Kautilya Arthashastra [sanskrit]

37,100 words | ISBN-13: 9788171106417

The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).

Chapter 4.9

[English text for this chapter is available]

samāhartṛpradeṣṭāraḥ pūrvamadhyakṣāṇāmadhyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ || KAZ_04.9.01 ||

khanisārakarmāntebhyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddhavadhaḥ || KAZ_04.9.02 ||

phalgudravyakarmāntebhyaḥ phalgu dravyamupaskaraṃ pūrvaḥ sāhasadaṇḍaḥ || KAZ_04.9.03 ||

paṇyabhūmibhyo rājapaṇyaṃ māṣamūlyādūrdhvamāpādamūlyādityapaharato dvādaśapaṇo daṇḍaḥ ādvipādamūlyāditi caturviṃśatipaṇaḥ ātripādamūlyāditi ṣaṭtriṃśatpaṇaḥ āpaṇamūlyādityaṣṭacatvāriṃśatpaṇaḥ ādvipaṇamūlyāditi pūrvaḥ sāhasadaṇḍaḥ ācatuṣpaṇamūlyāditi madhyamaḥ āṣṭapaṇamūlyādityuttamaḥ ādaśapaṇamūlyāditi vadhaḥ || KAZ_04.9.04 ||

koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ || KAZ_04.9.05 ||

kośabhāṇḍāgārākṣaśālābhyaścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ || KAZ_04.9.06 ||

corāṇāmabhipradharṣaṇe citro ghātaḥ || KAZ_04.9.07 ||

iti rājaparigraheṣu vyākhyātam || KAZ_04.9.08 ||

bāhyeṣu tu pracchannamahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍamupaskaraṃ māṣamūlyādūrdhvamāpādamūlyādityapaharatastripaṇo daṇḍaḥ gomayapradehena pralipyāvaghoṣaṇamādvipādamūlyāditi ṣaṭpaṇaḥ gomayabhasmanā pralipyāvaghoṣaṇamātripādamūlyāditi navapaṇaḥ gomayabhasmanā pralipyāvaghoṣaṇaṃ śarāvamekhalayā āpaṇamūlyāditi dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ ādvipaṇamūlyāditi caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ ācatuṣpaṇamūlyāditi ṣaṭtriṃśatpaṇah āpañcapaṇamūlyādityaṣṭacatvāriṃśatpaṇaḥ ādaśapaṇamūlyāditi pūrvaḥ sāhasadaṇḍah āviṃśatipaṇamūlyāditdviśatah ātriṃśatpaṇamūlyāditi pañcaśatah ācatvāriṃśatpaṇamūlyāditi sāhasrah āpañcāśatpaṇamūlyāditi vadhaḥ || KAZ_04.9.09 ||

prasahya divā rātrau vāntaryāmikamapaharato'rdhamūlyeṣu eta eva daṇḍāḥ || KAZ_04.9.10 ||

prasahya divā rātrau saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ || KAZ_04.9.11 ||

kuṭuṃbikādhyakṣamukhyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadhyottamavadhā daṇḍāḥ yathāparādhaṃ || KAZ_04.9.12 ||

dharmasthaścedvivadamānaṃ puruṣaṃ tarjayati bhartsayatyapasārayatyabhigrasate pūrvamasmai sāhasadaṇḍaṃ kuryāt vākpāruṣye dviguṇam || KAZ_04.9.13 ||

pṛcchyaṃ na pṛcchati apṛcchyaṃ pṛcchati pṛṣṭvā visṛjati śikṣayati smārayati pūrvaṃ dadāti iti madhyamamasmai sāhasadaṇḍaṃ kuryāt || KAZ_04.9.14 ||

deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryamadeśenātivāhayati chalenātiharati kālaharaṇena śrāntamapavāhayati mārgāpannaṃ vākyamutkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punarapi gṛhṇāti uttamamasmai sāhasadaṇḍaṃ kuryāt || KAZ_04.9.15 ||

punaraparādhe dviguṇaṃ sthānādvyavaropaṇaṃ ca || KAZ_04.9.16 ||

lekhakaśceduktaṃ na likhati anuktaṃ likhati duruktamupalikhati sūktamullikhati arthotpattiṃ vikalpayati iti pūrvamasmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ || KAZ_04.9.17 ||

dharmasthaḥ pradeṣṭā hairaṇyadaṇḍamadaṇḍye kṣipati kṣepadviguṇamasmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ || KAZ_04.9.18 ||

śarīradaṇḍaṃ kṣipati śārīrameva daṇḍaṃ bhajeta niṣkrayadviguṇaṃ || KAZ_04.9.19 ||

yaṃ bhūtamarthaṃ nāśayati abhūtamarthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt || KAZ_04.9.20 ||

dharmasthīye cārake bandhanāgāre śayyāsanabhojanoccārasaṃcārarodhabandhaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituśca || KAZ_04.9.21 ||

cārakādabhiyuktaṃ muñcato niṣpātayato madhyamaḥ sāhasadaṇḍaḥ abhiyogadānaṃ ca bandhanāgārātsarvasvaṃ vadhaśca || KAZ_04.9.22 ||

bandhanāgārādhyakṣasya saṃruddhakamanākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato'nnapānaṃ rundhataḥ ṣaṇṇavatirdaṇḍaḥ parikleśayata utkoṭayato madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ || KAZ_04.9.23 ||

parigṛhītāṃ dāsīmāhitikāṃ saṃruddhikāmadhicarataḥ pūrvaḥ sāhasadaṇḍaḥ coraḍāmarikabhāryāṃ madhyamaḥ saṃruddhikāmāryāmuttamaḥ || KAZ_04.9.24 ||

saṃruddhasya tatraiva ghātaḥ || KAZ_04.9.25 ||

tadevākṣaṇagṛhītāyāmāryāyāṃ vidyātdāsyāṃ pūrvaḥ sāhasadaṇḍaḥ || KAZ_04.9.26 ||

cārakamabhittvā niṣpātayato madhyamaḥ bhittvā vadhaḥ bandhanāgārātsarvasvaṃ vadhaśca || KAZ_04.9.27 ||

evamarthacarānpūrvaṃ rājā daṇḍena śodhayet || KAZ_04.9.28ab ||

śodhayeyuśca śuddhāste paurajānapadāndamaiḥ || KAZ_04.9.28cd ||

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.9

Cover of edition (2019)

The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)

[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Cover of edition (2005)

A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)

DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]

Buy now!
Cover of edition (1991)

Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)

1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]

Buy now!
Cover of edition (2015)

The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)

971 pages; Set of 2 Volumes; [Sanskrit Book Depot]

Buy now!
Cover of edition (2017)

Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)

910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]

Buy now!
Cover of edition (2010)

Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)

359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]

Buy now!
Cover of edition (2010)

Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)

632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;

Buy now!
Cover of edition (0)

Kautilya Economics (Marathi)
by B R Hivargaonkar (0)

586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]

Buy now!
Cover of edition (2016)

Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)

568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004

Buy now!
Like what you read? Consider supporting this website: