Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

athāgnikāryavidhānaṃ nāma pañcadaśaḥ paṭalaḥ |
śrībhagavān |
japaṃ kṛtvā yathāśakti japānte pūjayetprabhum |
bhaktitaścārghyapuṣpābyāṃ tato dhūpānulepanaiḥ || 1 ||
[Analyze grammar]

paścātsantarpayedvipra agnimadhyagataṃ prabhum |
kuṇ‍ḍaparikalpanavidhānārambhaḥ |
devāduttaradigbhāge kuṇḍaṃ kuryātsalakṣaṇam || 2 ||
[Analyze grammar]

devāgārāttu vā'nyatra bhūmibhāge sahakṣaṇe |
dhūmanirgamanopetamaṇṭape susame śubhe || 3 ||
[Analyze grammar]

tatra kuryātpurā vediṃ cutaraśrāṃ samantataḥ |
sarvalakṣaṇasaṃpannāṃ kuryātkuṇḍaṃ tadūrdhvataḥ || 4 ||
[Analyze grammar]

caturaśraṃ samaṃ śreṣṭhaṃ vartuḷaṃ vā manoramam |
dvigvidiksaṃsthitaṃ caiva kāmyānāṃ karmaṇāṃ hitam || 5 ||
[Analyze grammar]

niṣkāmo vā sakāmo vā madyatassarvadikṣu ca |
kuṇḍānāṃ digbhedena phalabhedaḥ |
īśānadiggate kuṇḍe mantrātmā tapito hariḥ || 6 ||
[Analyze grammar]

dadāti siddhiṃ bhaulokīṃ tatsiddhīpsormahātmanaḥ |
viyadgatiparaḥ kuṇḍe juhuyātpūrvadiksthite || 7 ||
[Analyze grammar]

ripūṇāṃ nigrahārthāya homamāgneyadiggate |
homaṃ dakṣiṇadikkuṇḍe śāntayrthī hyācaretsadā || 8 ||
[Analyze grammar]

utsādanārthamanyeṣāṃ kuṇḍe naiṛtadiggate |
apamṛtyujayārthī ca sarvopaplavaśāntaye || 9 ||
[Analyze grammar]

homaṃ vāruṇadikkuṇḍe mantrassantarpito yadā |
hutvā vāruṇadikkuṇḍe mantraṃ santarpayetsudhīḥ |
yadā vāyavyadikkuṇḍe mantrassantarpitastadā || 10 ||
[Analyze grammar]

vividhāni nidhānāni prayaśca tyacireṇa tu |
ārogyaṃ saṃpadaṃ puṣṭiṃ pradadāti ca mantrarāṭ || 11 ||
[Analyze grammar]

tarpitassaumyadikkuṇḍe nātra kāryā vicāraṇā |
āhutisaṅkhyābhedena kuṇḍānāṃ mānabhedaḥ |
śatārdhasaṅkhyahome ca kuṇḍaṃ syāvddādaśāṅgulam || 12 ||
[Analyze grammar]

home sāṣṭaśate caivamuṣṭyaratnisamaṃ bhaveta |
home sārdhaśate caiva sāratnissakaniṣṭhikā || 13 ||
[Analyze grammar]

hastaṃ sahasrahome tu ayutākhye dvihastakam |
lakṣahome caturhastaṃ koṭihome'ṣṭa hastakam || 14 ||
[Analyze grammar]

khātamānam |
vistārārdhena sarvatra khātastu pariśasyate |
svīyātprāṅbhekhalāmānādāyaṃ khāte yugaṃ puraḥ || 15 ||
[Analyze grammar]

tyaktvā tu mekhalābandhaṃ tataścaiva samārabhet |
kuṇḍamānabhedena mekhalānāṃ mānabhedāḥ |
pramāṇaṃ mekhalānāṃ ca yavadvādaśasammitam || 16 ||
[Analyze grammar]

dvādaśāṅgulamānasya kuṇḍasya parikīrtitam |
vistāratulyamucchrāyo mekhalānāṃ mahāmate || 17 ||
[Analyze grammar]

mekhalātritayaṃ caivamekīkṛtya tu jāyate |
vistārastu tatocchrāyassārdhaṃ tu caturaṅgulam || 18 ||
[Analyze grammar]

ratnimātrasya kuṇḍasya mekhalā dvyaṅgulāḥ smṛtāḥ |
aṅgulaṃ sakaniṣṭhasya kuṇḍasyārdhottaraṃ dvayam || 19 ||
[Analyze grammar]

tryaṅgulā hastamātrasya kuṇḍasya samatā smṛtā |
dvihastasya dvijaśreṣṭha mekhalāscaturaṅgulāḥ || 20 ||
[Analyze grammar]

caturhastasya kartavyāssarvāścaiva ṣaḍaṅgulāḥ |
aṣṭāṅgaliśca kuṇḍasya aṣṭahastasya kīrtitāḥ || 21 ||
[Analyze grammar]

nābhilakṣaṇam |
diṅbhadhye'pyatha kuṇḍasya nābhiṃ kuryāddvijottama |
aśvatthapatrasadṛśīṃ mekhalopari saṃsthitām || 22 ||
[Analyze grammar]

yaduktaṃ prāṅbhayā mānaṃ mekhālānāṃ krameṇa tu |
ekīkṛtya tu tatsarvaṃ madhyātsūtreṇa lāñchayet || 23 ||
[Analyze grammar]

ardhamardhenduvadbāhyāttatra cātiśayena ca |
mukhādyabhyantaraṃ yāvatkrameṇānena hrāsayet || 24 ||
[Analyze grammar]

sūtracayena ca Y |
ubhayoḥ pakṣayorvipra gajoṣṭhākṛtivattathā |
pṛṣṭhato mekhalamānātkiñcitkāryā dvijonnatā || 25 ||
[Analyze grammar]

ekamekhalamānācca tryaṃśenārdhena vā mune |
krameṇa hrāsayettāvattāvadvai mekhalocchṛtiḥ || 26 ||
[Analyze grammar]

īṣaduccā bhavetsā vai mekhalopari saṃsthitā |
ekamekhalaturyāṃśamānaṃ kuṇḍāntare dvija || 27 ||
[Analyze grammar]

yonyeṣu nissṛtaṃ kuryāttamevādhogataṃ tu vai |
ākramya mekhalābhūmiṃ yāvatkhātaṃ tu saṃspṛśet || 28 ||
[Analyze grammar]

ityetatkathitaṃ nābherlakṣaṇaṃ ca yathāsthitam |
sādhanaṃ caturaśrasya viddhi kuṇḍasya yāgavat || 29 ||
[Analyze grammar]

caturaśrasya vai madhye sūtraṃ kṛtvā bhramaṃ tataḥ |
caturaśraṃ samaṃ kuryātsarvadikkoṇa varjitam || 30 ||
[Analyze grammar]

kuṇḍānāṃ vikalpaḥ |
nityanaimittake home vṛttaṃ vā caturaśrakam |
trimekhalaṃ tu kartavyamoṣṭhanābhisamanvitam || 31 ||
[Analyze grammar]

dvimekhalaṃ vā viprendra suślakṣṇaṃ ca manoramam |
ekamekhalakaṃ vā'pi kuṇḍaṃ kṣepaṇi ṇakarmaṇi || 32 ||
[Analyze grammar]

kuṇḍe havanasya prāśastyam |
kuryāccalaṃ sthiraṃ vā'pi na hi kuṇḍaṃ vinā śubham |
havanaṃ vipra mantrāṇāṃ tasmātkuṇḍaṃ ca sādhayet || 33 ||
[Analyze grammar]

deśakālavaiguṇyena kuṇḍasyāsambhave havanaprakāraḥ |
deśakālavaśāccaiva kuṇḍaṃ na ghaṭate yadi |
taṃ vinā havanacchedo na kāryassiddhimicchatā || 34 ||
[Analyze grammar]

śodhite hyupalipte ca sthale calamṛdānvite |
homastu vihitassamyak mantrasyāmantritasya ca || 35 ||
[Analyze grammar]

piṇḍikā caturaśrā tu bahissarvatra śasyate |
madhye padmaṃ prakurvīta śrīpadmaṃ padmamadhyagam || 36 ||
[Analyze grammar]

evaṃ kṛte śubhe kuṇḍe agnikāryaṃ samācaret |
yāgagehāttu vā'nyasminyadi gehe mahāmune || 37 ||
[Analyze grammar]

pūrvavadvārayāgaṃ tu kṛtvā saṃpraviśettataḥ |
tatraiva yadi vā kuryāddatvā'nyaccāsanaṃ śubham || 38 ||
[Analyze grammar]

tatra pūrvoktavidhinā upaviśya samāhitaḥ |
kuṇḍasaṃskāraprakāraḥ |
kuṇḍasyārambhakāle tu saṃskārā na kṛtā yadi || 39 ||
[Analyze grammar]

niṣpannasya ca te sarve vidheyāśca krameṇa tu |
tāḍayedastramantreṇa puṣpairdakṣiṇapāṇinā || 40 ||
[Analyze grammar]

gṛhītvā caikadeśāttu kuṇḍamadhyācca mṛtkaṇam |
aṅguṣṭhānāmikābhyāṃ tu hṛdayena samuddharet || 41 ||
[Analyze grammar]

astreṇaiva samīkṛtya na syānnimnonnataṃ yathā |
secayetkavacenaiva kuṭṭayettadanantaram || 42 ||
[Analyze grammar]

lepayedgandhatoyena astreṇa pariśodhayet |
ullikhedastrarājena darbhakāṇḍena yatnataḥ || 43 ||
[Analyze grammar]

bhūmāvabhyantare kuṇḍe dakṣiṇāśāditaḥ kramāt |
uttarāśāvadhiryāvaddadyādrekhātrayaṃ samam || 44 ||
[Analyze grammar]

pratyagbhāgātsamārabhya nayetpūrvamukhaṃ tu tat |
tanmadhye tritayaṃ cānyadrekhāṇāmuttarāmukham || 45 ||
[Analyze grammar]

evamullikhya vidhinā prokṣayetkavacena tu |
acchinnāgraistato darbhairastramantrābhimantritaiḥ || 46 ||
[Analyze grammar]

kuṇḍabhittigaṇaṃ sarvaṃ protthitaṃ paribhūṣayet |
kṛtvaivamakṣavāṭaṃ tu kuṇḍasaṃskāramuttamam || 47 ||
[Analyze grammar]

nābhipūjanam |
samabhyarcya tato'rghyādyairmadhyataḥ praṇavena tu |
tenaiva vidhinā nābhiṃ pūjayeccandrasannibhām || 48 ||
[Analyze grammar]

mekhalāpūjanam |
mekhalātrayapūjāyāṃ hṛnmantraṃ tu prayojayet |
mekhalātraye tattvatrayasya pūjanam |
tatastatvatrayaṃ pūjyaṃ mekhalātritayopari || 49 ||
[Analyze grammar]

pradhānapuruṣeśākhyaṃ praṇavatritayena ca |
arghyairvilepanairdhūpairiṣṭvā kuṇḍaṃ purā dvija || 50 ||
[Analyze grammar]

kuṇḍamadhye ādhāraśaktyādyāsanakalpanapūrvakaṃ nārāyaṇākhyāyāḥ śakteḥ sthāpanaprakāraḥ |
catuṣpathe tu kuṇḍasthe sapuṣpaṃ darbhaviṣṭaram |
hṛnmantreṇa ca vinyasya tatroparyatha pūjayet || 51 ||
[Analyze grammar]

sampūjyāgniṃ samādāya sambhrāmyāyatanaṃ tridhā |
yonimārgeṇa nikṣipya vahnibījamanusmaret || 52 ||
[Analyze grammar]

ayaṃ ślokaḥ S pustake yojito dṛśyate |anyeṣu pustakeṣu nāsti asthāne'sya prakṣepa iti pratibhāti |
ādhāraśaktipūrvaṃ ca āsanaṃ vaiṣṇavaṃ ca yat |
tatra nārāyaṇākhyāṃ vai śaktiṃ vidyotalakṣaṇām || 53 ||
[Analyze grammar]

lakṣmyākṛtipadaṃ prāptāmamṛtāvṛtadehinīm |
sarvātiśayarūpāṃ ca sarvaśaktisamanvitām || 54 ||
[Analyze grammar]

saukumāryeṇa rūpeṇa sarvavastvantarasthitām |
śāśvatīṃ sṛṣṭimārgeṇa avatārya hṛdambuje || 55 ||
[Analyze grammar]

purā dhyānakrameṇaiva hṛnmantreṇa hṛdambujāt |
svanāmapadayuktena sanamaḥpraṇavādinā || 56 ||
[Analyze grammar]

recakena vinikṣipya kuṇḍahṛtpadmamadyataḥ |
saṃpūjya gandhapuṣpādyaiḥ padmamudrāṃ padarśya ca || 57 ||
[Analyze grammar]

cakramantreṇa saṃyuktāmevaṃ kuryācca sannidhim |
vahnerutpādanakramaḥ |
ādau ca bhagavacchaktervahnerutpādanāya ca || 58 ||
[Analyze grammar]

ukta S |
ādāyāraṇijaṃ cāgniṃ sūryakāntodbhavaṃ tu vā |
lohapāṣāṇajaṃ vā'tha aduṣṭaṃ laukikaṃ tu vā || 59 ||
[Analyze grammar]

taijase tāmrapātre'tha mṛṇmaye'bhinave tathā |
agnestāḍanaprokṣaṇādayo bāhyāḥ pañcasaṃskārāḥ |
santāḍya cāstramantreṇa prokṣayecchikhayā ca tam || 60 ||
[Analyze grammar]

arcayetkavacenaiva kavacenāvakuṇṭhya ca |
plāvayedamṛtenaiva netramantreṇa nārada || 61 ||
[Analyze grammar]

agneḥ svātmanyupaśamāpādanapūrvakaṃ sṛṣṭikrameṇa padātpadamavatāritasya nābhigatatvacintanam |
pūrakeṇopasṛtyātha svātmanyupaśamaṃ nayet |
kramādānandaśaktau tu prāgvaduddhṛtya yojayet || 62 ||
[Analyze grammar]

sṛṣṭikrameṇa tadbhūyo hyavatārya padātpadam |
śabdāspadāvadhiryāvatsmarennābhigataṃ tataḥ || 63 ||
[Analyze grammar]

nābhikuṇḍasthatayā bhāvite tejoviśeṣe homakramaḥ |
praṇavena tu nābhisthamagnīṣomātmakaṃ yajet |
tridhā samidbhirbhinnena ada mādibhirādarāt || 64 ||
[Analyze grammar]

trayāṇāmatha bījena bhinnenātha yajeddvija |
ekāhutipradānena tatrastho budhyate yathā || 65 ||
[Analyze grammar]

tena mārgeṇa japtavyaṃ dhyātvā cājyāmṛtaṃ hṛdi |
tasyāgneḥ svamantreṇa nābhīkuṇḍādutthāpanam |
tataḥ svamantreṇotthāpyo nābhikuṇḍāddhutāśanaḥ || 66 ||
[Analyze grammar]

agnermantraḥ |
kṛtvā'dau praṇavaṃ vipra tadante tvajitaṃ nyaset |
aśeṣabhuvanādhāramatha urdhve'sya yojayet || 67 ||
[Analyze grammar]

urdhvādhobhyāṃ ca tasyaiva bhūdharorjau nyasettataḥ |
trailokyaiśvaryadaṃ mūrdhni bījasyāsya mahāmate || 68 ||
[Analyze grammar]

tataḥ krameṇa saṃyojya dhareśādyaṃ ca saptakam |
suparṇasaṃjñāparyantaṃ saptakasyāsya yojayet || 69 ||
[Analyze grammar]

urdhvādhobhyāṃ ca nāḷaṃ tu māyāvyome tathopari |
tejase padamādāya tataḥ saptārciṣe padam || 70 ||
[Analyze grammar]

svāhāsamanvitaścāgnermantro hyaṣṭādaśākṣaraḥ |
svamantreṇa nābhīkuṇḍādudbodhitasya tejasaḥ pātrasthavahnau prakṣepaḥ |
dhūdhūśabdaśarīrāntaṃ sacchabdālokabodhitam || 71 ||
[Analyze grammar]

vikalpadhūmanirmuktaṃ saccaitanyasphuliṅginam |
nādāntena kṣipedvipra siddhimārgeṇa pūrvavat || 72 ||
[Analyze grammar]

purā hṛte ca pātrasthe vanhau vanhi viśuddhaye |
karadvayena cādāya bhrāmya kuṇḍe vinikṣipet || 73 ||
[Analyze grammar]

kuṇḍamadye prakṣiptasyāgneścintaviśeṣaḥ |
kuṇḍamadhyasthayā cātha śaktyā nārāyaṇākhyayā |
nāsāgreṇa tamagniṃ ca ghrātaṃ dhyāyetsvahṛdgatam || 74 ||
[Analyze grammar]

vahnerudbodhanam |
tripañca sapta vā dadyāt samidhe hṛdayena ca |
vahnerudbodhanārthaṃ tu netramantreṇa nārada || 75 ||
[Analyze grammar]

paryagnikaraṇam |
paryagnikaraṇaṃ kuryāddhṛdayenārdrapāṇinā |
paristaraṇam |
staraṃ tato'stramantreṇa caturdikṣu tridhā tridhā || 76 ||
[Analyze grammar]

prāgādau tu yathāmūlaṃ tadagraiśchāditaṃ bhavet |
kuryāt starasamāptiṃ tu sarvadā'tmana uttare || 77 ||
[Analyze grammar]

staroparyatha saṃsthāpya vanhikāryopayogi yat |
praṇītāpātreghmasruksruvādyupakaraṇadravyasādanam |
praṇītāpātrayugmaṃ tu tathedhmayugalaṃ tu vai || 78 ||
[Analyze grammar]

srassruvadvitayaṃ caivamājyasthālīṃ tathaiva hi |
sarvaṃ saṃprokṣya mūlena nidhāyātha staropari || 79 ||
[Analyze grammar]

praṇītāpātramāpūrva toyena tadanantaram |
tatrāsanavaraṃ dhyātvā viṣṇumūlena vinayset || 80 ||
[Analyze grammar]

yāga yajñapati rmantramevaṃ saṃsthāpya cottare |
paridhividhānam |
pradadyācca tato vipra paridhīnhṛdayena ca || 81 ||
[Analyze grammar]

yajñakāṣṭhodbhavānspaṣṭānsaparṇānhastasammitān |
caturyavaparīṇāhānagāre hastasammite || 82 ||
[Analyze grammar]

anyeṣāṃ dvyaṅgulā vṛddhiḥ paridhīnāṃ dvijottama |
yāvadaṣṭakaraṃ kuṇḍamata ūrdhvaṃ na kārayet || 83 ||
[Analyze grammar]

brahmādilokapālārcanam |
viṣṭarāṇi tato dadyātteṣu pṛṣṭhe hṛdā mune |
tatpṛṣṭhe pūjayennityaṃ lokapālānsvadikasthitān || 84 ||
[Analyze grammar]

brahmamāhendrarudrādīngandhapuṣpādibhiḥ śubhaiḥ |
sruksruvayoḥ saṃskārakramaḥ |
sruksuvābhyāṃ ca saṃskāramupayāmāgragaiḥ kuśaiḥ || 85 ||
[Analyze grammar]

sruvaṃ dvādaśadhā śodhyaṃ hyasveṇoṣṇena vāriṇā |
tathaiva dvijaśārdūla sruksaṃśodhyā dvidhaiva tu || 86 ||
[Analyze grammar]

saṃkṣālyau sruksruvau hyevaṃ śikhāmantreṇa vai tataḥ |
kuṇḍasthenāgninā tāpyau |
sruksruvayorlakṣaṇam |
tayorlakṣaṇamucyate || 87 ||
[Analyze grammar]

svabāhudaṇḍamānena mantrajñaḥ kalpayetpurā |
daivīsruksiddhaye kāṣṭaṃ vistārācca ṣaḍaṅgulam || 88 ||
[Analyze grammar]

dairgyādbhāgadvayenātha daṇḍamaṣṭāsramucyate |
sārdhadvyaṅgulamānaṃ tu kṛtvā śeṣaṃ tu śodhayet || 89 ||
[Analyze grammar]

kalaśaṃ daṇḍamūle tu kuryātpadmānanaṃ śubham |
karṇikāstho yathā daṇḍo bhavedvai munisattama || 90 ||
[Analyze grammar]

trivaliṃ tvathavā śaṅkhaṃ yathā daṇḍastadāsyagaḥ |
kṛtvā'grasthaṃ dvidhā bhāgaṃ samāṃśena prayatnataḥ || 91 ||
[Analyze grammar]

dvyaṅgulaṃ cātha bhāgasya vaipulyaṃ cāgrataḥ kramāt |
daṇḍāvasthasya bhāgasya tryahgulaṃ paritaḥ samam || 92 ||
[Analyze grammar]

datvā bhramaṃ tataḥ kuryānnimnaṃ khātaṃ salakṣaṇam |
tanmadye paṅkajaṃ kuryātpraphullaṃ corghvapallavam || 93 ||
[Analyze grammar]

ājyakośaṃ tu taṃ viddhi saptapañcapalopamam |
padmamadye nimagnā ca karṇikā vai sakesarā || 94 ||
[Analyze grammar]

dvādaśāraṃ bahiścakraṃ padmasyāṣṭadalasya ca |
padmabāhye tu kartavyaṃ śaṅkhaṃ koṇacatuṣṭaye || 95 ||
[Analyze grammar]

tato'grabhāgasya mune pārśvayorubhayorapi |
ekaikamaṅgulaṃ śodhyaṃ sa vibhājyastridhā tataḥ || 96 ||
[Analyze grammar]

karṇamekena bhāgena madye tvasyau dvayena tu |
vicchinnaṃ vaktramaṃsābyāṃ madhyamekāṅgulena tu || 97 ||
[Analyze grammar]

vistāraṃ karṇatulyaṃ tu varjayitvā tataḥ purā |
karṇadeśātsamāramya śeṣaṃ tu pariśodhayet || 98 ||
[Analyze grammar]

kramāgatena sūtreṇa syādvārāhānanaṃ yathā |
tataḥ puṣkarapatrāttu mukhāgraṃ yāvadeva hi || 99 ||
[Analyze grammar]

kuryādājyapraṇaālaṃ tu samaṃ nyūnāṅgulaṃ mune |
īṣadvai kramaśūkṣmaṃ ca nājyaṃ yāti yathā drutam || 100 ||
[Analyze grammar]

hastamātraṃ tataḥ kuryātsruvaṃ vipra manoramam |
vistāraṃ dvayaṅgulaṃ kāṣṭhaṃ vaipulyācca tadardhataḥ || 101 ||
[Analyze grammar]

vistāramānādagre'sya vṛttaṃ kuryāddviraṅgulam |
kramāttannimnakhātaṃ ca goḷake caiva mudritam || 102 ||
[Analyze grammar]

madhye mṛgapadākāracinhena tu virājitam |
vistārasya tribhāgena grīvā sāśrā triraṅgulā || 103 ||
[Analyze grammar]

sāgrā A |
mūle cobhayataḥ kuryātsvasthikaṃ dvyaṅguḷāyatam |
vicitraracanāyuktaṃ daṇḍaṃ ślakṣṇaṃ tu vā bhavet || 104 ||
[Analyze grammar]

sruvamevaṃvidhaṃ kuryāddhomakarmaṇi sādhakaḥ |
saṃskārārya tatognervai tena samācaret || 105 ||
[Analyze grammar]

agneḥ saṃskāradvaividhyam |
agneśca daśa saṃskārāḥ kuṇḍamadhyagatasya ca |
bāhye tu pañcasaṃskārā evaṃ pañcadaśa smṛtāḥ || 106 ||
[Analyze grammar]

prāśanabhogayorekasaṃskāratvāśrayaṇena daśavidhatvam etaduttaratra vyaktībhaviṣyati |
prokṣaṇaṃ tāḍanaṃ bāhye arcanaṃ cāvakuṇṭhanam |
amṛtīkaraṇaṃ vanheḥ pañcaite kathitāḥ purā || 107 ||
[Analyze grammar]

agnergarbhanyāsādisaṃskārāḥ |
kuṇḍamadye tu vai vipra prāglakṣmyāṃ tu prayojanam |
garbhanyāsaṃ puṃsavanaṃ tato vai vaktrakalpanā || 108 ||
[Analyze grammar]

sīmantaṃ vaktraniryāsaṃ niṣkrāmaṃ jātakarma ca |
nāmadeyaṃ ca bhogaṃ ca prāśanādyaṃ dvijākhilam || 109 ||
[Analyze grammar]

adhikāraṃ ca sarvānvai hṛdā kuryācca nārada |
athājyasaṃskārāḥ |
ājyakarmaṇi vai kuryāddaśaivaṃ vidhipūrvakam || 110 ||
[Analyze grammar]

adhiśrayaṇamādau hṛnmantreṇa kavacena ca |
saṃplavotplavane caiva upādhiśrayaṇaṃ tathā || 111 ||
[Analyze grammar]

prasādīkaraṇaṃ caiva pavitrīkaraṇaṃ tathā |
tato nīrājanaṃ nāma trīṇyetāni ca nārada || 112 ||
[Analyze grammar]

hṛnmantreṇa ca kāryāṇi kavacenāvakuṇṭhanam |
avalokāmṛtīkārau tainaiva tadananatram || 113 ||
[Analyze grammar]

bhāṇḍasthasya yadājyasya darbhaiḥ prajvalitaiḥ purā |
sparśanaṃ viddhi saṃskāramadhiyaṇasaṃjñakam || 114 ||
[Analyze grammar]

tataḥ pāṇidvayenaiva anāmāṅguṣṭhapīḍitam |
madhyanamraṃ kuśākāṇḍaṃ gṛhītvā'jyopari tridhā || 115 ||
[Analyze grammar]

nayettaccānayedvipra tamagnau nikṣipetkuśam |
saṃplavotplavanāvetau saṃskārau parikīrtitau || 116 ||
[Analyze grammar]

upādhiśrayaṇaṃ nāma yattaddrāvaṇamucyate |
parivartanamanyasminbhāṇḍe doṣāpanuttaye || 117 ||
[Analyze grammar]

prasādīkaraṇaṃ hyetattato dārbhaṃ pavitrakam |
vinikṣipecca tanmadhye pavitrīkaraṇaṃ ca tat || 118 ||
[Analyze grammar]

kuṇḍādulmukamādāya jvalantaṃ dhūmavarjitam |
tenāvartaṃ sakṛdvipra tadvai nīrājanaṃ smṛtamū || 119 ||
[Analyze grammar]

nīrajīkṛtya tatpaścātkavacodaragaṃ smaret |
avakuṇṭhanametadvi tarjanyā yatpradakṣiṇam || 120 ||
[Analyze grammar]

tejasā hṛdayasthena dṛggatenāvalokanam |
nirīkṣaṇamidaṃ vipra tatastatropari smaret || 121 ||
[Analyze grammar]

candramaṇḍalamadhyasthaṃ dhenumudrāsamanvitam |
mantraṃ vai saurabheyaṃ ca sphuradinduśatapratham || 122 ||
[Analyze grammar]

tadantarasthaṃ mantreśaṃ himācalanibhaṃ smaret |
tatsrutairamṛtaughaiśca śaśijairdhenujairapi || 123 ||
[Analyze grammar]

sarvasaṃskārasaṃyuktaṃ smaredājyaṃ ca bhāvitam |
amṛtīkaraṇaṃ nāma idaṃ te saṃprakāśitam || 124 ||
[Analyze grammar]

avalokyāmṛtīkṛtya dātavye caiva cakṣuṣī |
sruksruvābyāṃ kuṇḍasya dakṣiṇavāmabhāgayoḥ kramādājyahomaḥ |
sruva mājyena saṃpūrya sūryabījena cintayet || 125 ||
[Analyze grammar]

sahasrāṃśuṃ ca tanmadhye dadyātkuṇḍasya dakṣiṇe |
aparasminsruve dhyātvā somākhyenākṣareṇa tu || 126 ||
[Analyze grammar]

pūrṇaṃ śaśāṅkabījaṃ ca pradadyāttu taduttare |
kuṇḍasya madhyamabhāge agnīṣomātmakasya yajanaprakāraḥ |
tābhyāmabhyantare paścādagnīṣomātmakaṃ yajet || 127 ||
[Analyze grammar]

yadbījaṃ hi satattvasya śarīrasyākhilasya ca |
avibhāgena vai yatra saṃsthitā dehadhātavaḥ || 128 ||
[Analyze grammar]

bahiḥ kaṇṭhopamaṃ dhyātvā lakṣmībījāntarasthitam |
uktaṃ bījadvayenaiva mantreṇaikīkṛtena vai || 129 ||
[Analyze grammar]

prāgvadghṛtaṃ svayaṃ dadyāddhyāna mastrasamanvitam |
tilādihomadravyāṇāmājyena saṃskāraḥ |
tataścājyena saṃskāryāḥ sarvahomyāstilādayaḥ || 130 ||
[Analyze grammar]

agnergarbhādhānādisaṃskārāṇāṃ vivecanam |
agnerhome |़tha kartavyaḥ sarvasaṃskārasiddhaye |
hṛdā'nalaṃ puṭīkṛtya karmanāma samuccaret || 131 ||
[Analyze grammar]

kāmārtha S |
saṃpādayāmi svāhāntaḥ sarvakarmasvayaṃ kramaḥ |
atha tatra garbhādhānasaṃskāravivecanam |
śrīkukṣikuhare yadvai bahiṣṭhasya praveśanam || 132 ||
[Analyze grammar]

garbhādhānaṃ tu taṃ viddhi saṃskāraṃ prathamaṃ mune |
puṃsavanam |
ghrāṇayogācca yā śaktirvanhi śrījaṭhare sthitā || 133 ||
[Analyze grammar]

jvālārūpā'kṣayā sūkṣmā tasyāścitprasaro hi yaḥ |
bhagavacchakticaitanyasaṃsargācca śanaiḥ śanaiḥ || 134 ||
[Analyze grammar]

satve tajjuhuyādājyaṃ tanmantreṇoditena ca |
bhavetpuṃsavanaṃ cāgneścicchaktinayanāttu vai || 135 ||
[Analyze grammar]

atha vaktrakalpanā |
tasya cārciṣmato vaktrātprabuddhasyodbhavanti tāḥ |
āloke dahane śaktyā nirākārasya sāṃpratam || 136 ||
[Analyze grammar]

goḷakākṛtimātrasya viddhi tāṃ vaktrakalpanām |
saptānāṃ vaktrarciṣāṃ nāmāni |
tāsāṃ vaktrārciṣāṃ caiva śṛṇu nāmāni nārada || 137 ||
[Analyze grammar]

prabhā dīptiḥ prakhāśā ca marīcistapanī tathā |
karāḷā lelihā caiva kuṇḍaṃ vyāpya vyavasthitāḥ || 138 ||
[Analyze grammar]

īśapūrvāgnidigbhāge prabhādyaṃ tritayaṃ smṛtam |
rakṣovāruṇavāyavye marīcyādyaṃ trayaṃ tu tat || 139 ||
[Analyze grammar]

udagdiṅbhadhyato yāmye sthitaikā lelihā'bhidhā |
vaktrārciṣāṃ bījagaṇaḥ |
āsāṃ bījagaṇaṃ viśvaṃ vahnibījāvasānakam || 140 ||
[Analyze grammar]

pūrvoditakrameṇaiva praṇavādyaṃ namo'ntakam |
atha sīmantaḥ |
avyaktāśca tadantasthāḥ śiraḥpāṇyādayo'khilāḥ || 141 ||
[Analyze grammar]

svāṃ svāṃ vai karmasīmānaṃ prabuddhāḥ saṃśrayanti ye |
vibhāgakalpanā teṣāṃ sīmantaṃ tadudāhṛtam || 142 ||
[Analyze grammar]

atha vakraniryāsaḥ |
narasihmādayo vaktrāḥ sphurattārakasannibhāḥ |
śakticaitanyamadhyasthāḥ sā ca śaktistadātmanā || 143 ||
[Analyze grammar]

samyak pariṇatā vipra tasmāttā niṣkramanti vai |
svasvasthāne svavīryeṇa vaktraniryāsa ucyate || 144 ||
[Analyze grammar]

atha niṣkrāmaḥ |
mukhaśvāso na niryātadyānaṃ śrīkukṣigocarāt |
niṣkrāmaḥ saha vai vahneḥ saṃskāro juhuyācca tam || 145 ||
[Analyze grammar]

ta A |
atha jātakam |
nissṛtasya ca vai garbhājjātakaṃ tadudāhṛtam |
prāśanam |
hiraṇyamadhusarpibhyāṃ snānaṃ saṃprāśanaṃ dvija || 146 ||
[Analyze grammar]

hiraṇyetyasyārdhasya nāmakārāvasānaṃ cetyasyārdhasyānantaraṃ pāṭhaḥ samucitaḥ pratibhāti |
nāmakaraṇam |
kuryāttadanu vai nāma jātasyāgneḥ prayatnataḥ |
nāmakārāvasānaṃ ca praṇavaṃ vaiṣṇavāgnaye || 147 ||
[Analyze grammar]

bhogaḥ |
annaprāśanapūrvastu bhogo dārāvasānikaḥ |
abhṅga ekaḥ saṃskāro hotavyaḥ pūrvavaddvija || 148 ||
[Analyze grammar]

athādhikāraḥ |
tato'dhikārasaṃjñastu saṃskāro bahurūpadhṛt |
uktasaṃskārasaṃskṛtasyāgnernārāyaṇatvena dhyānam |
iti saṃskārasaṃśuddhaṃ vahniṃ nārāyaṇātmakam || 149 ||
[Analyze grammar]

caturbhujaṃ caturvaktraṃ śaṅkhacakragadābjinam |
kuṇḍamadhyasthitaṃ dhyātvā udayārkasamaprabham || 150 ||
[Analyze grammar]

jvālāmārgeṇa hṛdaye praviṣṭatvabhāvanam |
tatra tajjanitaṃ kuṇḍājjvālāmārgeṇa cāgatām |
parānandaprakāśābhāṃnāsikyā dvādaśāvadhi || 151 ||
[Analyze grammar]

dhi C. L. śa Y |
tato'vatārayogena praviṣṭāṃ bhāvayeddhṛdi |
atha saṃskṛtasyāgneḥ pūjanam |
saṃskṛtasyātha vai vahneḥ pūjāṃ kṛtvā tu bhaktitaḥ || 152 ||
[Analyze grammar]

puṣpairdhūpena dadhnā ca tilairakṣatamiśritaiḥ |
annairbhakṣyaphalopetairājyena kramaśo dvija || 153 ||
[Analyze grammar]

saṃpūrṇahṛdayenaiva svamantreṇānalaṃ tataḥ |
tarpayeta yathāśakti tilājyādyairanukramāt || 154 ||
[Analyze grammar]

agneḥ pūrṇāhutiṃ datvā vauṣaḍantāṃ ghṛtena ca |
agnimadye devasya pūjanam |
tataḥ pūjā prakartavyā devasyāgnestu madhyataḥ || 155 ||
[Analyze grammar]

tatra prathamaṃ vanheḥ smaraṇaprakāraḥ |
pūrvaṃ taṃ ca smaredvahniṃ sākāraṃ niṣkaḷaprabham |
svayogabalavīryeṇa vyāpakaṃ sarvadiggatam || 156 ||
[Analyze grammar]

sarvataḥ karavākpādaṃ sarvato'kṣiśiromukham |
kadambakusumākāraṃ svaprabhābhirvirājitam || 157 ||
[Analyze grammar]

kuṇḍamāpūrayansarvaṃ sarvākṛtyā ca sarvataḥ |
evaṃ hi vitato vyāpī nirākāraḥ sudīptimān || 158 ||
[Analyze grammar]

vyomavadvyāpakatayā bhāvitasyāgnermadhye devayajanam |
bahniṃ tu vyomavaddhyātvā tanmadhye pūjayetprabhum |
gandhapuṣpādinā caiva |
astrādiyajanam |
tato'straṃ kavacaṃ yajet || 159 ||
[Analyze grammar]

dakṣiṇe bāhumārge tu aniruddhasamīpataḥ |
agnīṣomātmakaṃ tatra ātmarakṣārthameva ca || 160 ||
[Analyze grammar]

devaṃ cakrasthitaṃ cakraṃ |
atha homavidhānam |
tato homaṃ samārabhet |
tilairghṛtasamāyuktaiḥ dravyaiḥ sarvaiśca yājñikaiḥ || 161 ||
[Analyze grammar]

sugandhājyaplataiścaiva kurvīta vidhivattataḥ |
lakṣmyādīnāṃ homasaṅkhyāvidhānam |
mūlamantrāccaturthāṃśaṃ lakṣmyādīnāṃ ca homayet || 162 ||
[Analyze grammar]

aṅgānāṃ śaktihomācca ardhaṃ tu juhuyāttataḥ |
tadardhena tu vaktrāṇāṃ homaṃ kuryāddvijottama || 163 ||
[Analyze grammar]

vaktrebhyaḥ kaustubhādīnāmardhaṃ tu parihomayet |
satyādīnāṃ tadardhaṃ tu tebhyaścārdhaṃ pare'kṣare || 164 ||
[Analyze grammar]

ardhamardhāṃśasaṃyuktamadhikaṃ cāgravartinām |
japānuguṇyena homasya kartavyatā |
japakāle yathā home kartavyaṃ siddhimicchatā || 165 ||
[Analyze grammar]

evaṃ jñātvā tataḥ kuryātkoṭihomācchatāvadhi |
yasmādatarpito mantro na kadācitphalapradaḥ || 166 ||
[Analyze grammar]

kāmairavaśyaphaladairdeśakālasamudbhavaiḥ |
homadravyanirūpaṇam |
tilairghṛtena payasā dadhnā vā pāyasena tu || 167 ||
[Analyze grammar]

siddhānnaiḥ sādhitairbhakṣyairbījalājaiśca taṇḍulaiḥ |
mūlaiḥ phalaiḥ pallavairvā supraśastaiśca komalaiḥ || 168 ||
[Analyze grammar]

sugandhaiḥ sthalapadmādyaiḥ puṣpairvipra sitādikaiḥ |
guggulenājyamiśreṇa sājyaśrīveṣṭakena vā || 169 ||
[Analyze grammar]

dhātrīphalairvā sarasairutpalaiśca śubhaistathā |
susitaiḥ sitararaktaiśca padmairbilvaiḥ suśobhanaiḥ || 170 ||
[Analyze grammar]

dūrvākāṇḍairabhagnāgraiḥ dantisaddantanirmalaiḥ |
edhauṃbhirbrahmavṛkṣotthaiḥ kṣīradrumamayaistathā || 171 ||
[Analyze grammar]

amṛtā kṣīrasaṃyuktā audumbaryo madhuplutāḥ |
acchinnāgrā hyabhagnāśca kaṇṭakaiḥ parivarjitāḥ || 172 ||
[Analyze grammar]

sarvāstrimadhuraktāśca ghṛtayuktāstu vā punaḥ |
homadravyabhedena phalabhedaḥ |
ājyayuktaistilaiḥ śāntiḥ siddhayaḥ sakalāstathā || 173 ||
[Analyze grammar]

ghṛtena payasā dadhnā homastṛpti prayacchati |
pāyasena tu siddhānnairbhakṣyaiḥ puṣṭiḥ sadā bhavet || 174 ||
[Analyze grammar]

bījairdhānyaistaṇḍulaiśca tarpito mantrarāḍ bhavet |
prayacchati sadā śreyaḥ prasannaḥ parameśvaraḥ || 175 ||
[Analyze grammar]

pallavaiḥ phalamūlaiśca homastuṣṭiṃ prayacchati |
jahāti cāpamṛtyuṃ ca rogāṃścopaśamaṃ nayet || 176 ||
[Analyze grammar]

tarpitaḥ sthalapadmādyaiḥ puṣpaiścānyaiḥ sitādikaiḥ |
saubhāgyamatulaṃ vipra acirātsaṃprayacchati || 177 ||
[Analyze grammar]

guggulvādyairdvijārogyaṃ śubhairdhātrīphalaistathā |
ājyāktaiḥ padmabījaiśca lakṣmīṃ śīghraṃ prayacchati || 178 ||
[Analyze grammar]

utpalairvaśyakāmastu bhogakāmaśca homayet |
dūrvāmṛtābhirhomena āyuṣo vṛddhimāpnuyāt || 179 ||
[Analyze grammar]

edhobhiśca śubhairhomāddoṣaśāntipradaḥ prabhuḥ |
āhutipramāṇabhedaḥ |
tilānāṃ śasyate homaḥ satataṃ mṛgamudrayā || 180 ||
[Analyze grammar]

ghṛtasya kāṣi ko homaḥ kṣīrasya ca viśeṣataḥ |
śuktimātrāhutirdadhnaḥ prasṛtiḥ pāyasasya ca || 181 ||
[Analyze grammar]

grāsārdhamātramannānāṃ bhakṣyāṇāṃ svapramāṇataḥ |
sarveṣāmeva bījānāṃ muṣṭinā homamācaret || 182 ||
[Analyze grammar]

agrāṅgulistu lājānāṃ śālīnāṃ pañcakaṃ hunet |
phalānāṃ svapramāṇaṃ ca pallavānāṃ tathaiva ca || 183 ||
[Analyze grammar]

tritīyaṃ mūlakhaṇḍānāṃ puṣpāṇāṃ svapramāṇataḥ |
karkandhumātraguḷikā hotavyā guggulaissadā || 184 ||
[Analyze grammar]

dhātrīphalapramāṇāṃ vā saṃbhave sati homayet |
dūrvākāṇḍāni viprendra caturaṣṭāṅgulāni vā || 185 ||
[Analyze grammar]

samitpradeśamānena samacchedā tvaganvitā |
svāhākāra vaṣaṭkāravauṣaṭkārādiprayoge nimittabhedanirūpaṇam |
svāhākāraṃ sadā home pūrṇāyāṃ vaupaḍeva ca || 186 ||
[Analyze grammar]

tameva śāntike kuryādvaṣaḍvā'pyayane sadā |
svadhā pitṛkriyāyāṃ ca phaṭkāraḥ kṣayakarmaṇi || 187 ||
[Analyze grammar]

vidveṣe huṃ vaśe hīṃ ca namo mokṣaprasiddhaye |
pūrmāhutiprakāraḥ |
karmahomāvasāne ca ghṛtenāpūrya ca sruva m || 188 ||
[Analyze grammar]

abhāvāttu prabhūtasya homadravyena pūrayet |
tatropari ghṛtaṃ dadyāttatorghyakusumādibhiḥ || 189 ||
[Analyze grammar]

mūladeśātsamārabhya sruksaṃpūjyā sruvānvitā |
ghṛtayuktaṃ tu taddravyaṃ srucaḥ puṣkarakukṣigam || 190 ||
[Analyze grammar]

dravaccandropamaṃ dhyāyettataḥ pūrṇaṃ samuddharet |
srugdaṇḍaṃ dehanābhau tu mūle saṃrodhya saṃsmaret || 191 ||
[Analyze grammar]

niṣkaḷaṃ mantranāthaṃ tu pūrṇaśītāṃśusannibham |
āmūlācca marucchaktyā proddharecca svavigrahāt || 192 ||
[Analyze grammar]

vidhāya ceśvarādhāre tasmāddhārāmṛtaṃ mahat |
nāsikāsandimārgeṇa srukpadme patitaṃ smaret || 193 ||
[Analyze grammar]

sāmṛtāmājyadhārāṃ ca vasudhārāmiva kṣipet |
mukhamadhye tu mantrasya tadbrahmavivare'thavā || 194 ||
[Analyze grammar]

hṛtpadmāntargatāṃ samyakpraviṣṭāmanubhāvayet |
tayā vai bṛṃhitaṃ mantraṃ bhābayedbrahmadhārayā || 195 ||
[Analyze grammar]

tṛptaṃ hṛṣṭaṃ ca puṣṭaṃ ca tuṣṭaṃ vai sādhakopari |
mantroccārasametā vai śarīrakāraṇānvitā || 196 ||
[Analyze grammar]

dhyānopetā dvijaśreṣṭha pūrṇeyaṃ paripātitā |
sarvasiddhikarī śaśvanmokṣalakṣmīvivardhanī || 197 ||
[Analyze grammar]

agnervarṇādibhedaiḥ karmasiddherjñātavyatā |
bahuśuṣkendhane'gnau ca hotavyaṃ karmasiddhaye |
agnervarṇāsca gaṃdhāśca śabdāścākṛtayastathā || 198 ||
[Analyze grammar]

vikārāśca śikhāścaiva saṃvedyāḥ karmasiddhaye |
padmarāgadyutiḥ śreṣṭho lākṣālaktakasannibhaḥ || 199 ||
[Analyze grammar]

bālārkavarṇo hutabhuk jayārthaṃ śasyate dvija |
indrakopakavarṇābhaḥ śoṇābho vā'tha pāvakaḥ || 200 ||
[Analyze grammar]

śakracāpanibhaḥ śreṣṭhaḥ kuṅkumābhastathaiva ca |
raktānāṃ puṣpajātīnāṃ varṇenāgniriheṣyate || 201 ||
[Analyze grammar]

sugandha dravyagandho'gnirghṛtagandhaśca śobhanaḥ |
āyurdaḥ padmagandhaḥ syādbahugandhaśca suvrata || 202 ||
[Analyze grammar]

divya C. L |
ugragandho'bhicāre tu vihitaḥ sarvadā'nalaḥ |
jīmūtavallakīśaṅkhamṛdaṅgadhvanitulyakaḥ || 203 ||
[Analyze grammar]

śabdo'gneḥ siddhaye heturato'nyaḥ syādasiddhidaḥ |
chatrākāro bhramaḥ śreṣṭho dhvajacāmararūpakaḥ || 204 ||
[Analyze grammar]

vimānādivitānānāṃ prāsādānāṃ vṛṣasya vā |
ākāreṇātha haṃsānāṃ mayūrāṇāṃ ca siddhidaḥ || 205 ||
[Analyze grammar]

raktābhastu yadā vahnirlakṣaṇātparidṛśyate |
bhagnarājopalābhaśca sphaṭikābhastathā śubhaḥ || 206 ||
[Analyze grammar]

yadrūpaṃ kathitaṃ pūrvaṃ yadi tasya pradakṣiṇam |
anyonyatvaṃ prapadyeta tathā siddhikaro'nalaḥ || 207 ||
[Analyze grammar]

tarhitena tu tarṇena yadi kāpotikādinā |
parivartaṃ karotyagnistadā vipra viparyayam || 208 ||
[Analyze grammar]

homānte tannimittaṃ vai homaṃ kuryācchatādhikam |
viṣamāśca śikhā vahnestrayādayaśca śubhāvahāḥ || 209 ||
[Analyze grammar]

hasvā hrasvonnatā dīrghā jvālāḥ siddhipradāḥ smṛtāḥ |
snigdhaḥ pradakṣiṇāvartaḥ śrutipracchāditadhvaniḥ || 210 ||
[Analyze grammar]

sa nityameva śubhakṛdyadanyairvarjito guṇaiḥ |
home praśasto'gniḥ |
pradīpte lelihāne'gnai nirdhūme saguṇe tathā || 211 ||
[Analyze grammar]

hṛdye tuṣṭiprade caiva hotavyāḥ śriyamicchatā |
homame varjyo'gniḥ |
alpatejo'lparūpaśca viṣphuliṅgasamanvitaḥ || 212 ||
[Analyze grammar]

jvālābhramavihīnaśca kṛśānurmaiva siddhidaḥ |
aprabuddhe sadhūme ca juhayādyo hutāśane || 213 ||
[Analyze grammar]

karmahānirbhavettasya tvābhicārārthamaśrute |
durgandhaścāvalīḍhaśca pītaḥ kṛṣṇaśca yo bhavet || 214 ||
[Analyze grammar]

asakṛtkuṃ likhedyastu sa tu dadyātparābhavam |
tithibhedena phalabhedāḥ |
śubhe grahe sunakṣatre śuklapakṣe tithiṣvapi || 215 ||
[Analyze grammar]

dvādaśyāṃ dharmakāmārthānagnisthaḥ kurute vibhuḥ |
saubhāgyaṃ tu trayodaśyāmekādaśyāṃ dhruvaṃ jayaḥ || 216 ||
[Analyze grammar]

pañcamyāṃ dravyasiddhiṃ ca navamyāṃ kīrtidaḥ prabhuḥ |
tithayaḥ śuklapakṣe tu proktāḥ saubhāgyakarmaṇi || 217 ||
[Analyze grammar]

yathākāmaṃ tu mokṣārthī pakṣayorubhayorapi |
prabhādyarciḥsaptake kramādekaikasmiṃstarpitasya mantrasya phalabhedaḥ |
prabhāmūrtigato mantrastarpito yadi nārada || 218 ||
[Analyze grammar]

vidyāṃ prayacchatyacirāt dīptistho bhūpradaḥ prabhuḥ |
tāpayatyāśu śatrūṇāṃ prakāśoparyavasthitaḥ || 219 ||
[Analyze grammar]

śatrukṣayaṃ dadātyāśu marīcyāmūrdhvago vibhuḥ |
tapanyāmūrdhvago mantraḥ sarvatāpopaśāntidaḥ || 220 ||
[Analyze grammar]

vipakṣoccāṭanaṃ kuryātkarāḷāsaṃsthito vibhuḥ |
lelihāvasthito mantro yadi santarpito mune || 221 ||
[Analyze grammar]

dadyādabhīpsitaṃ caiva dehānte paramaṃ padam |
idamuktaṃ mayā vipra homakarma samāsataḥ || 222 ||
[Analyze grammar]

homānte kartavyasya taduttarāṅgasya vidhānam |
homānte sānalaṃ mantraṃ bhūyaḥ puṣpādibhiryajet |
mudrāḥ pradarśayetsarvā mūlamantrāditaḥ kramāt || 223 ||
[Analyze grammar]

sandarśayettato vahnermudrāṃ mantrasamanvitām |
agnimudrā |
padmākārau karau kṛtvā aṅguṣṭhau ca kaniṣṭhike || 224 ||
[Analyze grammar]

saṃmīlya cāgradeśāttu karṇikeva yathā dvija |
tarjanyāditrayaṃ śeṣamūrdhvagaṃ ca karadvayāt || 225 ||
[Analyze grammar]

asaṃlagnaṃ tu nikṣiptaṃ mudrā'gneḥ saṃprakīrtitā |
maṇḍale vinyastasya mantrarūpasya bhagavato mūrdhani puṣpāñjalisamarpaṇaprakāraḥ |
maṇḍalāgraṃ tato yāyāddhomaṃ viṣṇoḥ samarpya ca || 226 ||
[Analyze grammar]

āpūrya pāṇiyugalaṃ puṣpaistatropari sthitam |
saṃsmarenniṣkalaṃ mantramamṛtenopabṛṃhitam || 227 ||
[Analyze grammar]

prabhūtadīpticchuritaṃ nikṣipenmantramūrdhani |
atha prārthanā |
tarpito'si vibhorbha ktyā homenānalamadhyagam || 228 ||
[Analyze grammar]

gaḥ C. L. Y |
homadravyeṣu yadvīryaṃ tadidaṃ cātmasātkuru |
gṛhītaṃ bhāvayettena prasannenāntarātmanā || 229 ||
[Analyze grammar]

atha maṇḍalasthasya visarjanaprakāraḥ |
visarjanaṃ tataḥ kuryāddatvā'rghyaṃ dhūpasaṃyutam |
atha prasādasya śirasi dhāraṇam |
prasādārghyaṃ sapuṣpaṃ ca karṇikordhvātparicyutam || 230 ||
[Analyze grammar]

gṛhītvā svātmano mūrdhni datvā |
maṇḍalāduddhṛtarajasā tilakadhāraṇam |
'tha rajasā mune |
lalāṭe tilakaṃ kuryātpītaraktena maṇḍalāt || 231 ||
[Analyze grammar]

ardhyapātre nyastasya mantrasya pūrakeṇa svadehe vyāptatvabhāvanam |
dvidhā yaścārdhyapātrābhyāṃ mantro nyastaḥ purā dvija |
mantramudrāsametena pūrakeṇa tu nārada || 232 ||
[Analyze grammar]

purābāhyayāgākhyāne 112 patre vyaktametat |
bhāsitaṃ bhāvayeddehaṃ tenāpādācchiro'vadhi |
bhogasthānagatānāṃ mantrāṇāṃ mukyamantraśarire praviṣṭatvabhāvanam |
bhogasthānagatā mantrāḥ pūjitā ye yathā kramāt || 233 ||
[Analyze grammar]

mukhyamantraśarīraṃ tu saṃpraviṣṭāṃśca saṃsmaret |
jvālā jvālāntare yadvatsamudrasyeva nimnagāḥ || 234 ||
[Analyze grammar]

sarvamantrāspadasya tasya sthūlamantraśarīrasya svakāraṇasūkṣmādikrameṇa pararūpe praviṣṭatvabhāvanam |
taṃ mantravigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija |
praviṣṭaṃ bhāvayetsūkṣme budhyakṣe hyubhayātmake || 235 ||
[Analyze grammar]

pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam |
pararūpasya tasya svahṛdaye praviṣṭatvabhāvanam |
taṃ paraṃ prasphuradrūpaṃ nirādhārapadāśritam || 236 ||
[Analyze grammar]

siddhimārgaṇahṛtpadme saṃpraviṣṭaṃ tu bhāvayet |
svahṛdayaṃ praviṣṭasya parasvarūpasya bhāsā'pādamastakaṃ svadehasya vyāptatvabhāvanam |
mantramudrāsametena pūrakeṇa tu nārada || 237 ||
[Analyze grammar]

bhāsitaṃ bhāveyeddehaṃ tenāpādācchirovadhi |
praviṣṭena tu mantreṇa prayatnena vinā dvija || 238 ||
[Analyze grammar]

vigrahaḥ kampate yasya mantrastasya prasīdati |
visarjanānantaraṃ dīkṣitebhyo naivedyapradānam |
evaṃ visṛjya mantreśaṃ lokapālāstravarjitam || 239 ||
[Analyze grammar]

dīkṣitānāṃ dvijānāṃ ca śraddhāsaṃyamasevinām |
pradadyāddvija naivedyaṃ śiṣyāṇāṃ bhāvitātmanām || 240 ||
[Analyze grammar]

mūlamantrābhyarcane viniyuktānāṃ puṣpādīnāṃ samāharaṇam |
valamānasya mantrasya tulyakālaṃ samāharet |
puṣpāṇyastraṃ ca naivedyaṃ mūlamantropayojitam || 241 ||
[Analyze grammar]

samāhatena tena dravyeṇa viṣvaksenābhyarcanam |
tena bhāṇḍasthitenāpi samāhūyāmbarāntarāt |
viṣvaksenaṃ yajedbhaktyā dhvātvā vai maṇḍalāntare || 242 ||
[Analyze grammar]

caturbhujamudārāṅgaṃ gadāśaṅkhadharaṃ vibhum |
navāmrapatrasaṅkāśaṃ piṅgalaśmaśrulocanam || 243 ||
[Analyze grammar]

pītavastraṃ caturdaṣṭraṃ svamudrādvitayānvitam |
samabhyarcya kramātsāṅgaṃ mudrāmasyātha darśayet || 244 ||
[Analyze grammar]

atha kuṇḍe vinyastasya mantrasya puṣpaiḥ pūjanam |
gatvā kuṇḍasamīpaṃ tu mantraṃ puṣpaiḥ prapūjya ca |
bhasmanā tilakadhāraṇam |
bhasmanā'strābhitaptena lalāṭe tilakaṃ śubham || 245 ||
[Analyze grammar]

maṇḍalasthasyeva kuṇḍasthasya mantrasyopasaṃharaṇam |
kṛtvā maṇḍa vatpaścādupasaṃhṛtya cātmani |
atha viṣvaksenasya kuṇḍe santarpaṇakramaḥ |
viṣvaksenastato bhaktyā tarpaṇīyastilākṣataiḥ || 246 ||
[Analyze grammar]

vauṣaḍantena mantreṇa dadyātpūrṇāhutiṃ dvija |
maṇḍale pūjayitvā'tha kuryāttasya visarjanam || 247 ||
[Analyze grammar]

viṣvaksenavisarjanam |
svamantreṇa dvijaśreṣṭha kṣamasveti padena ca |
mudrāsamanvitenātha nabhasyutpatitaṃ smaret || 248 ||
[Analyze grammar]

pūrṇena kalaśenātha astrajaptena nārada |
kṣīrāmbumadhurājyena prāpayenmaṇḍalaṃ tu tat || 249 ||
[Analyze grammar]

tataḥ kuṇḍātsamutthāpya viṣvaksena yathā purā |
lokapālādīnāṃ visarjanaprakāraḥ |
pūjayellokapālāṃśrca puṣpādyaistarpayettataḥ || 250 ||
[Analyze grammar]

ekāhutipradānena śaktyā vā bahubhiḥ punaḥ |
yathāvidhi svamantreṇa pūjayitvā visarjayet || 251 ||
[Analyze grammar]

sāstrānsaparivārāṃśca svaṃ svaṃ sthānaṃ krameṇa tu |
atha kṣetrapālādīnāṃ ghṛtādibhistarpaṇakramaḥ |
gatvā kuṇḍasamīpe'tha kṣetrapālādayaḥ kramāt || 252 ||
[Analyze grammar]

ādhāraśakterārabhya pīṭhamantrāśca sarvaśaḥ |
gaṇeśādyāśca siddhāntāstarpaṇīyā ghṛtādikaiḥ || 253 ||
[Analyze grammar]

sakṛtsakṛtsvaśaktyā vā pūrṇāṃ sarveṣvatha kṣipet |
pātrasthaṃ kalaśasthaṃ ca mantratantrāvatāritam || 254 ||
[Analyze grammar]

krameṇa copasaṃhṛtya ghrāṇāgreṇa tu pūrvavat |
atha vahnestarpaṇaprakāraḥ |
svamantreṇa tato vahniṃ śaktitastarpayeddvija || 255 ||
[Analyze grammar]

acchidrakaraṇīṃ pūrṇāṃ pūrṇāmantreṇa pātayet |
kuṇḍe puṣpāñjaliṃ kṛtvā vahnimantramanusmaran || 256 ||
[Analyze grammar]

samāghrāya nyasetkoṣṭhe hyavatārakrameṇa tu |
athāgneḥ pariṣecanam |
sruvantu toyenāpūrya kuṇḍaṃ bāhye pradakṣiṇam || 257 ||
[Analyze grammar]

kuryādīśānakoṇādvai acchidrodakadhārayā |
naivedyādīnāṃ toye prakṣepavidhānam |
naivedyamupasaṃhṛtya vastrālaṅkāravarjitam || 258 ||
[Analyze grammar]

agādhodakamadhye tu vahatyadhivinikṣipet |
nimāṣṭaryupalepanapūrvakaṃ siddhārthakādīnāmutkiraṇam |
samyakkṛtvā nimārṣṭiṃ vai upalipyātha cotkiret || 259 ||
[Analyze grammar]

siddhārthakādilājāṃśca tilaṃ sumanaso'kṣatān |
rakṣārthaṃ sthāpitayoḥ kavacāstrayorupasaṃhāraḥ |
varmāstre hyupasaṃhṛtya rakṣārthaṃ yojite purā || 260 ||
[Analyze grammar]

svavigrahe kṛtasya nyāsasyopasaṃhāraḥ |
yāgasthānācca tilakaṃ kṛtvā nyāsaṃ svavigrahāta |
upasaṃhṛtya medhāvī kuryādvai bhojanādikam || 261 ||
[Analyze grammar]

idamuktaṃ samāsena mantrasantarpaṇaṃ dvija |
apātre'sya mantrasantarpaṇakramasyāvācyatvakathanam |
vācyaṃ nādīkṣitānāṃ ca nābhaktānāṃ kadācana || 262 ||
[Analyze grammar]

nānyadarśanasaṃsthānāṃ nopahāsaratātmanām |
pātre vaktavyatā |
sadbhāvajñe tu vaktavyaṃ samayajñe'tha putreka || 263 ||
[Analyze grammar]

sādhake tu gurorvāpi bhakte snigdhe vimatsare |
satyadharmapare vāpi sācāre samayasthite || 264 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: