Manusmriti [sanskrit]

by Ganganatha Jha | 1920 | 23,875 words | ISBN-10: 8120811550 | ISBN-13: 9788120811553

This is the Sanskrit text of the Manusmriti, which is a collection of verses dealing with ‘Dharma-Shastra’—the ancient Indian science of Law, Spritual life, Politics and Ethics.. The edition of this text is based on Ganganatha Jha’s translation of the same text.

śrutvaitānṛṣayo dharmān snātakasya yathauditān |
idamūcurmahātmānamanalaprabhavaṃ bhṛgum || 1 ||
[Analyze grammar]

evaṃ yathoktaṃ viprāṇāṃ svadharmamanutiṣṭhatām |
kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho || 2 ||
[Analyze grammar]

sa tānuvāca dharmātmā maharṣīnmānavo bhṛguḥ |
śrūyatāṃ yena doṣeṇa mṛtyurviprān jighāṃsati || 3 ||
[Analyze grammar]

anabhyāsena vedānāmācārasya ca varjanāt |
ālasyādannadoṣācca mṛtyurviprāñjighāṃsati || 4 ||
[Analyze grammar]

laśunaṃ gṛñjanaṃ caiva palāṇḍuṃ kavakāni ca |
abhakṣyāṇi dvijātīnāmamedhyaprabhavāni ca || 5 ||
[Analyze grammar]

lohitānvṛkṣaniryāsānvṛścanaprabhavāṃstathā |
śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet || 6 ||
[Analyze grammar]

vṛthā kṛsarasaṃyāvaṃ pāyasāpūpameva ca |
anupākṛtamāṃsāni devānnāni havīṃṣi ca || 7 ||
[Analyze grammar]

anirdaśāyā goḥ kṣīramauṣṭramaikaśaphaṃ tathā |
āvikaṃ sandhinīkṣīraṃ vivatsāyāśca goḥ payaḥ || 8 ||
[Analyze grammar]

āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā |
strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi || 9 ||
[Analyze grammar]

dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam |
yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ || 10 ||
[Analyze grammar]

kravyādān śakunān sarvāntathā grāmanivāsinaḥ |
anirdiṣṭāṃścekaśaphān ṭiṭṭibhaṃ ca vivarjayet || 11 ||
[Analyze grammar]

kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam |
sārasaṃ rajjuvālaṃ ca dātyūhaṃ śukasārike || 12 ||
[Analyze grammar]

pratudāñjālapādāṃśca koyaṣṭinakhaviṣkirān |
nimajjataśca matsyādān saunaṃ vallūrameva ca || 13 ||
[Analyze grammar]

bakaṃ caiva balākāṃ ca kākolaṃ khañjarīṭakam |
matsyādānviḍvarāhāṃśca matsyāneva ca sarvaśaḥ || 14 ||
[Analyze grammar]

yo yasya māṃsamaśnāti sa tanmāṃsāda ucyate |
matsyādaḥ sarvamāṃsādastasmānmatsyānvivarjayet || 15 ||
[Analyze grammar]

pāṭhīnarohitāvādyau niyuktau havyakavyayoḥ |
rājīvān siṃhatuṇḍāśca saśalkāścaiva sarvaśaḥ || 16 ||
[Analyze grammar]

na bhakṣayedekacarānajñātāṃśca mṛgadvijān |
bhakṣyeṣvapi samuddiṣṭān sarvānpañcanakhāṃstathā || 17 ||
[Analyze grammar]

śvāvidhaṃ śalyakaṃ godhāṃ khaḍgakūrmaśaśāṃstathā |
bhakṣyānpañcanakheṣvāhuranuṣṭrāṃścaikatodataḥ || 18 ||
[Analyze grammar]

chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam |
palāṇḍuṃ gṛñjanaṃ caiva matyā jagdhvā pateddvijaḥ || 19 ||
[Analyze grammar]

amatyaitāni ṣaḍjagdhvā kṛcchraṃ sāntapanaṃ caret |
yaticāndrāyāṇaṃ vā'pi śeṣeṣūpavasedahaḥ || 20 ||
[Analyze grammar]

saṃvatsarasyaikamapi caretkṛcchraṃ dvijottamaḥ |
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ || 21 ||
[Analyze grammar]

yajñārthaṃ brāhmaṇairvadhyāḥ praśastā mṛgapakṣiṇaḥ |
bhṛtyānāṃ caiva vṛttyarthamagastyo hyācaratpurā || 22 ||
[Analyze grammar]

babhūvurhi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām |
purāṇeṣvapi yajñeṣu brahmakṣatrasaveṣu ca || 23 ||
[Analyze grammar]

yatkiṃ citsnehasaṃyuktaṃ bhakṣyaṃ bhojyamagarhitam |
tatparyuṣitamapyādyaṃ haviḥśeṣaṃ ca yadbhavet || 24 ||
[Analyze grammar]

cirasthitamapi tvādyamasnehāktaṃ dvijātibhiḥ |
yavagodhūmajaṃ sarvaṃ payasaścaiva vikriyā || 25 ||
[Analyze grammar]

etaduktaṃ dvijātīnāṃ bhakṣyābhakṣyamaśeṣataḥ |
māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane || 26 ||
[Analyze grammar]

prokṣitaṃ bhakṣayenmāṃsaṃ brāhmaṇānāṃ ca kāmyayā |
yathāvidhi niyuktastu prāṇānāmeva cātyaye || 27 ||
[Analyze grammar]

prāṇasyānnamidaṃ sarvaṃ prajāpatirakalpayat |
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ prāṇasya bhojanam || 28 ||
[Analyze grammar]

carāṇāmannamacarā daṃṣṭriṇāmapyadaṃṣṭriṇaḥ |
ahastāśca sahastānāṃ śūrāṇāṃ caiva bhīravaḥ || 29 ||
[Analyze grammar]

nāttā duṣyatyadannādyānprāṇino'hany'hanyapi |
dhātraiva sṛṣṭā hyādyāśca prāṇino'ttāra eva ca || 30 ||
[Analyze grammar]

yajñāya jagdhirmāṃsasyetyeṣa daivo vidhiḥ smṛtaḥ |
ato'nyathā pravṛttistu rākṣaso vidhirucyate || 31 ||
[Analyze grammar]

krītvā svayaṃ vā'pyutpādya paropakṛtameva vā |
devānpitṝṃścārcayitvā khādanmāṃsaṃ na duṣyati || 32 ||
[Analyze grammar]

nādyādavidhinā māṃsaṃ vidhijño'nāpadi dvijaḥ |
jagdhvā hyavidhinā māṃsaṃ pretastairadyate'vaśaḥ || 33 ||
[Analyze grammar]

na tādṛśaṃ bhavatyeno mṛgahanturdhanārthinaḥ |
yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ || 34 ||
[Analyze grammar]

niyuktastu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ |
sa pretya paśutāṃ yāti sambhavānekaviṃśatim || 35 ||
[Analyze grammar]

asaṃskṛtānpaśūnmantrairnādyādvipraḥ kadā cana |
mantraistu saṃskṛtānadyātśāśvataṃ vidhimāsthitaḥ || 36 ||
[Analyze grammar]

kuryādghṛtapaśuṃ saṅge kuryātpiṣṭapaśuṃ tathā |
na tveva tu vṛthā hantuṃ paśumicchetkadā cana || 37 ||
[Analyze grammar]

yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam |
vṛthāpaśughnaḥ prāpnoti pretya janmani janmani || 38 ||
[Analyze grammar]

yajñārthaṃ paśavaḥ sṛṣṭāḥ svayameva svayambhuvā |
yajño'sya bhūtyai sarvasya tasmādyajñe vadho'vadhaḥ || 39 ||
[Analyze grammar]

oṣadhyaḥ paśavo vṛkṣāstiryañcaḥ pakṣiṇastathā |
yajñārthaṃ nidhanaṃ prāptāḥ prāpnuvantyutsṛtīḥ punaḥ || 40 ||
[Analyze grammar]

madhuparke ca yajñe ca pitṛdaivatakarmaṇi |
atraiva paśavo hiṃsyā nānyatraityabravīnmanuḥ || 41 ||
[Analyze grammar]

eṣvartheṣu paśūn hiṃsanvedatattvārthaviddvijaḥ |
ātmānaṃ ca paśuṃ caiva gamayatyuttamaṃ gatim || 42 ||
[Analyze grammar]

gṛhe gurāvaraṇye vā nivasannātmavāndvijaḥ |
nāvedavihitāṃ hiṃsāmāpadyapi samācaret || 43 ||
[Analyze grammar]

yā vedavihitā hiṃsā niyatā'smiṃścarācare |
ahiṃsāmeva tāṃ vidyādvedāddharmo hi nirbabhau || 44 ||
[Analyze grammar]

yo'hiṃsakāni bhūtāni hinastyātmasukhaicchayā |
sa jīvāṃśca mṛtaścaiva na kva citsukhamedhate || 45 ||
[Analyze grammar]

yo bandhanavadhakleśānprāṇināṃ na cikīrṣati |
sa sarvasya hitaprepsuḥ sukhamatyantamaśnute || 46 ||
[Analyze grammar]

yaddhyāyati yatkurute ratiṃ badhnāti yatra ca |
tadavāpnotyayatnena yo hinasti na kiṃ cana || 47 ||
[Analyze grammar]

nākṛtvā prāṇināṃ hiṃsāṃ māṃsamutpadyate kva cit |
na ca prāṇivadhaḥ svargyastasmānmāṃsaṃ vivarjayet || 48 ||
[Analyze grammar]

samutpattiṃ ca māṃsasya vadhabandhau ca dehinām |
prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt || 49 ||
[Analyze grammar]

na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat |
na loke priyatāṃ yāti vyādhibhiśca na pīḍyate || 50 ||
[Analyze grammar]

anumantā viśasitā nihantā krayavikrayī |
saṃskartā copahartā ca khādakaśceti ghātakāḥ || 51 ||
[Analyze grammar]

svamāṃsaṃ paramāṃsena yo vardhayitumicchati |
anabhyarcya pitṝndevāṃstato'nyo nāstyapuṇyakṛt || 52 ||
[Analyze grammar]

varṣe varṣe'śvamedhena yo yajeta śataṃ samāḥ |
māṃsāni ca na khādedyastayoḥ puṇyaphalaṃ samam || 53 ||
[Analyze grammar]

phalamūlāśanairmedhyairmunyannānāṃ ca bhojanaiḥ |
na tatphalamavāpnoti yatmāṃsaparivarjanāt || 54 ||
[Analyze grammar]

māṃ sa bhakṣayitā'mutra yasya māṃsamihādmyaham |
etatmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ || 55 ||
[Analyze grammar]

na māṃsabhakṣaṇe doṣo na madye na ca maithune |
pravṛttireṣā bhūtānāṃ nivṛttistu mahāphalā || 56 ||
[Analyze grammar]

pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca |
caturṇāmapi varṇānāṃ yathāvadanupūrvaśaḥ || 57 ||
[Analyze grammar]

dantajāte'nujāte ca kṛtacūḍe ca saṃsthite |
aśuddhā bāndhavāḥ sarve sūtake ca tathaucyate || 58 ||
[Analyze grammar]

daśāhaṃ śāvamāśaucaṃ sapiṇḍeṣu vidhīyate |
arvāksañcayanādasthnāṃ tryahamekāhameva vā || 59 ||
[Analyze grammar]

sapiṇḍatā tu puruṣe saptame vinivartate |
samānodakabhāvastu janmanāmnoravedane || 60 ||
[Analyze grammar]

janane'pyevameva syānmātāpitrostu sūtakaṃ |
sūtakaṃ mātureva syādupaspṛśya pitā śuciḥ || 61 ||
[Analyze grammar]

nirasya tu pumāṃśukramupaspṛsyaiva śudhyati |
baijikādabhisambandhādanurundhyādaghaṃ tryaham || 62 ||
[Analyze grammar]

ahnā caikena rātryā ca trirātraireva ca tribhiḥ |
śavaspṛśo viśudhyanti tryahādudakadāyinaḥ || 64 ||
[Analyze grammar]

guroḥ pretasya śiṣyastu pitṛmedhaṃ samācaran |
pretahāraiḥ samaṃ tatra daśarātreṇa śudhyati || 64 ||
[Analyze grammar]

rātribhirmāsatulyābhirgarbhasrāve viśudhyati |
rajasyuparate sādhvī snānena strī rajasvalā || 65 ||
[Analyze grammar]

nṛṇāmakṛtacūḍānāṃ viśuddhirnaiśikī smṛtā |
nirvṛttacūḍakānāṃ tu trirātrātśuddhiriṣyate || 66 ||
[Analyze grammar]

ūnadvivārṣikaṃ pretaṃ nidadhyurbāndhavā bahiḥ |
alaṅkṛtya śucau bhūmāvasthisañcayanādṛte || 67 ||
[Analyze grammar]

nāsya kāryo'gnisaṃskāro na ca kāryaudakakriyā |
araṇye kāṣṭhavattyaktvā kṣapeyustryahameva tu || 68 ||
[Analyze grammar]

nātrivarṣasya kartavyā bāndhavairudakakriyā |
jātadantasya vā kuryurnāmni vā'pi kṛte sati || 69 ||
[Analyze grammar]

sabrahmacāriṇyekāhamatīte kṣapaṇaṃ smṛtam |
janmanyekaudakānāṃ tu trirātrātśuddhiriṣyate || 70 ||
[Analyze grammar]

strīṇāmasaṃskṛtānāṃ tu tryahātśudhyanti bāndhavāḥ |
yathauktenaiva kalpena śudhyanti tu sanābhayaḥ || 71 ||
[Analyze grammar]

akṣāralavaṇānnāḥ syurnimajjeyuśca te tryaham |
māṃsāśanaṃ ca nāśnīyuḥ śayīraṃśca pṛthakkṣitau || 72 ||
[Analyze grammar]

saṃnidhāveṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ |
asaṃnidhāvayaṃ jñeyo vidhiḥ sambandhibāndhavaiḥ || 73 ||
[Analyze grammar]

vigataṃ tu videśasthaṃ śṛṇuyādyo hyanirdaśam |
yatśeṣaṃ daśarātrasya tāvadevāśucirbhavet || 74 ||
[Analyze grammar]

atikrānte daśāhe ca trirātramaśucirbhavet |
saṃvatsare vyatīte tu spṛṣṭvaivāpo viśudhyati || 75 ||
[Analyze grammar]

nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |
savāsā jalamāplutya śuddho bhavati mānavaḥ || 76 ||
[Analyze grammar]

bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite |
savāsā jalamāplutya sadya eva viśudhyati || 77 ||
[Analyze grammar]

antardaśāhe syātāṃ cetpunarmaraṇajanmanī |
tāvatsyādaśucirvipro yāvattatsyādanirdaśam || 78 ||
[Analyze grammar]

trirātramāhurāśaucamācārye saṃsthite sati |
tasya putre ca patnyāṃ ca divārātramiti sthitiḥ || 79 ||
[Analyze grammar]

śrotriye tūpasampanne trirātramaśucirbhavet |
mātule pakṣiṇīṃ rātriṃ śiṣyartvigbāndhaveṣu ca || 80 ||
[Analyze grammar]

prete rājani sajyotiryasya syādviṣaye sthitaḥ |
aśrotriye tvahaḥ kṛtsnamanūcāne tathā gurau || 81 ||
[Analyze grammar]

śuddhyedvipro daśāhena dvādaśāhena bhūmipaḥ |
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati || 82 ||
[Analyze grammar]

na vardhayedaghāhāni pratyūhennāgniṣu kriyāḥ |
na ca tatkarma kurvāṇaḥ sanābhyo'pyaśucirbhavet || 83 ||
[Analyze grammar]

divākīrtimudakyāṃ ca patitaṃ sūtikāṃ tathā |
śavaṃ tatspṛṣṭinaṃ caiva spṛṣṭvā snānena śudhyati || 84 ||
[Analyze grammar]

ācamya prayato nityaṃ japedaśucidarśane |
saurānmantrānyathotsāhaṃ pāvamānīśca śaktitaḥ || 85 ||
[Analyze grammar]

nāraṃ spṛṣṭvā'sthi sasnehaṃ snātvā vipro viśudhyati |
ācamyaiva tu niḥsnehaṃ gāmālabhyārkamīkṣya vā || 86 ||
[Analyze grammar]

ādiṣṭī nodakaṃ kuryādā vratasya samāpanāt |
samāpte tūdakaṃ kṛtvā trirātreṇaiva śudhyati || 87 ||
[Analyze grammar]

vṛthāsaṅkarajātānāṃ pravrajyāsu ca tiṣṭhatām |
ātmanastyāgināṃ caiva nivartetodakakriyā || 88 ||
[Analyze grammar]

pāṣaṇḍamāśritānāṃ ca carantīnāṃ ca kāmataḥ |
garbhabhartṛdruhāṃ caiva surāpīnāṃ ca yoṣitām || 89 ||
[Analyze grammar]

ācāryaṃ svamupādhyāyaṃ pitaraṃ mātaraṃ gurum |
nirhṛtya tu vratī pretānna vratena viyujyate || 90 ||
[Analyze grammar]

dakṣiṇena mṛtaṃ śūdraṃ puradvāreṇa nirharet |
paścimauttarapūrvaistu yathāyogaṃ dvijanmanaḥ || 91 ||
[Analyze grammar]

na rājñāmaghadoṣo'sti vratināṃ na ca sattriṇām |
aindraṃ sthānamupāsīnā brahmabhūtā hi te sadā || 92 ||
[Analyze grammar]

rājño mahātmike sthāne sadyaḥśaucaṃ vidhīyate |
prajānāṃ parirakṣārthamāsanaṃ cātra kāraṇam || 93 ||
[Analyze grammar]

ḍimbhāhavahatānāṃ ca vidyutā pārthivena ca |
gobrāhmaṇasya cevārthe yasya caicchati pārthivaḥ || 95 ||
[Analyze grammar]

somāgnyarkānilendrāṇāṃ vittāppatyoryamasya ca |
aṣṭānāṃ lokapālānāṃ vapurdhārayate nṛpaḥ || 95 ||
[Analyze grammar]

lokeśādhiṣṭhito rājā nāsyāśaucaṃ vidhīyate |
śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau || 96 ||
[Analyze grammar]

udyatairāhave śastraiḥ kṣatradharmahatasya ca |
sadyaḥ santiṣṭhate yajñastathā'śaucamiti sthitiḥ || 97 ||
[Analyze grammar]

vipraḥ śudhyatyapaḥ spṛṣṭvā kṣatriyo vāhanāyudham |
vaiśyaḥ pratodaṃ raśmīnvā yaṣṭiṃ śūdraḥ kṛtakriyaḥ || 98 ||
[Analyze grammar]

etadvo'bhihitaṃ śaucaṃ sapiṇḍeṣu dvijottamāḥ |
asapiṇḍeṣu sarveṣu pretaśuddhiṃ nibodhata || 99 ||
[Analyze grammar]

asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat |
viśudhyati trirātreṇa māturāptāṃśca bāndhavān || 100 ||
[Analyze grammar]

yadyannamatti teṣāṃ tu daśāhenaiva śudhyati |
anadannannamahnaiva na cettasmin gṛhe vaset || 101 ||
[Analyze grammar]

anugamyecchayā pretaṃ jñātimajñātimeva ca |
snātvā sacailaḥ spṛṣṭvā'gniṃ ghṛtaṃ prāśya viśudhyati || 102 ||
[Analyze grammar]

na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet |
asvargyā hyāhutiḥ sā syātśūdrasaṃsparśadūṣitā || 103 ||
[Analyze grammar]

jñānaṃ tapo'gnirāhāro mṛtmano vāryupāñjanam |
vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām || 104 ||
[Analyze grammar]

sarveṣāmeva śaucānāmarthaśaucaṃ paraṃ smṛtam |
yo'rthe śucirhi sa śucirna mṛdvāriśuciḥ śuciḥ || 105 ||
[Analyze grammar]

kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ |
pracchannapāpā japyena tapasā vedavittamāḥ || 106 ||
[Analyze grammar]

mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati |
rajasā strī manoduṣṭā saṃnyāsena dvijottamāḥ || 107 ||
[Analyze grammar]

adbhirgātrāṇi śudhyanti manaḥ satyena śudhyati |
vidyātapobhyāṃ bhūtātmā buddhirjñānena śudhyati || 108 ||
[Analyze grammar]

eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ |
nānāvidhānāṃ dravyāṇāṃ śuddheḥ śṛṇuta nirṇayam || 109 ||
[Analyze grammar]

taijasānāṃ maṇīnāṃ ca sarvasyāśmamayasya ca |
bhasmanā'dbhirmṛdā caiva śuddhiruktā manīṣibhiḥ || 110 ||
[Analyze grammar]

nirlepaṃ kāñcanaṃ bhāṇḍamadbhireva viśudhyati |
abjamaśmamayaṃ caiva rājataṃ cānupaskṛtam || 111 ||
[Analyze grammar]

apāmagneśca saṃyogād haimaṃ raupyaṃ ca nirbabhau |
tasmāttayoḥ svayonyaiva nirṇeko guṇavattaraḥ || 112 ||
[Analyze grammar]

tāmrāyaskāṃsyaraityānāṃ trapuṇaḥ sīsakasya ca |
śaucaṃ yathārhaṃ kartavyaṃ kṣārāmlodakavāribhiḥ || 113 ||
[Analyze grammar]

dravāṇāṃ caiva sarveṣāṃ śuddhirutpavanaṃ smṛtam |
prokṣaṇaṃ saṃhatānāṃ ca dāravāṇāṃ ca takṣaṇam || 114 ||
[Analyze grammar]

mārjanaṃ yajñapātrāṇāṃ pāṇinā yajñakarmaṇi |
camasānāṃ grahāṇāṃ ca śuddhiḥ prakṣālanena tu || 115 ||
[Analyze grammar]

carūṇāṃ sruksruvāṇāṃ ca śuddhiruṣṇena vāriṇā |
sphyaśūrpaśakaṭānāṃ ca musalaulūkhalasya ca || 116 ||
[Analyze grammar]

adbhistu prokṣaṇaṃ śaucaṃ bahūnāṃ dhānyavāsasām |
prakṣālanena tvalpānāmadbhiḥ śaucaṃ vidhīyate || 117 ||
[Analyze grammar]

cailavatcarmaṇāṃ śuddhirvaidalānāṃ tathaiva ca |
śākamūlaphalānāṃ ca dhānyavatśuddhiriṣyate || 118 ||
[Analyze grammar]

kauśeyāvikayorūṣaiḥ kutapānāmariṣṭakaiḥ |
śrīphalairaṃśupaṭṭānāṃ kṣaumāṇāṃ gaurasarṣapaiḥ || 119 ||
[Analyze grammar]

kṣaumavatśaṅkhaśṛṅgāṇāmasthidantamayasya ca |
śuddhirvijānatā kāryā gomūtreṇaudakena vā || 120 ||
[Analyze grammar]

prokṣaṇāttṛṇakāṣṭhaṃ ca palālaṃ caiva śudhyati |
mārjanaupāñjanairveśma punaḥpākena mṛṇmayam || 121 ||
[Analyze grammar]

madyairmūtraiḥ purīṣairvā ṣṭhīvanaiḥ pūyaśoṇitaiḥ |
saṃspṛṣṭaṃ naiva śuddhyeta punaḥpākena mṛtmayam || 122a ||
[Analyze grammar]

saṃmārjanaupāñjanena sekenaullekhanena ca |
gavāṃ ca parivāsena bhūmiḥ śudhyati pañcabhiḥ || 122b ||
[Analyze grammar]

pakṣijagdhaṃ gavā ghrātamavadhūtamavakṣutam |
dūṣitaṃ keśakīṭaiśca mṛtprakṣepeṇa śudhyati || 123 ||
[Analyze grammar]

yāvannāpetyamedhyāktādgandho lepaśca tatkṛtaḥ |
tāvanmṛdvāri cādeyaṃ sarvāsu dravyaśuddhiṣu || 124 ||
[Analyze grammar]

trīṇi devāḥ pavitrāṇi brāhmaṇānāmakalpayan |
adṛṣṭamadbhirnirṇiktaṃ yacca vācā praśasyate || 125 ||
[Analyze grammar]

āpaḥ śuddhā bhūmigatā vaitṛṣṇyaṃ yāsu gorbhavet |
avyāptāścedamedhyena gandhavarṇarasānvitāḥ || 126 ||
[Analyze grammar]

nityaṃ śuddhaḥ kāruhastaḥ paṇye yacca prasāritam |
brahmacārigataṃ bhaikṣyaṃ nityaṃ medhyamiti sthitiḥ || 127 ||
[Analyze grammar]

nityamāsyaṃ śuci strīṇāṃ śakuniḥ phalapātane |
prasrave ca śucirvatsaḥ śvā mṛgagrahaṇe śuciḥ || 138 ||
[Analyze grammar]

śvabhirhatasya yanmāṃsaṃ śuci tanmanurabravīt |
kravyādbhiśca hatasyānyaiścaṇḍālādyaiśca dasyubhiḥ || 129 ||
[Analyze grammar]

ūrdhvaṃ nābheryāni khāni tāni medhyāni sarvaśaḥ |
yānyadhastānyamedhyāni dehāccaiva malāścyutāḥ || 130 ||
[Analyze grammar]

makṣikā vipruṣaśchāyā gauraśvaḥ sūryaraśmayaḥ |
rajo bhūrvāyuragniśca sparśe medhyāni nirdiśet || 131 ||
[Analyze grammar]

viṇmūtrotsargaśuddhyarthaṃ mṛdvāryādeyamarthavat |
daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasvapi || 132 ||
[Analyze grammar]

vasā śukramasṛgmajjā mūtraviḍghrāṇakarṇaviṭ |
śleśmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ || 133 ||
[Analyze grammar]

ekā liṅge gude tisrastathaikatra kare daśa |
ubhayoḥ sapta dātavyā mṛdaḥ śuddhimabhīpsatā || 134 ||
[Analyze grammar]

etatśaucaṃ gṛhasthānāṃ dviguṇaṃ brahmacāriṇām |
triguṇaṃ syādvanasthānāṃ yatīnāṃ tu caturguṇam || 135 ||
[Analyze grammar]

kṛtvā mūtraṃ purīṣaṃ vā khānyācānta upaspṛśet |
vedamadhyeṣyamāṇaśca annamaśnaṃśca sarvadā || 136 ||
[Analyze grammar]

trirācāmedapaḥ pūrvaṃ dviḥ pramṛjyāttato mukham |
śarīraṃ śaucamicchan hi strī śūdrastu sakṛtsakṛt || 137 ||
[Analyze grammar]

śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām |
vaiśyavatśaucakalpaśca dvijocchiṣṭaṃ ca bhojanam || 138 ||
[Analyze grammar]

nocchiṣṭaṃ kurvate mukhyā vipruṣo'ṅgaṃ na yānti yāḥ |
na śmaśrūṇi gatānyāsyaṃ na dantāntaradhiṣṭhitam || 139 ||
[Analyze grammar]

spṛśanti bindavaḥ pādau ya ācāmayataḥ parān |
bhaumikaiste samā jñeyā na tairāprayato bhavet || 140 ||
[Analyze grammar]

ucchiṣṭena tu saṃspṛṣṭo dravyahastaḥ kathaṃ cana |
anidhāyaiva taddravyamācāntaḥ śucitāmiyāt || 141 ||
[Analyze grammar]

vānto viriktaḥ snātvā tu ghṛtaprāśanamācaret |
ācāmedeva bhuktvā'nnaṃ snānaṃ maithuninaḥ smṛtam || 142 ||
[Analyze grammar]

suptvā kṣutvā ca bhuktvā ca niṣṭhīvyauktvā'nṛtāni ca |
pītvā'po'dhyeṣyamāṇaśca ācāmetprayato'pi san || 143 ||
[Analyze grammar]

eṣāṃ śaucavidhiḥ kṛtsno dravyaśuddhistathaiva ca |
ukto vaḥ sarvavarṇānāṃ strīṇāṃ dharmānnibodhata || 144 ||
[Analyze grammar]

bālayā vā yuvatyā vā vṛddhayā vā'pi yoṣitā |
na svātantryeṇa kartavyaṃ kiṃ cid kāryaṃ gṛheṣvapi || 145 ||
[Analyze grammar]

bālye piturvaśe tiṣṭhetpāṇigrāhasya yauvane |
putrāṇāṃ bhartari prete na bhajetstrī svatantratām || 146 ||
[Analyze grammar]

pitrā bhartrā sutairvā'pi necchedvirahamātmanaḥ |
eṣāṃ hi viraheṇa strī garhye kuryādubhe kule || 147 ||
[Analyze grammar]

sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā |
susaṃskṛtopaskarayā vyaye cāmuktahastayā || 148 ||
[Analyze grammar]

yasmai dadyātpitā tvenāṃ bhrātā vā'numate pituḥ |
taṃ śuśrūṣeta jīvantaṃ saṃsthitaṃ ca na laṅghayet || 149 ||
[Analyze grammar]

maṅgalārthaṃ svastyayanaṃ yajñaścāsāṃ prajāpateḥ |
prayujyate vivāhe tu pradānaṃ svāmyakāraṇam || 150 ||
[Analyze grammar]

anṛtāvṛtukāle ca mantrasaṃskārakṛtpatiḥ |
sukhasya nityaṃ dātaiha paraloke ca yoṣitaḥ || 151 ||
[Analyze grammar]

viśīlaḥ kāmavṛtto vā guṇairvā parivarjitaḥ |
upacāryaḥ striyā sādhvyā satataṃ devavatpatiḥ || 152 ||
[Analyze grammar]

nāsti strīṇāṃ pṛthagyajño na vrataṃ nāpyupoṣaṇam |
patiṃ śuśrūṣate yena tena svarge mahīyate || 153 ||
[Analyze grammar]

pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā |
patilokamabhīpsantī nācaretkiṃ cidapriyam || 154 ||
[Analyze grammar]

kāmaṃ tu kṣapayeddehaṃ puṣpamūlaphalaiḥ śubhaiḥ |
na tu nāmāpi gṛhṇīyātpatyau prete parasya tu || 155 ||
[Analyze grammar]

āsītāmaraṇātkṣāntā niyatā brahmacāriṇī |
yo dharma ekapatnīnāṃ kāṅkṣantī tamanuttamam || 156 ||
[Analyze grammar]

anekāni sahasrāṇi kumārabrahmacāriṇām |
divaṃ gatāni viprāṇāmakṛtvā kulasantatim || 157 ||
[Analyze grammar]

mṛte bhartari sādhvī strī brahmacarye vyavasthitā |
svargaṃ gacchatyaputrā'pi yathā te brahmacāriṇaḥ || 158 ||
[Analyze grammar]

apatyalobhādyā tu strī bhartāramativartate |
seha nindāmavāpnoti paralokācca hīyate || 159 ||
[Analyze grammar]

nānyotpannā prajā'stīha na cāpyanyaparigrahe |
na dvitīyaśca sādhvīnāṃ kva cidbhartopadiśyate || 160 ||
[Analyze grammar]

patiṃ hitvā'pakṛṣṭaṃ svamutkṛṣṭaṃ yā niṣevate |
nindyaiva sā bhavelloke parapūrvaiti caucyate || 161 ||
[Analyze grammar]

vyabhicārāttu bhartuḥ strī loke prāpnoti nindyatām |
śṛgālayoniṃ prāpnoti pāparogaiśca pīḍyate || 162 ||
[Analyze grammar]

patiṃ yā nābhicarati manovāgdehasaṃyutā |
sā bhartṛlokamāpnoti sadbhiḥ sādhvīti cocyate || 163 ||
[Analyze grammar]

anena nārī vṛttena manovāgdehasaṃyatā |
ihāgryāṃ kīrtimāpnoti patilokaṃ paratra ca || 164 ||
[Analyze grammar]

evaṃ vṛttāṃ savarṇāṃ strīṃ dvijātiḥ pūrvamāriṇīm |
dāhayedagnihotreṇa yajñapātraiśca dharmavit || 165 ||
[Analyze grammar]

bhāryāyai pūrvamāriṇyai dattvā'gnīnantyakarmaṇi |
punardārakriyāṃ kuryātpunarādhānameva ca || 166 ||
[Analyze grammar]

anena vidhinā nityaṃ pañcayajñānna hāpayet |
dvitīyamāyuṣo bhāgaṃ kṛtadāro gṛhe vaset || 167 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 5

Cover of edition (1999)

Manusmrti (Sanskrit and English)
by Ganganath Jha (1999)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN-10: 8120811550; ISBN-13: 9788120811553.

Buy now!
Like what you read? Consider supporting this website: