Kautilya Arthashastra [sanskrit]
37,100 words | ISBN-13: 9788171106417
The Sanskrit edition of Kautilya’s Arthashastra, an ancient encyclopedic treatise dealing with the ssience of politics, economics and warfare. Other topics include internal and foreign affairs, civil, military, commercial, fiscal, judicial, tables of weights, measures of length and divisions of time. Kautilya is also named Vishnugupta and Chanakya and his Artha-shastra can be dated to 321-296 B.C. Original title: Kauṭilya-Arthaśāstra (कौटिल्य-अर्थशास्त्र).
Chapter 4.8
[English text for this chapter is available]
muṣitasaṃnidhau bāhyānāmabhyantarāṇāṃ ca sākṣiṇāmabhiśastasya deśajātigotranāmakarmasārasahāyanivāsānanuyuñjīta || KAZ_04.8.01 ||
tāṃścāpadeśaiḥ pratisamānayet || KAZ_04.8.02 ||
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca (cā) grahaṇādityanuyuñjīta || KAZ_04.8.03 ||
tasyāpasārapratisaṃdhāne śuddhaḥ syāt anyathā karmaprāptaḥ || KAZ_04.8.04 ||
trirātrādūrdhvamagrāhyaḥ śaṅkitakaḥ pṛcchābhāvādanyatropakaraṇadarśanāt || KAZ_04.8.05 ||
acoraṃ cora ityabhivyāharataścorasamo daṇḍaḥ coraṃ pracchādayataśca || KAZ_04.8.06 ||
coreṇābhiśasto vairadveṣābhyāmapadiṣṭakaḥ śuddhaḥ syāt || KAZ_04.8.07 ||
śuddhaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ || KAZ_04.8.08 ||
śaṅkāniṣpannamupakaraṇamantrisahāyarūpavaiyāvṛtyakarānniṣpādayet || KAZ_04.8.09 ||
karmaṇaśca pradeśadravyādānāṃśavibhāgaiḥ pratisamānayet || KAZ_04.8.10 ||
eteṣāṃ kāraṇānāmanabhisaṃdhāne vipralapantamacoraṃ vidyāt || KAZ_04.8.11 ||
dṛśyate hyacoro'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayādacoraḥ coro'smi iti bruvāṇaḥ || KAZ_04.8.12 ||
tasmātsamāptakaraṇaṃ niyamayet || KAZ_04.8.13 ||
mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattamunmattaṃ kṣutpipāsādhvaklāntamatyāśitamāmakāśitaṃ durbalaṃ vā na karma kārayet || KAZ_04.8.14 ||
tulya śīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhirapasarpayet || KAZ_04.8.15 ||
evamatisaṃdadhyāt yathā vā nikṣepāpahāre vyākhyātam || KAZ_04.8.16 ||
āptadoṣaṃ karma kārayet na tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām || KAZ_04.8.17 ||
striyāstvardhakarma vākyānuyogo vā || KAZ_04.8.18 ||
brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca || KAZ_04.8.19 ||
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca || KAZ_04.8.20 ||
vyāvahārikaṃ karmacatuṣkaṃ ṣaḍdaṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca || KAZ_04.8.21 ||
paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatirnaktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullaṃbane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanamaṅgulyāḥ snehapītasya pratāpanamekamahaḥ śiśirarātrau balbajāgraśayyā ca || KAZ_04.8.22 ||
ityaṣṭādaśakaṃ karma || KAZ_04.8.23 ||
tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradharaṇamavadhāraṇaṃ ca kharapaṭṭādāgamayet || KAZ_04.8.24 ||
divasāntaramekaikaṃ ca karma kārayet || KAZ_04.8.25 ||
pūrvakṛtāpadānaṃ pratijñāyāpaharantamekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośamavastṛṇantaṃ karmavadhyaṃ vā rājavacanātsamastaṃ vyastamabhyastaṃ vā karma kārayet || KAZ_04.8.26 ||
sarvāparādheṣvapīḍanīyo brāhmaṇaḥ || KAZ_04.8.27 ||
tasyābhiśastāṅko lalāṭe syādvyavahārapatanāya steyo śvā manuṣyavadhe kabandhaḥ gurutalpe bhagaṃ surāpāne madyadhvajaḥ || KAZ_04.8.28 ||
brāhmaṇaṃ pāpakarmāṇamudghuṣyāṅkakṛtavraṇam || KAZ_04.8.29ab ||
kuryānnirviṣayaṃ rājā vāsayedākareṣu vā || KAZ_04.8.29cd ||
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Arthashastra Chapter 4.8
The Kautiliya Arthasastra: 3 Volumes
by R.P. Kangle (2019)
[Publisher: Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!
A Dictionary of Technical Terms in Kautilya's Arthasastra
by Bijoya Goswami Dev And Debarchana Sarkar Dev (2005)
DSA (Sanskrit), Jadavpur University Series; [Publisher: Sanskrit Pustak Bhandar]
Buy now!
Kautilya's Arthasastra with Five Commentaris
by Acharya Vishnu Gupta (आचार्य विष्णु गुप्त) (1991)
1947 pages; Set of 4 Volumes; [Sampurnanand Sanskrit University]
Buy now!
The Arthasastra of Kautilya (Bengali Translation)
by Radhagovinda Basak (2015)
971 pages; Set of 2 Volumes; [Sanskrit Book Depot]
Buy now!
Arthasastra of Kautilya (Hindi Translation)
by Vachaspati Gairola (वाचस्पति गैरोला) (2017)
910 pages; कौटिलीय अर्थशास्त्रम् (संस्कृत एवम् हिन्दी अनुवाद); [Publisher: Chaukhambha Vidya Bhawan]
Buy now!
Kautiliya Arthasastra (Gujarati translation)
by Niteen R. Desai (નીતીન ર દેસાઈ) (2010)
359 pages; [Philosophical-Cultural Test] કૌટિલીય અર્થશાસ્ત્ર (દાર્શનિક -સાંસ્કૃતિક પરીક્ષણ); [Publisher: Lalbhai Dalpatbhai Bharatiya Sanskriti Vidyamandir, Ahemdabad]
Buy now!
Kautilya Arthashastra (Kannada translation)
by Ankita Pustaka, Bangalore (2010)
632 pages; ಕೌತಲಿಯ ಅರ್ಥಶಾಸ್ತ್ರ;
Buy now!
Kautilya Economics (Marathi)
by B R Hivargaonkar (0)
586 pages; कौटिलीय अर्थशास्त्र; [Publisher: Varada Books, Pune]
Buy now!
Arthasastram Kautilyan (Malayalam)
by K.V.M. (2016)
568 pages; कौटिलीय अर्थशास्त्र; [Publisher: Kerala Sahitya Akademi, Thrissur]; ISBN: 9788176903004
Buy now!