaṃ vā'pi yathākramam |
aviplutabrahmacaryo gṛhasthāśramamāvaset || 2 ||
[Analyze grammar]

taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ |
sragviṇaṃ talpa āsīnamarhayetprathamaṃ gavā || 3 ||
[Analyze grammar]

guruṇānumataḥ snātvā samāvṛtto yathāvidhi |
udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām || 4 ||
[Analyze grammar]

asapiṇḍā ca yā māturasagotrā ca yā pituḥ |
sā praśastā dvijātīnāṃ dārakarmaṇi maithune || 5 ||
[Analyze grammar]

mahāntyapi samṛddhāni go'jāvidhanadhānyataḥ |
strīsambandhe daśaitāni kulāni parivarjayet || 6 ||
[Analyze grammar]

hīnakriyaṃ niśpuruṣaṃ niśchando romaśārśasam |
kṣayāmayāvy'pasmāriśvitrikuṣṭhikulāni ca || 7 ||
[Analyze grammar]

nodvahetkapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm |
nālomikāṃ nātilomāṃ na vācāṭāṃ na piṅgalām || 8 ||
[Analyze grammar]

naṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām |
na pakṣyahipreṣyanāmnīṃ na ca bhīṣaṇanāmikām || 9 ||
[Analyze grammar]

avyaṅgāṅgīṃ saumyanāmnīṃ haṃsavāraṇagāminīm |
tanulomakeśadaśanāṃ mṛdvaṅgīmudvahetstriyam || 10 ||
[Analyze grammar]

yasyāstu na bhavedbhrātā na vijñāyeta vā pitā |
naupayaccheta tāṃ prājñaḥ putrikā'dharmaśaṅkayā || 11 ||
[Analyze grammar]

savarṇā'gre dvijātīnāṃ praśastā dārakarmaṇi |
kāmatastu pravṛttānāmimāḥ syuḥ kramaśo'varāḥ || 12 ||
[Analyze grammar]

śūdraiva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte |
te ca svā caiva rājñaśca tāśca svā cāgrajanmanaḥ || 13 ||
[Analyze grammar]

na brāhmaṇakṣatriyayorāpadyapi hi tiṣṭhatoḥ |
kasmiṃścidapi vṛttānte śūdrā bhāryaupadiśyate || 14 ||
[Analyze grammar]

hīnajātistriyaṃ mohādudvahanto dvijātayaḥ |
kulānyeva nayantyāśu sasantānāni śūdratām || 15 ||
[Analyze grammar]

śūdrāvedī patatyatrerutathyatanayasya ca |
śaunakasya sutotpattyā tadapatyatayā bhṛgoḥ || 16 ||
[Analyze grammar]

śūdrāṃ śayanamāropya brāhmaṇo yātyadhogatim |
janayitvā sutaṃ tasyāṃ brāhmaṇyādeva hīyate || 17 ||
[Analyze grammar]

daivapitryātitheyāni tatpradhānāni yasya tu |
nāśnanti pitṛdevāstanna ca svargaṃ sa gacchati || 18 ||
[Analyze grammar]

vṛṣalīphenapītasya niḥśvāsopahatasya ca |
tasyāṃ caiva prasūtasya niṣkṛtirna vidhīyate || 19 ||
[Analyze grammar]

caturṇāmapi varṇānaṃ pretya caiha hitāhitān |
aṣṭāvimān samāsena strīvivāhānnibodhata || 20 ||
[Analyze grammar]

brāhmo daivastathaivārṣaḥ prājāpatyastathā'suraḥ |
gāndharvo rākṣasaścaiva paiśācaścāṣṭamo'dhamaḥ || 21 ||
[Analyze grammar]

yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau |
tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān || 22 ||
[Analyze grammar]

ṣaḍānupūrvyā viprasya kṣatrasya caturo'varān |
viś|śūdrayostu tāneva vidyāddharmyānarākṣasān || 23 ||
[Analyze grammar]

caturo brāhmaṇasyādyānpraśastān kavayo viduḥ |
rākṣasaṃ kṣatriyasyaikamāsuraṃ vaiśyaśūdrayoḥ || 24 ||
[Analyze grammar]

pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha |
paiśācaścāsuraścaiva na kartavyau kadā cana || 25 ||
[Analyze grammar]

pṛthakpṛthagvā miśrau vā vivāhau pūrvacoditau |
gāndharvo rākṣasaścaiva dharmyau kṣatrasya tau smṛtau || 26 ||
[Analyze grammar]

ācchādya cārcayitvā ca śrutaśīlavate svayam |
āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ || 27 ||
[Analyze grammar]

yajñe tu vitate samyagṛtvije karma kurvate |
alaṅkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate || 28 ||
[Analyze grammar]

ekaṃ gomithunaṃ dve vā varādādāya dharmataḥ |
kanyāpradānaṃ vidhivadārṣo dharmaḥ sa ucyate || 29 ||
[Analyze grammar]

sahaubhau caratāṃ dharmamiti vācā'nubhāṣya ca |
kanyāpradānamabhyarcya prājāpatyo vidhiḥ smṛtaḥ || 30 ||
[Analyze grammar]

jñātibhyo draviṇaṃ dattvā kanyāyai caiva śaktitaḥ |
kanyāpradānaṃ svācchandyādāsuro dharma ucyate || 31 ||
[Analyze grammar]

icchayā'nyonyasaṃyogaḥ kanyāyāśca varasya ca |
gāndharvaḥ sa tu vijñeyo maithunyaḥ kāmasambhavaḥ || 32 ||
[Analyze grammar]

hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt |
prasahya kanyāharaṇaṃ rākṣaso vidhirucyate || 33 ||
[Analyze grammar]

suptāṃ mattāṃ pramattāṃ vā raho yatropagacchati |
sa pāpiṣṭho vivāhānāṃ paiśācaścāṣṭamo'dhamaḥ || 34 ||
[Analyze grammar]

adbhireva dvijāgryāṇāṃ kanyādānaṃ viśiṣyate |
itareṣāṃ tu varṇānāmitaretarakāmyayā || 35 ||
[Analyze grammar]

yo yasyaiṣāṃ vivāhānāṃ manunā kīrtito guṇaḥ |
sarvaṃ śṛṇuta taṃ viprāḥ sarvaṃ kīrtayato mama || 36 ||
[Analyze grammar]

daśa pūrvānparānvaṃśyānātmānaṃ caikaviṃśakam |
brāhmīputraḥ sukṛtakṛtmocayatyenasaḥ pitṝn || 37 ||
[Analyze grammar]

daivauḍhājaḥ sutaścaiva sapta sapta parāvarān |
ārṣauḍhājaḥ sutastrīṃstrīn ṣaṭ ṣaṭ kāyauḍhajaḥ sutaḥ || 38 ||
[Analyze grammar]

brāhmādiṣu vivāheṣu caturṣvevānupūrvaśaḥ |
brahmavarcasvinaḥ putrā jāyante śiṣṭasammatāḥ || 39 ||
[Analyze grammar]

rūpasattvaguṇopetā dhanavanto yaśasvinaḥ |
paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ || 40 ||
[Analyze grammar]

itareṣu tu śiṣṭeṣu nṛśaṃsā'nṛtavādinaḥ |
jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ || 41 ||
[Analyze grammar]

aninditaiḥ strīvivāhairanindyā bhavati prajā |
ninditairninditā nṝṇāṃ tasmānnindyānvivarjayet || 42 ||
[Analyze grammar]

pāṇigrahaṇasaṃskāraḥ savarṇāsūpadiśyate |
asavarṇāsvayaṃ jñeyo vidhirudvāhakarmaṇi || 43 ||
[Analyze grammar]

śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā |
vasanasya daśā grāhyā śūdrayotkṛṣṭavedane || 44 ||
[Analyze grammar]

ṛtukālābhigāmī syātsvadāranirataḥ sadā |
parvavarjaṃ vrajeccaināṃ tadvrato ratikāmyayā || 45 ||
[Analyze grammar]

ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ |
caturbhiritaraiḥ sārdhamahobhiḥ sadvigarhitaiḥ || 46 ||
[Analyze grammar]

tāsāmādyāścatasrastu ninditaikādaśī ca yā |
trayodaśī ca śeṣāstu praśastā daśarātrayaḥ || 47 ||
[Analyze grammar]

yugmāsu putrā jāyante striyo'yugmāsu rātriṣu |
tasmādyugmāsu putrārthī saṃviśedārtave striyam || 48 ||
[Analyze grammar]

pumānpuṃso'dhike śukre strī bhavatyadhike striyāḥ |
same'pumānpuṃ|striyau vā kṣīṇe'lpe ca viparyayaḥ || 49 ||
[Analyze grammar]

nindyāsvaṣṭāsu cānyāsu striyo rātriṣu varjayan |
brahmacāryeva bhavati yatra tatrāśrame vasan || 50 ||
[Analyze grammar]

na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkamaṇvapi |
gṛhṇaṃśulkaṃ hi lobhena syānnaro'patyavikrayī || 51 ||
[Analyze grammar]

strīdhanāni tu ye mohādupajīvanti bāndhavāḥ |
nārīyānāni vastraṃ vā te pāpā yāntyadhogatim || 52 ||
[Analyze grammar]

ārṣe gomithunaṃ śulkaṃ ke cidāhurmṛṣaiva tat |
alpo'pyevaṃ mahānvā'pi vikrayastāvadeva saḥ || 53 ||
[Analyze grammar]

yāsāṃ nādadate śulkaṃ jñātayo na sa vikrayaḥ |
arhaṇaṃ tatkumārīṇāmānṛśaṃsyaṃ ca kevalam || 54 ||
[Analyze grammar]

pitṛbhirbhrātṛbhiścaitāḥ patibhirdevaraistathā |
pūjyā bhūṣayitavyāśca bahukalyāṇamīpsubhiḥ || 55 ||
[Analyze grammar]

yatra nāryastu pūjyante ramante tatra devatāḥ |
yatraitāstu na pūjyante sarvāstatrāphalāḥ kriyāḥ || 56 ||
[Analyze grammar]

śocanti jāmayo yatra vinaśyatyāśu tatkulam |
na śocanti tu yatraitā vardhate tad hi sarvadā || 57 ||
[Analyze grammar]

jāmayo yāni gehāni śapantyapratipūjitāḥ |
tāni kṛtyāhatānīva vinaśyanti samantataḥ || 58 ||
[Analyze grammar]

tasmādetāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ |
bhūtikāmairnarairnityaṃ satkāreṣūtsaveṣu ca || 59 ||
[Analyze grammar]

santuṣṭo bhāryayā bhartā bhartrā bhāryā tathaiva ca |
yasminneva kule nityaṃ kalyāṇaṃ tatra vai dhruvam || 60 ||
[Analyze grammar]

yadi hi strī na roceta pumāṃsaṃ na pramodayet |
apramodātpunaḥ puṃsaḥ prajanaṃ na pravartate || 61 ||
[Analyze grammar]

striyāṃ tu rocamānāyāṃ sarvaṃ tad rocate kulam |
tasyāṃ tvarocamānāyāṃ sarvameva na rocate || 62 ||
[Analyze grammar]

kuvivāhaiḥ kriyālopairvedānadhyayanena ca |
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca || 63 ||
[Analyze grammar]

śilpena vyavahāreṇa śūdrāpatyaiśca kevalaiḥ |
gobhiraśvaiśca yānaiśca kṛṣyā rājopasevayā || 64 ||
[Analyze grammar]

ayājyayājanaiścaiva nāstikyena ca karmaṇām |
kulānyāśu vinaśyanti yāni hīnāni mantrataḥ || 65 ||
[Analyze grammar]

mantratastu samṛddhāni kulānyalpadhanānyapi |
kulasaṅkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ || 66 ||
[Analyze grammar]

vaivāhike'gnau kurvīta gṛhyaṃ karma yathāvidhi |
pañcayajñavidhānaṃ ca paktiṃ cānvāhikīṃ gṛhī || 67 ||
[Analyze grammar]

pañca sūnā gṛhasthasya cullī peṣaṇyupaskaraḥ |
kaṇḍanī caudakumbhaśca badhyate yāstu vāhayan || 68 ||
[Analyze grammar]

tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ |
pañca kḷptā mahāyajñāḥ pratyahaṃ gṛhamedhinām || 69 ||
[Analyze grammar]

adhyāpanaṃ brahmayajñaḥ pitṛyajñastu tarpaṇam |
homo daivo balirbhauto nṛyajño'tithipūjanam || 70 ||
[Analyze grammar]

pañcaitānyo mahā'yajñānna hāpayati śaktitaḥ |
sa gṛhe'pi vasannityaṃ sūnādoṣairna lipyate || 71 ||
[Analyze grammar]

devatā'tithibhṛtyānāṃ pitṝṇāmātmanaśca yaḥ |
na nirvapati pañcānāmucchvasanna sa jīvati || 72 ||
[Analyze grammar]

ahutaṃ ca hutaṃ caiva tathā prahutameva ca |
brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñānpracakṣate || 73 ||
[Analyze grammar]

japo'huto huto homaḥ prahuto bhautiko baliḥ |
brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam || 74 ||
[Analyze grammar]

svādhyāye nityayuktaḥ syāddaive caivaiha karmaṇi |
daivakarmaṇi yukto hi bibhartīdaṃ carācaram || 75 ||
[Analyze grammar]

agnau prāstā'hutiḥ samyagādityamupatiṣṭhate |
ādityājjāyate vṛṣtirvṛṣṭerannaṃ tataḥ prajāḥ || 76 ||
[Analyze grammar]

yathā vāyuṃ samāśritya vartante sarvajantavaḥ |
tathā gṛhasthamāśritya vartante sarva āśramāḥ || 77 ||
[Analyze grammar]

yasmāttrayo'pyāśramiṇo jñānenānnena cānvaham |
gṛhasthenaiva dhāryante tasmājjyeṣṭhāśramo gṛhī || 78 ||
[Analyze grammar]

sa sandhāryaḥ prayatnena svargamakṣayamicchatā |
sukhaṃ cehecchatā'tyantaṃ yo'dhāryo durbalendriyaiḥ || 79 ||
[Analyze grammar]

ṛṣayaḥ pitaro devā bhūtānyatithayastathā |
āśāsate kuṭumbibhyastebhyaḥ kāryaṃ vijānatā || 80 ||
[Analyze grammar]

svādhyāyenārcayetaṛṣīn homairdevānyathāvidhi |
pitṝṃśrāddhaiśca nṝnannairbhūtāni balikarmaṇā || 81 ||
[Analyze grammar]

kuryādaharahaḥ śrāddhamannādyenodakena vā |
payomūlaphalairvā'pi pitṛbhyaḥ prītimāvahan || 82 ||
[Analyze grammar]

ekamapyāśayedvipraṃ pitryarthe pāñcayajñike |
na caivātrāśayetkiṃ cidvaiśvadevaṃ prati dvijam || 83 ||
[Analyze grammar]

vaiśvadevasya siddhasya gṛhye'gnau vidhipūrvakam |
ābhyaḥ kuryāddevatābhyo brāhmaṇo homamanvaham || 84 ||
[Analyze grammar]

agneḥ somasya caivādau tayoścaiva samastayoḥ |
viśvebhyaścaiva devebhyo dhanvantaraya eva ca || 85 ||
[Analyze grammar]

kuhvai caivānumatyai ca prajāpataya eva ca |
saha dyāvāpṛthivyośca tathā sviṣṭakṛte'ntataḥ || 86 ||
[Analyze grammar]

evaṃ samyag havirhutvā sarvadikṣu pradakṣiṇam |
indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret || 87 ||
[Analyze grammar]

marudbhya iti tu dvāri kṣipedapsvadbhya ityapi |
vanaspatibhya ityevaṃ musalolūkhale haret || 88 ||
[Analyze grammar]

ucchīrṣake śriyai kuryādbhadrakālyai ca pādataḥ |
brahmavāstoṣpatibhyāṃ tu vāstumadhye baliṃ haret || 89 ||
[Analyze grammar]

viśvebhyaścaiva devebhyo balimākāśa utkṣipet |
divācarebhyo bhūtebhyo naktañcāribhya eva ca || 90 ||
[Analyze grammar]

pṛṣṭhavāstuni kurvīta baliṃ sarvātmabhūtaye |
pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret || 91 ||
[Analyze grammar]

śūnāṃ ca patitānāṃ ca śvapacāṃ pāparogiṇām |
vayasānāṃ kṛmīṇāṃ ca śanakairnirvapedbhuvi || 92 ||
[Analyze grammar]

evaṃ yaḥ sarvabhūtāni brāhmaṇo nityamarcati |
sa gacchati paraṃ sthānaṃ tejomūrtiḥ pathārjunā || 93 ||
[Analyze grammar]

kṛtvaitadbalikarmaivamatithiṃ pūrvamāśayet |
bhikṣāṃ ca bhikṣave dadyādvidhivadbrahmacāriṇe || 94 ||
[Analyze grammar]

yatpuṇyaphalamāpnoti gāṃ dattvā vidhivadguroḥ |
tatpuṇyaphalamāpnoti bhikṣāṃ dattvā dvijo gṛhī || 95 ||
[Analyze grammar]

bhikṣāmapyudapātraṃ vā satkṛtya vidhipūrvakam |
vedatattvārthaviduṣe brāhmaṇāyopapādayet || 96 ||
[Analyze grammar]

naśyanti havyakavyāni narāṇāmavijānatām |
bhasmībhūteṣu vipreṣu mohāddattāni dātṛbhiḥ || 97 ||
[Analyze grammar]

vidyātapassamṛddheṣu hutaṃ vipramukhāgniṣu |
nistārayati durgācca mahataścaiva kilbiṣāt || 98 ||
[Analyze grammar]

samprāptāya tvatithaye pradadyādāsanaudake |
annaṃ caiva yathāśakti satkṛtya vidhipūrvakam || 99 ||
[Analyze grammar]

śilānapyuñchato nityaṃ pañcāgnīnapi juhvataḥ |
sarvaṃ sukṛtamādatte brāhmaṇo'narcito vasan || 100 ||
[Analyze grammar]

tṛṇāni bhūmirudakaṃ vākcaturthī ca sūnṛtā |
etānyapi satāṃ gehe nocchidyante kadā cana || 101 ||
[Analyze grammar]

ekarātraṃ tu nivasannatithirbrāhmaṇaḥ smṛtaḥ |
anityaṃ hi sthito yasmāttasmādatithirucyate || 102 ||
[Analyze grammar]

naikagrāmīṇamatithiṃ vipraṃ sāṅgatikaṃ tathā |
upasthitaṃ gṛhe vidyādbhāryā yatrāgnayo'pi vā || 103 ||
[Analyze grammar]

upāsate ye gṛhasthāḥ parapākamabuddhayaḥ |
tena te pretya paśutāṃ vrajantyannādidāyinaḥ || 104 ||
[Analyze grammar]

apraṇodyo'tithiḥ sāyaṃ sūryauḍho gṛhamedhinā |
kāle prāptastvakāle vā nāsyānaśnan gṛhe vaset || 105 ||
[Analyze grammar]

na vai svayaṃ tadaśnīyādatithiṃ yanna bhojayet |
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ vā'tithipūjanam || 106 ||
[Analyze grammar]

āsanāvasathau śayyāmanuvrajyāmupāsanām |
uttameṣūttamaṃ kuryād hīne hīnaṃ same samam || 107 ||
[Analyze grammar]

vaiśvadeve tu nirvṛtte yadyanyo'tithirāvrajet |
tasyāpyannaṃ yathāśakti pradadyānna baliṃ haret || 108 ||
[Analyze grammar]

na bhojanārthaṃ sve vipraḥ kulagotre nivedayet |
bhojanārthaṃ hi te śaṃsanvāntāśītyucyate budhaiḥ || 109 ||
[Analyze grammar]

na brāhmaṇasya tvatithirgṛhe rājanya ucyate |
vaiśyaśūdrau sakhā caiva jñātayo gurureva ca || 110 ||
[Analyze grammar]

yadi tvatithidharmeṇa kṣatriyo gṛhamāvrajet |
bhuktavatsu ca vipreṣu kāmaṃ tamapi bhojayet || 111 ||
[Analyze grammar]

vaiśyaśūdrāvapi prāptau kuṭumbe'tithidharmiṇau |
bhojayetsaha bhṛtyaistāvānṛśaṃsyaṃ prayojayan || 112 ||
[Analyze grammar]

itarānapi sakhyādīn samprītyā gṛhamāgatān |
prakṛtyānnaṃ yathāśakti bhojayetsaha bhāryayā || 113 ||
[Analyze grammar]

suvāsinīḥ kumārīśca rogiṇo garbhiṇīḥ striyaḥ |
atithibhyo'gra evaitānbhojayedavicārayan || 114 ||
[Analyze grammar]

adattvā tu ya etebhyaḥ pūrvaṃ bhuṅkte'vicakṣaṇaḥ |
sa bhuñjāno na jānāti śvagṛdhrairjagdhimātmanaḥ || 115 ||
[Analyze grammar]

bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi |
bhuñjīyātāṃ tataḥ paścādavaśiṣṭaṃ tu dampatī || 116 ||
[Analyze grammar]

devānṛṣīnmanuṣyāṃśca pitṝn gṛhyāśca devatāḥ |
pūjayitvā tataḥ paścādgṛhasthaḥ śeṣabhugbhavet || 117 ||
[Analyze grammar]

aghaṃ sa kevalaṃ bhuṅkte yaḥ pacatyātmakāraṇāt |
yajñaśiṣṭāśanaṃ hyetatsatāmannaṃ vidhīyate || 118 ||
[Analyze grammar]

rājartvigsnātakagurūnpriyaśvaśuramātulān |
arhayenmadhuparkeṇa parisaṃvatsarātpunaḥ || 119 ||
[Analyze grammar]

rājā ca śrotriyaścaiva yajñakarmaṇyupasthitau |
madhuparkeṇa sampūjyau na tvayajña iti sthitiḥ || 120 ||
[Analyze grammar]

sāyaṃ tvannasya siddhasya patnyamantraṃ baliṃ haret |
vaiśvadevaṃ hi nāmaitatsāyaṃ prātarvidhīyate || 121 ||
[Analyze grammar]

pitṛyajñaṃ tu nirvartya vipraścandrakṣaye'gnimān |
piṇḍānvāhāryakaṃ śrāddhaṃ kuryānmāsānumāsikam || 122 ||
[Analyze grammar]

pitṝṇāṃ māsikaṃ śrāddhamanvāhāryaṃ vidurbudhāḥ |
taccāmiṣeṇā kartavyaṃ praśastena prayatnataḥ || 123 ||
[Analyze grammar]

tatra ye bhojanīyāḥ syurye ca varjyā dvijottamāḥ |
yāvantaścaiva yaiścānnaistānpravakṣyāmyaśeṣataḥ || 124 ||
[Analyze grammar]

dvau daive pitṛkārye trīnekaikamubhayatra vā |
bhojayetsusamṛddho'pi na prasajjeta vistare || 125 ||
[Analyze grammar]

satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasampadaḥ |
pañcaitānvistaro hanti tasmānnaiheta vistaram || 126 ||
[Analyze grammar]

prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye |
tasminyuktasyaiti nityaṃ pretakṛtyaiva laukikī || 127 ||
[Analyze grammar]

śrotriyāyaiva deyāni havyakavyāni dātṛbhiḥ |
arhattamāya viprāya tasmai dattaṃ mahāphalam || 128 ||
[Analyze grammar]

ekaikamapi vidvāṃsaṃ daive pitrye ca bhojayet |
puṣkalaṃ phalamāpnoti nāmantrajñānbahūnapi || 129 ||
[Analyze grammar]

dūrādeva parīkṣeta brāhmaṇaṃ vedapāragam |
tīrthaṃ tad havyakavyānāṃ pradāne so'tithiḥ smṛtaḥ || 130 ||
[Analyze grammar]

sahasraṃ hi sahasrāṇāmanṛcāṃ yatra bhuñjate |
ekastānmantravitprītaḥ sarvānarhati dharmataḥ || 131 ||
[Analyze grammar]

jñānotkṛṣṭāya deyāni kavyāni ca havīṃṣi ca |
na hi hastāvasṛgdigdhau rudhireṇaiva śudhyataḥ || 132 ||
[Analyze grammar]

yāvato grasate grāsān havyakavyeṣvamantravit |
tāvato grasate preto dīptaśūlarṣṭyayoguḍān || 133 ||
[Analyze grammar]

jñānaniṣṭhā dvijāḥ ke cittaponiṣṭhāstathā'pare |
tapaḥsvādhyāyaniṣṭhāśca karmaniṣṭhāstathā'pare || 134 ||
[Analyze grammar]

jñānaniṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ |
havyāni tu yathānyāyaṃ sarveṣveva caturṣvapi || 135 ||
[Analyze grammar]

aśrotriyaḥ pitā yasya putraḥ syādvedapāragaḥ |
aśrotriyo vā putraḥ syātpitā syādvedapāragaḥ || 136 ||
[Analyze grammar]

jyāyāṃsamanayorvidyādyasya syātśrotriyaḥ pitā |
mantrasampūjanārthaṃ tu satkāramitaro'rhati || 137 ||
[Analyze grammar]

na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo'sya saṅgrahaḥ |
nāriṃ na mitraṃ yaṃ vidyāttaṃ śrāddhe bhojayeddvijam || 138 ||
[Analyze grammar]

yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca |
tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca || 139 ||
[Analyze grammar]

yaḥ saṅgatāni kurute mohātśrāddhena mānavaḥ |
sa svargāccyavate lokātśrāddhamitro dvijādhamaḥ || 140 ||
[Analyze grammar]

sambhojāni sā'bhihitā paiśācī dakṣiṇā dvijaiḥ |
ihaivāste tu sā loke gaurandhevaikaveśmani || 141 ||
[Analyze grammar]

yathairiṇe bījamuptvā na vaptā labhate phalam |
tathā'nṛce havirdattvā na dātā labhate phalam || 142 ||
[Analyze grammar]

dātṝnpratigrahītṝṃśca kurute phalabhāginaḥ |
viduṣe dakṣiṇāṃ dattvā vidhivatpretya caiha ca || 143 ||
[Analyze grammar]

kāmaṃ śrāddhe'rcayenmitraṃ nābhirūpamapi tvarim |
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam || 144 ||
[Analyze grammar]

yatnena bhojayetśrāddhe bahvṛcaṃ vedapāragam |
śākhāntagamathādhvaryuṃ chandogaṃ tu samāptikam || 145 ||
[Analyze grammar]

eṣāmanyatamo yasya bhuñjīta śrāddhamarcitaḥ |
pitṝṇāṃ tasya tṛptiḥ syātśāśvatī sāptapauruṣī || 146 ||
[Analyze grammar]

eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ |
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ || 147 ||
[Analyze grammar]

mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum |
dauhitraṃ viṭpatiṃ bandhuṃ ṛtvigyājyau ca bhojayet || 148 ||
[Analyze grammar]

na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit |
pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ || 149 ||
[Analyze grammar]

ye stenapatitaklībā ye ca nāstikavṛttayaḥ |
tān havyakavyayorviprānanarhānmanurabravīt || 150 ||
[Analyze grammar]

jaṭilaṃ cānadhīyānaṃ durbālaṃ kitavaṃ tathā |
yājayanti ca ye pūgāṃstāṃśca śrāddhe na bhojayet || 151 ||
[Analyze grammar]

cikitsakāndevalakānmāṃsavikrayiṇastathā |
vipaṇena ca jīvanto varjyāḥ syurhavyakavyayoḥ || 152 ||
[Analyze grammar]

preṣyo grāmasya rājñaśca kunakhī śyāvadantakaḥ |
pratiroddhā guroścaiva tyaktāgnirvārdhuṣistathā || 153 ||
[Analyze grammar]

yakṣmī ca paśupālaśca parivettā nirākṛtiḥ |
brahmadviṣparivittiśca gaṇābhyantara eva ca || 154 ||
[Analyze grammar]

kuśīlavo'vakīrṇī ca vṛṣalīpatireva ca |
paunarbhavaśca kāṇaśca yasya caupapatirgṛhe || 155 ||
[Analyze grammar]

bhṛtakādhyāpako yaśca bhṛtakādhyāpitastathā |
śūdraśiṣyo guruścaiva vāgduṣṭaḥ kuṇḍagolakau || 156 ||
[Analyze grammar]

akāraṇe parityaktā mātāpitrorgurostathā |
brāhmairyaunaiśca sambandhaiḥ saṃyogaṃ patitairgataḥ || 157 ||
[Analyze grammar]

agāradāhī garadaḥ kuṇḍāśī somavikrayī |
samudrayāyī bandī ca tailikaḥ kūṭakārakaḥ || 158 ||
[Analyze grammar]

pitrā vivadamānaśca kitavo madyapastathā |
pāparogyabhiśastaśca dāmbhiko rasavikrayī || 159 ||
[Analyze grammar]

dhanuḥśarāṇāṃ kartā ca yaścāgredidhiṣūpatiḥ |
mitradhrugdyūtavṛttiśca putrācāryastathaiva ca || 160 ||
[Analyze grammar]

bhrāmarī ganḍamālī ca śvitryatho piśunastathā |
unmatto'ndhaśca varjyāḥ syurvedanindaka eva ca || 161 ||
[Analyze grammar]

hastigo'śvauṣṭradamako nakṣatrairyaśca jīvati |
pakṣiṇāṃ poṣako yaśca yuddhācāryastathaiva ca || 162 ||
[Analyze grammar]

srotasāṃ bhedako yaśca teṣāṃ cāvaraṇe rataḥ |
gṛhasaṃveśako dūto vṛkṣāropaka eva ca || 163 ||
[Analyze grammar]

śvakrīḍī śyenajīvī ca kanyādūṣaka eva ca |
hiṃsro vṛṣalavṛttiśca gaṇānāṃ caiva yājakaḥ || 164 ||
[Analyze grammar]

ācārahīnaḥ klībaśca nityaṃ yācanakastathā |
kṛṣijīvī ślīpadī ca sadbhirnindita eva ca || 165 ||
[Analyze grammar]

aurabhriko māhiṣikaḥ parapūrvāpatistathā |
pretaniryāpakaścaiva varjanīyāḥ prayatnataḥ || 166 ||
[Analyze grammar]

etānvigarhitācārānapāṅkteyāndvijādhamān |
dvijātipravaro vidvānubhayatra vivarjayet || 167 ||
[Analyze grammar]

brāhmaṇo tvanadhīyānastṛṇāgniriva śāmyati |
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate || 168 ||
[Analyze grammar]

apāṅktadāne yo dāturbhavatyūrdhvaṃ phalaudayaḥ |
daive haviṣi pitrye vā taṃ pravakṣyāmyaśeṣataḥ || 169 ||
[Analyze grammar]

avratairyaddvijairbhuktaṃ parivetryādibhistathā |
apāṅkteyairyadanyaiśca tadvai rakṣāṃsi bhuñjate || 170 ||
[Analyze grammar]

dārāgnihotrasaṃyogaṃ kurute yo'graje sthite |
parivettā sa vijñeyaḥ parivittistu pūrvajaḥ || 171 ||
[Analyze grammar]

parivittiḥ parivettā yayā ca parividyate |
sarve te narakaṃ yānti dātṛyājakapañcamāḥ || 172 ||
[Analyze grammar]

bhrāturmṛtasya bhāryāyāṃ yo'nurajyeta kāmataḥ |
dharmeṇāpi niyuktāyāṃ sa jñeyo didhiṣūpatiḥ || 173 ||
[Analyze grammar]

paradāreṣu jāyete dvau sutau kuṇḍagolakau |
patyau jīvati kuṇḍaḥ syānmṛte bhartari golakaḥ || 174 ||
[Analyze grammar]

tau tu jātau parakṣetre prāṇinau pretya caiha ca |
dattāni havyakavyāni nāśayanti pradāyinām || 175 ||
[Analyze grammar]

apāṅktyo yāvataḥ paṅktyānbhuñjānānanupaśyati |
tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ || 176 ||
[Analyze grammar]

vīkṣyāndho navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya tu |
pāparogī sahasrasya dāturnāśayate phalam || 177 ||
[Analyze grammar]

yāvataḥ saṃspṛśedaṅgairbrāhmaṇān śūdrayājakaḥ |
tāvatāṃ na bhaveddātuḥ phalaṃ dānasya paurtikam || 178 ||
[Analyze grammar]

vedavidcāpi vipro'sya lobhātkṛtvā pratigraham |
vināśaṃ vrajati kṣipramāmapātramivāmbhasi || 179 ||
[Analyze grammar]

somavikrayiṇe viṣṭhā bhiṣaje pūyaśoṇitam |
naṣṭaṃ devalake dattamapratiṣṭhaṃ tu vārdhuṣau || 180 ||
[Analyze grammar]

yattu vāṇijake dattaṃ naiha nāmutra tadbhavet |
bhasmanīva hutaṃ dravyaṃ tathā paunarbhave dvije || 181 ||
[Analyze grammar]

itareṣu tvapāṅktyeṣu yathoddiṣṭeṣvasādhuṣu |
medo'sṛṅmāṃsamajjā'sthi vadantyannaṃ manīṣiṇaḥ || 182 ||
[Analyze grammar]

apāṅktyopahatā paṅktiḥ pāvyate yairdvijottamaiḥ |
tānnibodhata kārtsnyena dvijāgryānpaṅktipāvanān || 183 ||
[Analyze grammar]

agryāḥ sarveṣu vedeṣu sarvapravacaneṣu ca |
śrotriyānvayajāścaiva vijñeyāḥ paṅktipāvanāḥ || 184 ||
[Analyze grammar]

triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit |
brahmadeyātmasantāno jyeṣṭhasāmaga eva ca || 185 ||
[Analyze grammar]

vedārthavitpravaktā ca brahmacārī sahasradaḥ |
śatāyuścaiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ || 186 ||
[Analyze grammar]

pūrvedyuraparedyurvā śrāddhakarmaṇyupasthite |
nimantrayeta try'varān samyagviprānyathauditān || 187 ||
[Analyze grammar]

nimantrito dvijaḥ pitrye niyatātmā bhavetsadā |
na ca chandāṃsyadhīyīta yasya śrāddhaṃ ca tadbhavet || 188 ||
[Analyze grammar]

nimantritān hi pitara upatiṣṭhanti tāndvijān |
vāyuvatcānugacchanti tathā'sīnānupāsate || 189 ||
[Analyze grammar]

ketitastu yathānyāyaṃ havye kavye dvijottamaḥ |
kathaṃ cidapyatikrāmanpāpaḥ sūkaratāṃ vrajet || 190 ||
[Analyze grammar]

āmantritastu yaḥ śrāddhe vṛṣalyā saha modate |
dāturyadduṣkṛtaṃ kiṃ cittatsarvaṃ pratipadyate || 191 ||
[Analyze grammar]

akrodhanāḥ śaucaparāḥ satataṃ brahmacāriṇaḥ |
nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ || 192 ||
[Analyze grammar]

yasmādutpattireteṣāṃ sarveṣāmapyaśeṣataḥ |
ye ca yairupacaryāḥ syurniyamaistānnibodhata || 193 ||
[Analyze grammar]

manorhairaṇyagarbhasya ye marīcyādayaḥ sutāḥ |
teṣāṃ ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ || 194 ||
[Analyze grammar]

virājsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ |
agniṣvāttāśca devānāṃ mārīcā lokaviśrutāḥ || 195 ||
[Analyze grammar]

daityadānavayakṣāṇāṃ gandharvauragarakṣasām |
suparṇakinnarāṇāṃ ca smṛtā barhiṣado'trijāḥ || 196 ||
[Analyze grammar]

somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ |
vaiśyānāmājyapā nāma śūdrāṇāṃ tu sukālinaḥ || 197 ||
[Analyze grammar]

somapāstu kaveḥ putrā haviṣmanto'ṅgiraḥsutāḥ |
pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ || 198 ||
[Analyze grammar]

agnidagdhānagnidagdhān kāvyānbarhiṣadastathā |
agniṣvāttāṃśca saumyāṃśca viprāṇāmeva nirdiśet || 199 ||
[Analyze grammar]

ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ |
teṣāmapīha vijñeyaṃ putrapautramanantakam || 200 ||
[Analyze grammar]

ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ |
devebhyastu jagatsarvaṃ caraṃ sthāṇvanupūrvaśaḥ || 201 ||
[Analyze grammar]

rājatairbhājanaireṣāmatho vā rajatānvitaiḥ |
vāryapi śraddhayā dattamakṣayāyaupakalpate || 202 ||
[Analyze grammar]

daivakāryāddvijātīnāṃ pitṛkāryaṃ viśiṣyate |
daivaṃ hi pitṛkāryasya pūrvamāpyāyanaṃ smṛtam || 203 ||
[Analyze grammar]

teṣāmārakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet |
rakṣāṃsi vipralumpanti śrāddhamārakṣavarjitam || 204 ||
[Analyze grammar]

daivādyantaṃ tadīheta pitryādyantaṃ na tadbhavet |
pitryādyantaṃ tvīhamānaḥ kṣipraṃ naśyati sānvayaḥ || 205 ||
[Analyze grammar]

śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet |
dakṣiṇāpravaṇaṃ caiva prayatnenopapādayet || 206 ||
[Analyze grammar]

avakāśeṣu cokṣeṣu jalatīreṣu caiva hi |
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā || 207 ||
[Analyze grammar]

āsaneṣūpakḷpteṣu barhiṣmatsu pṛthakpṛthak |
upaspṛṣṭaudakān samyagviprāṃstānupaveśayet || 208 ||
[Analyze grammar]

upaveśya tu tānviprānāsaneṣvajugupsitān |
gandhamālyaiḥ surabhibhirarcayeddaivapūrvakam || 209 ||
[Analyze grammar]

teṣāmudakamānīya sapavitrāṃstilānapi |
agnau kuryādanujñāto brāhmaṇo brāhmaṇaiḥ saha || 210 ||
[Analyze grammar]

agneḥ somayamābhyāṃ ca kṛtvā'pyāyanamāditaḥ |
havirdānena vidhivatpaścātsantarpayetpitṝn || 211 ||
[Analyze grammar]

agnyabhāve tu viprasya pāṇāvevopapādayet |
yo hyagniḥ sa dvijo viprairmantradarśibhirucyate || 212 ||
[Analyze grammar]

akrodhanān suprasādānvadantyetānpurātanān |
lokasyāpyāyane yuktān śrāddhadevāndvijottamān || 213 ||
[Analyze grammar]

apasavyamagnau kṛtvā sarvamāvṛtya vikramam |
apasavyena hastena nirvapedudakaṃ bhuvi || 214 ||
[Analyze grammar]

trīṃstu tasmād haviḥśeṣātpiṇḍān kṛtvā samāhitaḥ |
audakenaiva vidhinā nirvapeddakṣiṇāmukhaḥ || 215 ||
[Analyze grammar]

nyupya piṇḍāṃstatastāṃstu prayato vidhipūrvakam |
teṣu darbheṣu taṃ hastaṃ nirmṛjyāllepabhāginām || 216 ||
[Analyze grammar]

ācamyaudakparāvṛtya trirāyamya śanairasūn |
ṣaḍṛtūṃśca namaskuryātpitṝneva ca mantravat || 217 ||
[Analyze grammar]

udakaṃ ninayetśeṣaṃ śanaiḥ piṇḍāntike punaḥ |
avajighrecca tānpiṇḍānyathānyuptān samāhitaḥ || 218 ||
[Analyze grammar]

piṇḍebhyastvalpikāṃ mātrāṃ samādāyānupūrvaśaḥ |
tāneva viprānāsīnānvidhivatpūrvamāśayet || 219 ||
[Analyze grammar]

dhriyamāṇe tu pitari pūrveṣāmeva nirvapet |
vipravadvā'pi taṃ śrāddhe svakaṃ pitaramāśayet || 220 ||
[Analyze grammar]

pitā yasya nivṛttaḥ syājjīveccāpi pitāmahaḥ |
pituḥ sa nāma saṅkīrtya kīrtayetprapitāmaham || 221 ||
[Analyze grammar]

pitāmaho vā tatśrāddhaṃ bhuñjītaityabravīnmanuḥ |
kāmaṃ vā samanujñātaḥ svayameva samācaret || 222 ||
[Analyze grammar]

teṣāṃ dattvā tu hasteṣu sapavitraṃ tilaudakam |
tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan || 223 ||
[Analyze grammar]

pāṇibhyāṃ tūpasaṅgṛhya svayamannasya vardhitam |
viprāntike pitṝndhyāyan śanakairupanikṣipet || 224 ||
[Analyze grammar]

ubhayorhastayormuktaṃ yadannamupanīyate |
tadvipralumpantyasurāḥ sahasā duṣṭacetasaḥ || 225 ||
[Analyze grammar]

guṇāṃśca sūpaśākādyānpayo dadhi ghṛtaṃ madhu |
vinyasetprayataḥ pūrvaṃ bhūmāveva samāhitaḥ || 226 ||
[Analyze grammar]

bhakṣyaṃ bhojyaṃ ca vividhaṃ mūlāni ca phalāni ca |
hṛdyāni caiva māṃsāni pānāni surabhīṇi ca || 227 ||
[Analyze grammar]

upanīya tu tatsarvaṃ śanakaiḥ susamāhitaḥ |
pariveṣayeta prayato guṇān sarvānpracodayan || 228 ||
[Analyze grammar]

nāsramāpātayejjātu na kupyennānṛtaṃ vadet |
na pādena spṛśedannaṃ na caitadavadhūnayet || 229 ||
[Analyze grammar]

asraṃ gamayati pretān kopo'rīnanṛtaṃ śunaḥ |
pādasparśastu rakṣāṃsi duṣkṛtīnavadhūnanam || 230 ||
[Analyze grammar]

yadyad roceta viprebhyastattaddadyādamatsaraḥ |
brahmodyāśca kathāḥ kuryātpitṝṇāmetadīpsitam || 231 ||
[Analyze grammar]

svādhyāyaṃ śrāvayetpitrye dharmaśāstrāṇi caiva hi |
ākhyānānītihāsāṃśca purāṇāni khilāni ca || 232 ||
[Analyze grammar]

harṣayedbrāhmaṇāṃstuṣṭo bhojayecca śanaiḥśanaiḥ |
annādyenāsakṛccaitān guṇaiśca paricodayet || 233 ||
[Analyze grammar]

vratasthamapi dauhitraṃ śrāddhe yatnena bhojayet |
kutapaṃ cāsanaṃ dadyāttilaiśca vikirenmahīm || 234 ||
[Analyze grammar]

trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ |
trīṇi cātra praśaṃsanti śaucamakrodhamatvarām || 235 ||
[Analyze grammar]

atyuṣṇaṃ sarvamannaṃ syādbhuñjīraṃste ca vāgyatāḥ |
na ca dvijātayo brūyurdātrā pṛṣṭā havirguṇān || 236 ||
[Analyze grammar]

yāvaduṣmā bhavatyannaṃ yāvadaśnanti vāgyatāḥ |
pitarastāvadaśnanti yāvannaoktā havirguṇāḥ || 237 ||
[Analyze grammar]

yadveṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ |
saupānatkaśca yadbhuṅkte tadvai rakṣāṃsi bhuñjate || 238 ||
[Analyze grammar]

cāṇḍālaśca varāhaśca kukkuṭaḥ śvā tathaiva ca |
rajasvalā ca ṣaṇḍhaśca naikṣerannaśnato dvijān || 239 ||
[Analyze grammar]

home pradāne bhojye ca yadebhirabhivīkṣyate |
daive haviṣi pitrye vā tadgacchatyayathātatham || 240 ||
[Analyze grammar]

ghrāṇena sūkaro hanti pakṣavātena kukkuṭaḥ |
śvā tu dṛṣṭinipātena sparśeṇāvaravarṇajaḥ || 241 ||
[Analyze grammar]

khañjo vā yadi vā kāṇo dātuḥ preṣyo'pi vā bhavet |
hīnātiriktagātro vā tamapyapanayetpunaḥ || 242 ||
[Analyze grammar]

brāhmaṇaṃ bhikṣukaṃ vā'pi bhojanārthamupasthitam |
brāhmaṇairabhyanujñātaḥ śaktitaḥ pratipūjayet || 243 ||
[Analyze grammar]

sārvavarṇikamannādyaṃ saṃnīyāplāvya vāriṇā |
samutsṛjedbhuktavatāmagrato vikiranbhuvi || 244 ||
[Analyze grammar]

asaṃskṛtapramītānāṃ tyāgināṃ kulayoṣitām |
ucchiṣṭaṃ bhāgadheyaṃ syāddarbheṣu vikiraśca yaḥ || 245 ||
[Analyze grammar]

uccheṣaṇāṃ bhūmigatamajihmasyāśaṭhasya ca |
dāsavargasya tatpitrye bhāgadheyaṃ pracakṣate || 246 ||
[Analyze grammar]

āsapiṇḍakriyākarma dvijāteḥ saṃsthitasya tu |
adaivaṃ bhojayetśrāddhaṃ piṇḍamekaṃ ca nirvapet || 247 ||
[Analyze grammar]

sahapiṇḍakriyāyāṃ tu kṛtāyāmasya dharmataḥ |
anayaivāvṛtā kāryaṃ piṇḍanirvapanaṃ sutaiḥ || 248 ||
[Analyze grammar]

śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati |
sa mūḍho narakaṃ yāti kālasūtramavākṣirāḥ || 249 ||
[Analyze grammar]

śrāddhabhugvṛṣalītalpaṃ tadaharyo'dhigacchati |
tasyāḥ purīṣe taṃ māsaṃ pitarastasya śerate || 250 ||
[Analyze grammar]

pṛṣṭvā svaditamityevaṃ tṛptānācāmayettataḥ |
ācāntāṃścānujānīyādabhito ramyatāmiti || 251 ||
[Analyze grammar]

svadhā'stvityeva taṃ brūyurbrāhmaṇāstadanantaram |
svadhākāraḥ parā hyāṣīḥ sarveṣu pitṛkarmasu || 252 ||
[Analyze grammar]

tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet |
yathā brūyustathā kuryādanujñātastato dvijaiḥ || 253 ||
[Analyze grammar]

pitrye svaditamityeva vācyaṃ goṣṭhe tu suśṛtam |
sampannamityabhyudaye daive rucitamityapi || 254 ||
[Analyze grammar]

aparāhṇastathā darbhā vāstusampādanaṃ tilāḥ |
sṛṣṭirmṛṣṭirdvijāścāgryāḥ śrāddhakarmasu sampadaḥ || 255 ||
[Analyze grammar]

darbhāḥ pavitraṃ pūrvāhṇo haviṣyāṇi ca sarvaśaḥ |
pavitraṃ yacca pūrvoktaṃ vijñeyā havyasampadaḥ || 256 ||
[Analyze grammar]

munyannāni payaḥ somo māṃsaṃ yaccānupaskṛtam |
aksāralavaṇaṃ caiva prakṛtyā havirucyate || 257 ||
[Analyze grammar]

visṛjya brāhmaṇāṃstāṃstu niyato vāgyataḥ śuciḥ |
dakṣiṇāṃ diśamākāṅkṣanyācetaimānvarānpitṝn || 258 ||
[Analyze grammar]

dātāro no'bhivardhantāṃ vedāḥ santatireva ca |
śraddhā ca no mā vyagamadbahudeyaṃ ca no'stviti || 259 ||
[Analyze grammar]

evaṃ nirvapaṇaṃ kṛtvā piṇḍāṃstāṃstadanantaram |
gāṃ vipramajamagniṃ vā prāśayedapsu vā kṣipet || 260 ||
[Analyze grammar]

piṇḍanirvapaṇaṃ ke citparastādeva kurvate |
vayobhiḥ khādayantyanye prakṣipantyanale'psu vā || 261 ||
[Analyze grammar]

pativratā dharmapatnī pitṛpūjanatatparā |
madhyamaṃ tu tataḥ piṇḍamadyātsamyaksutārthinī || 262 ||
[Analyze grammar]

āyuṣmantaṃ sutaṃ sūte yaśomedhāsamanvitam |
dhanavantaṃ prajāvantaṃ sāttvikaṃ dhārmikaṃ tathā || 263 ||
[Analyze grammar]

prakṣālya hastāvācāmya jñātiprāyaṃ prakalpayet |
jñātibhyaḥ satkṛtaṃ dattvā bāndhavānapi bhojayet || 264 ||
[Analyze grammar]

uccheṣaṇaṃ tu tattiṣṭhedyāvadviprā visarjitāḥ |
tato gṛhabaliṃ kuryāditi dharmo vyavasthitaḥ || 265 ||
[Analyze grammar]

haviryaccirarātrāya yaccānantyāya kalpate |
pitṛbhyo vidhivaddattaṃ tatpravakṣyāmyaśeṣataḥ || 266 ||
[Analyze grammar]

tilairvrīhiyavairmāṣairadbhirmūlaphalena vā |
dattena māsaṃ tṛpyanti vidhivatpitaro nṛṇām || 267 ||
[Analyze grammar]

dvau māsau matsyamāṃsena trīnmāsān hāriṇena tu |
aurabhreṇātha caturaḥ śākunenātha pañca vai || 268 ||
[Analyze grammar]

ṣaṇmāsāṃśchāgamāṃsena pārṣatena ca sapta vai |
aṣṭāvenasya māṃsena rauraveṇa navaiva tu || 269 ||
[Analyze grammar]

daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ |
śaśakūrmayostu māṃsena māsānekādaśaiva tu || 270 ||
[Analyze grammar]

saṃvatsaraṃ tu gavyena payasā pāyasena ca |
vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī || 271 ||
[Analyze grammar]

kālaśākaṃ mahāśalkāḥ khaṅgalohāmiṣaṃ madhu |
ānantyāyaiva kalpyante munyannāni ca sarvaśaḥ || 272 ||
[Analyze grammar]

yatkiṃ cinmadhunā miśraṃ pradadyāttu trayodaśīm |
tadapyakṣayameva syādvarṣāsu ca maghāsu ca || 273 ||
[Analyze grammar]

api naḥ sa kule bhūyādyo no dadyāttrayodaśīm |
pāyasaṃ madhusarpirbhyāṃ prākchāye kuñjarasya ca || 274 ||
[Analyze grammar]

yadyaddadāti vidhivatsamyak śraddhāsamanvitaḥ |
tattatpitṝṇāṃ bhavati paratrānantamakṣayam || 275 ||
[Analyze grammar]

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |
śrāddhe praśastāstithayo yathaitā na tathaitarāḥ || 276 ||
[Analyze grammar]

yukṣu kurvandinarkṣeṣu sarvān kāmān samaśnute |
ayukṣu tu pitṝn sarvānprajāṃ prāpnoti puṣkalām || 277 ||
[Analyze grammar]

yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate |
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate || 278 ||
[Analyze grammar]

prācīnāvītinā samyagapasavyamatandriṇā |
pitryamānidhanātkāryaṃ vidhivaddarbhapāṇinā || 279 ||
[Analyze grammar]

rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā |
sandhyayorubhayoścaiva sūrye caivāciraudite || 280 ||
[Analyze grammar]

anena vidhinā śrāddhaṃ trirabdasyaiha nirvapet |
hemantagrīṣmavarṣāsu pāñcayajñikamanvaham || 281 ||
[Analyze grammar]

na paitṛyajñiyo homo laukike'gnau vidhīyate |
na darśena vinā śrāddhamāhitāgnerdvijanmanaḥ || 282 ||
[Analyze grammar]

yadeva tarpayatyadbhiḥ pitṝn snātvā dvijottamaḥ |
tenaiva kṛtsnamāpnoti pitṛyajñakriyāphalam || 283 ||
[Analyze grammar]

vasūnvadanti tu pitṝn rudrāṃścaiva pitāmahān |
prapitāmahāṃstathā'dityān śrutireṣā sanātanī || 284 ||
[Analyze grammar]

vighasāśī bhavennityaṃ nityaṃ vā'mṛtabhojanaḥ |
vighaso bhuktaśeṣaṃ tu yajñaśeṣaṃ tathā'mṛtam || 285 ||
[Analyze grammar]

etadvo'bhihitaṃ sarvaṃ vidhānaṃ pāñcayajñikam |
dvijātimukhyavṛttīnāṃ vidhānaṃ śrūyatāmiti || 286 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: