Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

naranārāyaṇāvūcatuḥ |
dhanyo'syanugṛhīto'si yatte dṛṣṭaḥ svayaṃ prabhuḥ |
na hi taṃ dṛṣṭavānkaścitpadmayonirapi svayam || 1 ||
[Analyze grammar]

avyaktayonirbhagavāndurdarśaḥ puruṣottamaḥ |
nāradaitaddhi te satyaṃ vacanaṃ samudāhṛtam || 2 ||
[Analyze grammar]

nāsya bhaktaiḥ priyataro loke kaścana vidyate |
tataḥ svayaṃ darśitavānsvamātmānaṃ dvijottama || 3 ||
[Analyze grammar]

tapo hi tapyatastasya yatsthānaṃ paramātmanaḥ |
na tatsaṃprāpnute kaścidṛte hyāvāṃ dvijottama || 4 ||
[Analyze grammar]

yā hi sūryasahasrasya samastasya bhaveddyutiḥ |
sthānasya sā bhavettasya svayaṃ tena virājatā || 5 ||
[Analyze grammar]

tasmāduttiṣṭhate vipra devādviśvabhuvaḥ pateḥ |
kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmistu yujyate || 6 ||
[Analyze grammar]

tasmāccottiṣṭhate devātsarvabhūtahito rasaḥ |
āpo yena hi yujyante dravatvaṃ prāpnuvanti ca || 7 ||
[Analyze grammar]

tasmādeva samudbhūtaṃ tejo rūpaguṇātmakam |
yena sma yujyate sūryastato lokānvirājate || 8 ||
[Analyze grammar]

tasmāddevātsamudbhūtaḥ sparśastu puruṣottamāt |
yena sma yujyate vāyustato lokānvivātyasau || 9 ||
[Analyze grammar]

tasmāccottiṣṭhate śabdaḥ sarvalokeśvarātprabhoḥ |
ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam || 10 ||
[Analyze grammar]

tasmāccottiṣṭhate devātsarvabhūtagataṃ manaḥ |
candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ || 11 ||
[Analyze grammar]

ṣaḍbhūtotpādakaṃ nāma tatsthānaṃ vedasaṃjñitam |
vidyāsahāyo yatrāste bhagavānhavyakavyabhuk || 12 ||
[Analyze grammar]

ye hi niṣkalmaṣā loke puṇyapāpavivarjitāḥ |
teṣāṃ vai kṣemamadhvānaṃ gacchatāṃ dvijasattama |
sarvalokatamohantā ādityo dvāramucyate || 13 ||
[Analyze grammar]

ādityadagdhasarvāṅgā adṛśyāḥ kenacitkvacit |
paramāṇubhūtā bhūtvā tu taṃ devaṃ praviśantyuta || 14 ||
[Analyze grammar]

tasmādapi vinirmuktā aniruddhatanau sthitāḥ |
manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta || 15 ||
[Analyze grammar]

pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā |
viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha || 16 ||
[Analyze grammar]

tatastraiguṇyahīnāste paramātmānamañjasā |
praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam |
sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ || 17 ||
[Analyze grammar]

samāhitamanaskāśca niyatāḥ saṃyatendriyāḥ |
ekāntabhāvopagatā vāsudevaṃ viśanti te || 18 ||
[Analyze grammar]

āvāmapi ca dharmasya gṛhe jātau dvijottama |
ramyāṃ viśālāmāśritya tapa ugraṃ samāsthitau || 19 ||
[Analyze grammar]

ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ |
bhaviṣyanti trilokasthāsteṣāṃ svastītyato dvija || 20 ||
[Analyze grammar]

vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama |
āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyaktaduttamam || 21 ||
[Analyze grammar]

āvābhyāmapi dṛṣṭastvaṃ śvetadvīpe tapodhana |
samāgato bhagavatā saṃjalpaṃ kṛtavānyathā || 22 ||
[Analyze grammar]

sarvaṃ hi nau saṃviditaṃ trailokye sacarācare |
yadbhaviṣyati vṛttaṃ vā vartate vā śubhāśubham || 23 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
etacchrutvā tayorvākyaṃ tapasyugre'bhyavartata |
nāradaḥ prāñjalirbhūtvā nārāyaṇaparāyaṇaḥ || 24 ||
[Analyze grammar]

jajāpa vidhivanmantrānnārāyaṇagatānbahūn |
divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame || 25 ||
[Analyze grammar]

avasatsa mahātejā nārado bhagavānṛṣiḥ |
tamevābhyarcayandevaṃ naranārāyaṇau ca tau || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 332

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: