Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
brahmansumahadākhyānaṃ bhavatā parikīrtitam |
yacchrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ || 1 ||
[Analyze grammar]

idaṃ śatasahasrāddhi bhāratākhyānavistarāt |
āmathya matimanthena jñānodadhimanuttamam || 2 ||
[Analyze grammar]

navanītaṃ yathā dadhno malayāccandanaṃ yathā |
āraṇyakaṃ ca vedebhya oṣadhibhyo'mṛtaṃ yathā || 3 ||
[Analyze grammar]

samuddhṛtamidaṃ brahmankathāmṛtamanuttamam |
taponidhe tvayoktaṃ hi nārāyaṇakathāśrayam || 4 ||
[Analyze grammar]

sa hīśo bhagavāndevaḥ sarvabhūtātmabhāvanaḥ |
aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama || 5 ||
[Analyze grammar]

yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ |
ṛṣayaśca sagandharvā yacca kiṃciccarācaram |
na tato'sti paraṃ manye pāvanaṃ divi ceha ca || 6 ||
[Analyze grammar]

sarvāśramābhigamanaṃ sarvatīrthāvagāhanam |
na tathā phaladaṃ cāpi nārāyaṇakathā yathā || 7 ||
[Analyze grammar]

sarvathā pāvitāḥ smeha śrutvemāmāditaḥ kathām |
harerviśveśvarasyeha sarvapāpapraṇāśanīm || 8 ||
[Analyze grammar]

na citraṃ kṛtavāṃstatra yadāryo me dhanaṃjayaḥ |
vāsudevasahāyo yaḥ prāptavāñjayamuttamam || 9 ||
[Analyze grammar]

na cāsya kiṃcidaprāpyaṃ manye lokeṣvapi triṣu |
trailokyanātho viṣṇuḥ sa yasyāsītsāhyakṛtsakhā || 10 ||
[Analyze grammar]

dhanyāśca sarva evāsanbrahmaṃste mama pūrvakāḥ |
hitāya śreyase caiva yeṣāmāsījjanārdanaḥ || 11 ||
[Analyze grammar]

tapasāpi na dṛśyo hi bhagavāṃllokapūjitaḥ |
yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam || 12 ||
[Analyze grammar]

tebhyo dhanyataraścaiva nāradaḥ parameṣṭhijaḥ |
na cālpatejasamṛṣiṃ vedmi nāradamavyayam |
śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ || 13 ||
[Analyze grammar]

devaprasādānugataṃ vyaktaṃ tattasya darśanam |
yaddṛṣṭavāṃstadā devamaniruddhatanau sthitam || 14 ||
[Analyze grammar]

badarīmāśramaṃ yattu nāradaḥ prādravatpunaḥ |
naranārāyaṇau draṣṭuṃ kiṃ nu tatkāraṇaṃ mune || 15 ||
[Analyze grammar]

śvetadvīpānnivṛttaśca nāradaḥ parameṣṭhijaḥ |
badarīmāśramaṃ prāpya samāgamya ca tāvṛṣī || 16 ||
[Analyze grammar]

kiyantaṃ kālamavasatkāḥ kathāḥ pṛṣṭavāṃśca saḥ |
śvetadvīpādupāvṛtte tasminvā sumahātmani || 17 ||
[Analyze grammar]

kimabrūtāṃ mahātmānau naranārāyaṇāvṛṣī |
tadetanme yathātattvaṃ sarvamākhyātumarhasi || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
namo bhagavate tasmai vyāsāyāmitatejase |
yasya prasādādvakṣyāmi nārāyaṇakathāmimām || 19 ||
[Analyze grammar]

prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harimavyayam |
nivṛtto nārado rājaṃstarasā merumāgamat |
hṛdayenodvahanbhāraṃ yaduktaṃ paramātmanā || 20 ||
[Analyze grammar]

paścādasyābhavadrājannātmanaḥ sādhvasaṃ mahat |
yadgatvā dūramadhvānaṃ kṣemī punarihāgataḥ || 21 ||
[Analyze grammar]

tato meroḥ pracakrāma parvataṃ gandhamādanam |
nipapāta ca khāttūrṇaṃ viśālāṃ badarīmanu || 22 ||
[Analyze grammar]

tataḥ sa dadṛśe devau purāṇāvṛṣisattamau |
tapaścarantau sumahadātmaniṣṭhau mahāvratau || 23 ||
[Analyze grammar]

tejasābhyadhikau sūryātsarvalokavirocanāt |
śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau || 24 ||
[Analyze grammar]

jālapādabhujau tau tu pādayoścakralakṣaṇau |
vyūḍhoraskau dīrghabhujau tathā muṣkacatuṣkiṇau || 25 ||
[Analyze grammar]

ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau |
svāsyau pṛthulalāṭau ca suhanū subhrunāsikau || 26 ||
[Analyze grammar]

ātapatreṇa sadṛśe śirasī devayostayoḥ |
evaṃ lakṣaṇasaṃpannau mahāpuruṣasaṃjñitau || 27 ||
[Analyze grammar]

tau dṛṣṭvā nārado hṛṣṭastābhyāṃ ca pratipūjitaḥ |
svāgatenābhibhāṣyātha pṛṣṭaścānāmayaṃ tadā || 28 ||
[Analyze grammar]

babhūvāntargatamatirnirīkṣya puruṣottamau |
sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ || 29 ||
[Analyze grammar]

śvetadvīpe mayā dṛṣṭāstādṛśāvṛṣisattamau |
iti saṃcintya manasā kṛtvā cābhipradakṣiṇam |
upopaviviśe tatra pīṭhe kuśamaye śubhe || 30 ||
[Analyze grammar]

tatastau tapasāṃ vāsau yaśasāṃ tejasāmapi |
ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim || 31 ||
[Analyze grammar]

paścānnāradamavyagrau pādyārghyābhyāṃ prapūjya ca |
pīṭhayoścopaviṣṭau tau kṛtātithyāhnikau nṛpa || 32 ||
[Analyze grammar]

teṣu tatropaviṣṭeṣu sa deśo'bhivyarājata |
ājyāhutimahājvālairyajñavāṭo'gnibhiryathā || 33 ||
[Analyze grammar]

atha nārāyaṇastatra nāradaṃ vākyamabravīt |
sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam || 34 ||
[Analyze grammar]

apīdānīṃ sa bhagavānparamātmā sanātanaḥ |
śvetadvīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā || 35 ||
[Analyze grammar]

nārada uvāca |
dṛṣṭo me puruṣaḥ śrīmānviśvarūpadharo'vyayaḥ |
sarve hi lokāstatrasthāstathā devāḥ saharṣibhiḥ |
adyāpi cainaṃ paśyāmi yuvāṃ paśyansanātanau || 36 ||
[Analyze grammar]

yairlakṣaṇairupetaḥ sa hariravyaktarūpadhṛk |
tairlakṣaṇairupetau hi vyaktarūpadharau yuvām || 37 ||
[Analyze grammar]

dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ |
iha caivāgato'smyadya visṛṣṭaḥ paramātmanā || 38 ||
[Analyze grammar]

ko hi nāma bhavettasya tejasā yaśasā śriyā |
sadṛśastriṣu lokeṣu ṛte dharmātmajau yuvām || 39 ||
[Analyze grammar]

tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam |
prādurbhāvāśca kathitā bhaviṣyanti hi ye yathā || 40 ||
[Analyze grammar]

tatra ye puruṣāḥ śvetāḥ pañcendriyavivarjitāḥ |
pratibuddhāśca te sarve bhaktāśca puruṣottamam || 41 ||
[Analyze grammar]

te'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ |
priyabhakto hi bhagavānparamātmā dvijapriyaḥ || 42 ||
[Analyze grammar]

ramate so'rcyamāno hi sadā bhāgavatapriyaḥ |
viśvabhuksarvago devo bāndhavo bhaktavatsalaḥ |
sa kartā kāraṇaṃ caiva kāryaṃ cātibaladyutiḥ || 43 ||
[Analyze grammar]

tapasā yojya so''tmānaṃ śvetadvīpātparaṃ hi yat |
teja ityabhivikhyātaṃ svayaṃbhāsāvabhāsitam || 44 ||
[Analyze grammar]

śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām |
etayā śubhayā buddhyā naiṣṭhikaṃ vratamāsthitaḥ || 45 ||
[Analyze grammar]

na tatra sūryastapati na somo'bhivirājate |
na vāyurvāti deveśe tapaścarati duścaram || 46 ||
[Analyze grammar]

vedīmaṣṭatalotsedhāṃ bhūmāvāsthāya viśvabhuk |
ekapādasthito deva ūrdhvabāhurudaṅmukhaḥ |
sāṅgānāvartayanvedāṃstapastepe suduścaram || 47 ||
[Analyze grammar]

yadbrahmā ṛṣayaścaiva svayaṃ paśupatiśca yat |
śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ || 48 ||
[Analyze grammar]

nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye |
havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate |
kṛtsnaṃ tattasya devasya caraṇāvupatiṣṭhati || 49 ||
[Analyze grammar]

yāḥ kriyāḥ saṃprayuktāstu ekāntagatabuddhibhiḥ |
tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam || 50 ||
[Analyze grammar]

na tasyānyaḥ priyataraḥ pratibuddhairmahātmabhiḥ |
vidyate triṣu lokeṣu tato'smyaikāntikaṃ gataḥ |
iha caivāgatastena visṛṣṭaḥ paramātmanā || 51 ||
[Analyze grammar]

evaṃ me bhagavāndevaḥ svayamākhyātavānhariḥ |
āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 331

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: