Jayakhya-samhita [sanskrit]

41,582 words | ISBN-13: 9788179070383

The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.

athāgnikāryavidhānaṃ nāma pañcadaśaḥ paṭalaḥ |
śrībhagavān |
japaṃ kṛtvā yathāśakti japānte pūjayetprabhum |
bhaktitaścārghyapuṣpābyāṃ tato dhūpānulepanaiḥ || 1 ||
[Analyze grammar]

paścātsantarpayedvipra agnimadhyagataṃ prabhum |
kuṇ‍ḍaparikalpanavidhānārambhaḥ |
devāduttaradigbhāge kuṇḍaṃ kuryātsalakṣaṇam || 2 ||
[Analyze grammar]

devāgārāttu vā'nyatra bhūmibhāge sahakṣaṇe |
dhūmanirgamanopetamaṇṭape susame śubhe || 3 ||
[Analyze grammar]

tatra kuryātpurā vediṃ cutaraśrāṃ samantataḥ |
sarvalakṣaṇasaṃpannāṃ kuryātkuṇḍaṃ tadūrdhvataḥ || 4 ||
[Analyze grammar]

caturaśraṃ samaṃ śreṣṭhaṃ vartuḷaṃ vā manoramam |
dvigvidiksaṃsthitaṃ caiva kāmyānāṃ karmaṇāṃ hitam || 5 ||
[Analyze grammar]

niṣkāmo vā sakāmo vā madyatassarvadikṣu ca |
kuṇḍānāṃ digbhedena phalabhedaḥ |
īśānadiggate kuṇḍe mantrātmā tapito hariḥ || 6 ||
[Analyze grammar]

dadāti siddhiṃ bhaulokīṃ tatsiddhīpsormahātmanaḥ |
viyadgatiparaḥ kuṇḍe juhuyātpūrvadiksthite || 7 ||
[Analyze grammar]

ripūṇāṃ nigrahārthāya homamāgneyadiggate |
homaṃ dakṣiṇadikkuṇḍe śāntayrthī hyācaretsadā || 8 ||
[Analyze grammar]

utsādanārthamanyeṣāṃ kuṇḍe naiṛtadiggate |
apamṛtyujayārthī ca sarvopaplavaśāntaye || 9 ||
[Analyze grammar]

homaṃ vāruṇadikkuṇḍe mantrassantarpito yadā |
hutvā vāruṇadikkuṇḍe mantraṃ santarpayetsudhīḥ |
yadā vāyavyadikkuṇḍe mantrassantarpitastadā || 10 ||
[Analyze grammar]

vividhāni nidhānāni prayaśca tyacireṇa tu |
ārogyaṃ saṃpadaṃ puṣṭiṃ pradadāti ca mantrarāṭ || 11 ||
[Analyze grammar]

tarpitassaumyadikkuṇḍe nātra kāryā vicāraṇā |
āhutisaṅkhyābhedena kuṇḍānāṃ mānabhedaḥ |
śatārdhasaṅkhyahome ca kuṇḍaṃ syāvddādaśāṅgulam || 12 ||
[Analyze grammar]

home sāṣṭaśate caivamuṣṭyaratnisamaṃ bhaveta |
home sārdhaśate caiva sāratnissakaniṣṭhikā || 13 ||
[Analyze grammar]

hastaṃ sahasrahome tu ayutākhye dvihastakam |
lakṣahome caturhastaṃ koṭihome'ṣṭa hastakam || 14 ||
[Analyze grammar]

khātamānam |
vistārārdhena sarvatra khātastu pariśasyate |
svīyātprāṅbhekhalāmānādāyaṃ khāte yugaṃ puraḥ || 15 ||
[Analyze grammar]

tyaktvā tu mekhalābandhaṃ tataścaiva samārabhet |
kuṇḍamānabhedena mekhalānāṃ mānabhedāḥ |
pramāṇaṃ mekhalānāṃ ca yavadvādaśasammitam || 16 ||
[Analyze grammar]

dvādaśāṅgulamānasya kuṇḍasya parikīrtitam |
vistāratulyamucchrāyo mekhalānāṃ mahāmate || 17 ||
[Analyze grammar]

mekhalātritayaṃ caivamekīkṛtya tu jāyate |
vistārastu tatocchrāyassārdhaṃ tu caturaṅgulam || 18 ||
[Analyze grammar]

ratnimātrasya kuṇḍasya mekhalā dvyaṅgulāḥ smṛtāḥ |
aṅgulaṃ sakaniṣṭhasya kuṇḍasyārdhottaraṃ dvayam || 19 ||
[Analyze grammar]

tryaṅgulā hastamātrasya kuṇḍasya samatā smṛtā |
dvihastasya dvijaśreṣṭha mekhalāscaturaṅgulāḥ || 20 ||
[Analyze grammar]

caturhastasya kartavyāssarvāścaiva ṣaḍaṅgulāḥ |
aṣṭāṅgaliśca kuṇḍasya aṣṭahastasya kīrtitāḥ || 21 ||
[Analyze grammar]

nābhilakṣaṇam |
diṅbhadhye'pyatha kuṇḍasya nābhiṃ kuryāddvijottama |
aśvatthapatrasadṛśīṃ mekhalopari saṃsthitām || 22 ||
[Analyze grammar]

yaduktaṃ prāṅbhayā mānaṃ mekhālānāṃ krameṇa tu |
ekīkṛtya tu tatsarvaṃ madhyātsūtreṇa lāñchayet || 23 ||
[Analyze grammar]

ardhamardhenduvadbāhyāttatra cātiśayena ca |
mukhādyabhyantaraṃ yāvatkrameṇānena hrāsayet || 24 ||
[Analyze grammar]

sūtracayena ca Y |
ubhayoḥ pakṣayorvipra gajoṣṭhākṛtivattathā |
pṛṣṭhato mekhalamānātkiñcitkāryā dvijonnatā || 25 ||
[Analyze grammar]

ekamekhalamānācca tryaṃśenārdhena vā mune |
krameṇa hrāsayettāvattāvadvai mekhalocchṛtiḥ || 26 ||
[Analyze grammar]

īṣaduccā bhavetsā vai mekhalopari saṃsthitā |
ekamekhalaturyāṃśamānaṃ kuṇḍāntare dvija || 27 ||
[Analyze grammar]

yonyeṣu nissṛtaṃ kuryāttamevādhogataṃ tu vai |
ākramya mekhalābhūmiṃ yāvatkhātaṃ tu saṃspṛśet || 28 ||
[Analyze grammar]

ityetatkathitaṃ nābherlakṣaṇaṃ ca yathāsthitam |
sādhanaṃ caturaśrasya viddhi kuṇḍasya yāgavat || 29 ||
[Analyze grammar]

caturaśrasya vai madhye sūtraṃ kṛtvā bhramaṃ tataḥ |
caturaśraṃ samaṃ kuryātsarvadikkoṇa varjitam || 30 ||
[Analyze grammar]

kuṇḍānāṃ vikalpaḥ |
nityanaimittake home vṛttaṃ vā caturaśrakam |
trimekhalaṃ tu kartavyamoṣṭhanābhisamanvitam || 31 ||
[Analyze grammar]

dvimekhalaṃ vā viprendra suślakṣṇaṃ ca manoramam |
ekamekhalakaṃ vā'pi kuṇḍaṃ kṣepaṇi ṇakarmaṇi || 32 ||
[Analyze grammar]

kuṇḍe havanasya prāśastyam |
kuryāccalaṃ sthiraṃ vā'pi na hi kuṇḍaṃ vinā śubham |
havanaṃ vipra mantrāṇāṃ tasmātkuṇḍaṃ ca sādhayet || 33 ||
[Analyze grammar]

deśakālavaiguṇyena kuṇḍasyāsambhave havanaprakāraḥ |
deśakālavaśāccaiva kuṇḍaṃ na ghaṭate yadi |
taṃ vinā havanacchedo na kāryassiddhimicchatā || 34 ||
[Analyze grammar]

śodhite hyupalipte ca sthale calamṛdānvite |
homastu vihitassamyak mantrasyāmantritasya ca || 35 ||
[Analyze grammar]

piṇḍikā caturaśrā tu bahissarvatra śasyate |
madhye padmaṃ prakurvīta śrīpadmaṃ padmamadhyagam || 36 ||
[Analyze grammar]

evaṃ kṛte śubhe kuṇḍe agnikāryaṃ samācaret |
yāgagehāttu vā'nyasminyadi gehe mahāmune || 37 ||
[Analyze grammar]

pūrvavadvārayāgaṃ tu kṛtvā saṃpraviśettataḥ |
tatraiva yadi vā kuryāddatvā'nyaccāsanaṃ śubham || 38 ||
[Analyze grammar]

tatra pūrvoktavidhinā upaviśya samāhitaḥ |
kuṇḍasaṃskāraprakāraḥ |
kuṇḍasyārambhakāle tu saṃskārā na kṛtā yadi || 39 ||
[Analyze grammar]

niṣpannasya ca te sarve vidheyāśca krameṇa tu |
tāḍayedastramantreṇa puṣpairdakṣiṇapāṇinā || 40 ||
[Analyze grammar]

gṛhītvā caikadeśāttu kuṇḍamadhyācca mṛtkaṇam |
aṅguṣṭhānāmikābhyāṃ tu hṛdayena samuddharet || 41 ||
[Analyze grammar]

astreṇaiva samīkṛtya na syānnimnonnataṃ yathā |
secayetkavacenaiva kuṭṭayettadanantaram || 42 ||
[Analyze grammar]

lepayedgandhatoyena astreṇa pariśodhayet |
ullikhedastrarājena darbhakāṇḍena yatnataḥ || 43 ||
[Analyze grammar]

bhūmāvabhyantare kuṇḍe dakṣiṇāśāditaḥ kramāt |
uttarāśāvadhiryāvaddadyādrekhātrayaṃ samam || 44 ||
[Analyze grammar]

pratyagbhāgātsamārabhya nayetpūrvamukhaṃ tu tat |
tanmadhye tritayaṃ cānyadrekhāṇāmuttarāmukham || 45 ||
[Analyze grammar]

evamullikhya vidhinā prokṣayetkavacena tu |
acchinnāgraistato darbhairastramantrābhimantritaiḥ || 46 ||
[Analyze grammar]

kuṇḍabhittigaṇaṃ sarvaṃ protthitaṃ paribhūṣayet |
kṛtvaivamakṣavāṭaṃ tu kuṇḍasaṃskāramuttamam || 47 ||
[Analyze grammar]

nābhipūjanam |
samabhyarcya tato'rghyādyairmadhyataḥ praṇavena tu |
tenaiva vidhinā nābhiṃ pūjayeccandrasannibhām || 48 ||
[Analyze grammar]

mekhalāpūjanam |
mekhalātrayapūjāyāṃ hṛnmantraṃ tu prayojayet |
mekhalātraye tattvatrayasya pūjanam |
tatastatvatrayaṃ pūjyaṃ mekhalātritayopari || 49 ||
[Analyze grammar]

pradhānapuruṣeśākhyaṃ praṇavatritayena ca |
arghyairvilepanairdhūpairiṣṭvā kuṇḍaṃ purā dvija || 50 ||
[Analyze grammar]

kuṇḍamadhye ādhāraśaktyādyāsanakalpanapūrvakaṃ nārāyaṇākhyāyāḥ śakteḥ sthāpanaprakāraḥ |
catuṣpathe tu kuṇḍasthe sapuṣpaṃ darbhaviṣṭaram |
hṛnmantreṇa ca vinyasya tatroparyatha pūjayet || 51 ||
[Analyze grammar]

sampūjyāgniṃ samādāya sambhrāmyāyatanaṃ tridhā |
yonimārgeṇa nikṣipya vahnibījamanusmaret || 52 ||
[Analyze grammar]

ayaṃ ślokaḥ S pustake yojito dṛśyate |anyeṣu pustakeṣu nāsti asthāne'sya prakṣepa iti pratibhāti |
ādhāraśaktipūrvaṃ ca āsanaṃ vaiṣṇavaṃ ca yat |
tatra nārāyaṇākhyāṃ vai śaktiṃ vidyotalakṣaṇām || 53 ||
[Analyze grammar]

lakṣmyākṛtipadaṃ prāptāmamṛtāvṛtadehinīm |
sarvātiśayarūpāṃ ca sarvaśaktisamanvitām || 54 ||
[Analyze grammar]

saukumāryeṇa rūpeṇa sarvavastvantarasthitām |
śāśvatīṃ sṛṣṭimārgeṇa avatārya hṛdambuje || 55 ||
[Analyze grammar]

purā dhyānakrameṇaiva hṛnmantreṇa hṛdambujāt |
svanāmapadayuktena sanamaḥpraṇavādinā || 56 ||
[Analyze grammar]

recakena vinikṣipya kuṇḍahṛtpadmamadyataḥ |
saṃpūjya gandhapuṣpādyaiḥ padmamudrāṃ padarśya ca || 57 ||
[Analyze grammar]

cakramantreṇa saṃyuktāmevaṃ kuryācca sannidhim |
vahnerutpādanakramaḥ |
ādau ca bhagavacchaktervahnerutpādanāya ca || 58 ||
[Analyze grammar]

ukta S |
ādāyāraṇijaṃ cāgniṃ sūryakāntodbhavaṃ tu vā |
lohapāṣāṇajaṃ vā'tha aduṣṭaṃ laukikaṃ tu vā || 59 ||
[Analyze grammar]

taijase tāmrapātre'tha mṛṇmaye'bhinave tathā |
agnestāḍanaprokṣaṇādayo bāhyāḥ pañcasaṃskārāḥ |
santāḍya cāstramantreṇa prokṣayecchikhayā ca tam || 60 ||
[Analyze grammar]

arcayetkavacenaiva kavacenāvakuṇṭhya ca |
plāvayedamṛtenaiva netramantreṇa nārada || 61 ||
[Analyze grammar]

agneḥ svātmanyupaśamāpādanapūrvakaṃ sṛṣṭikrameṇa padātpadamavatāritasya nābhigatatvacintanam |
pūrakeṇopasṛtyātha svātmanyupaśamaṃ nayet |
kramādānandaśaktau tu prāgvaduddhṛtya yojayet || 62 ||
[Analyze grammar]

sṛṣṭikrameṇa tadbhūyo hyavatārya padātpadam |
śabdāspadāvadhiryāvatsmarennābhigataṃ tataḥ || 63 ||
[Analyze grammar]

nābhikuṇḍasthatayā bhāvite tejoviśeṣe homakramaḥ |
praṇavena tu nābhisthamagnīṣomātmakaṃ yajet |
tridhā samidbhirbhinnena ada mādibhirādarāt || 64 ||
[Analyze grammar]

trayāṇāmatha bījena bhinnenātha yajeddvija |
ekāhutipradānena tatrastho budhyate yathā || 65 ||
[Analyze grammar]

tena mārgeṇa japtavyaṃ dhyātvā cājyāmṛtaṃ hṛdi |
tasyāgneḥ svamantreṇa nābhīkuṇḍādutthāpanam |
tataḥ svamantreṇotthāpyo nābhikuṇḍāddhutāśanaḥ || 66 ||
[Analyze grammar]

agnermantraḥ |
kṛtvā'dau praṇavaṃ vipra tadante tvajitaṃ nyaset |
aśeṣabhuvanādhāramatha urdhve'sya yojayet || 67 ||
[Analyze grammar]

urdhvādhobhyāṃ ca tasyaiva bhūdharorjau nyasettataḥ |
trailokyaiśvaryadaṃ mūrdhni bījasyāsya mahāmate || 68 ||
[Analyze grammar]

tataḥ krameṇa saṃyojya dhareśādyaṃ ca saptakam |
suparṇasaṃjñāparyantaṃ saptakasyāsya yojayet || 69 ||
[Analyze grammar]

urdhvādhobhyāṃ ca nāḷaṃ tu māyāvyome tathopari |
tejase padamādāya tataḥ saptārciṣe padam || 70 ||
[Analyze grammar]

svāhāsamanvitaścāgnermantro hyaṣṭādaśākṣaraḥ |
svamantreṇa nābhīkuṇḍādudbodhitasya tejasaḥ pātrasthavahnau prakṣepaḥ |
dhūdhūśabdaśarīrāntaṃ sacchabdālokabodhitam || 71 ||
[Analyze grammar]

vikalpadhūmanirmuktaṃ saccaitanyasphuliṅginam |
nādāntena kṣipedvipra siddhimārgeṇa pūrvavat || 72 ||
[Analyze grammar]

purā hṛte ca pātrasthe vanhau vanhi viśuddhaye |
karadvayena cādāya bhrāmya kuṇḍe vinikṣipet || 73 ||
[Analyze grammar]

kuṇḍamadye prakṣiptasyāgneścintaviśeṣaḥ |
kuṇḍamadhyasthayā cātha śaktyā nārāyaṇākhyayā |
nāsāgreṇa tamagniṃ ca ghrātaṃ dhyāyetsvahṛdgatam || 74 ||
[Analyze grammar]

vahnerudbodhanam |
tripañca sapta vā dadyāt samidhe hṛdayena ca |
vahnerudbodhanārthaṃ tu netramantreṇa nārada || 75 ||
[Analyze grammar]

paryagnikaraṇam |
paryagnikaraṇaṃ kuryāddhṛdayenārdrapāṇinā |
paristaraṇam |
staraṃ tato'stramantreṇa caturdikṣu tridhā tridhā || 76 ||
[Analyze grammar]

prāgādau tu yathāmūlaṃ tadagraiśchāditaṃ bhavet |
kuryāt starasamāptiṃ tu sarvadā'tmana uttare || 77 ||
[Analyze grammar]

staroparyatha saṃsthāpya vanhikāryopayogi yat |
praṇītāpātreghmasruksruvādyupakaraṇadravyasādanam |
praṇītāpātrayugmaṃ tu tathedhmayugalaṃ tu vai || 78 ||
[Analyze grammar]

srassruvadvitayaṃ caivamājyasthālīṃ tathaiva hi |
sarvaṃ saṃprokṣya mūlena nidhāyātha staropari || 79 ||
[Analyze grammar]

praṇītāpātramāpūrva toyena tadanantaram |
tatrāsanavaraṃ dhyātvā viṣṇumūlena vinayset || 80 ||
[Analyze grammar]

yāga yajñapati rmantramevaṃ saṃsthāpya cottare |
paridhividhānam |
pradadyācca tato vipra paridhīnhṛdayena ca || 81 ||
[Analyze grammar]

yajñakāṣṭhodbhavānspaṣṭānsaparṇānhastasammitān |
caturyavaparīṇāhānagāre hastasammite || 82 ||
[Analyze grammar]

anyeṣāṃ dvyaṅgulā vṛddhiḥ paridhīnāṃ dvijottama |
yāvadaṣṭakaraṃ kuṇḍamata ūrdhvaṃ na kārayet || 83 ||
[Analyze grammar]

brahmādilokapālārcanam |
viṣṭarāṇi tato dadyātteṣu pṛṣṭhe hṛdā mune |
tatpṛṣṭhe pūjayennityaṃ lokapālānsvadikasthitān || 84 ||
[Analyze grammar]

brahmamāhendrarudrādīngandhapuṣpādibhiḥ śubhaiḥ |
sruksruvayoḥ saṃskārakramaḥ |
sruksuvābhyāṃ ca saṃskāramupayāmāgragaiḥ kuśaiḥ || 85 ||
[Analyze grammar]

sruvaṃ dvādaśadhā śodhyaṃ hyasveṇoṣṇena vāriṇā |
tathaiva dvijaśārdūla sruksaṃśodhyā dvidhaiva tu || 86 ||
[Analyze grammar]

saṃkṣālyau sruksruvau hyevaṃ śikhāmantreṇa vai tataḥ |
kuṇḍasthenāgninā tāpyau |
sruksruvayorlakṣaṇam |
tayorlakṣaṇamucyate || 87 ||
[Analyze grammar]

svabāhudaṇḍamānena mantrajñaḥ kalpayetpurā |
daivīsruksiddhaye kāṣṭaṃ vistārācca ṣaḍaṅgulam || 88 ||
[Analyze grammar]

dairgyādbhāgadvayenātha daṇḍamaṣṭāsramucyate |
sārdhadvyaṅgulamānaṃ tu kṛtvā śeṣaṃ tu śodhayet || 89 ||
[Analyze grammar]

kalaśaṃ daṇḍamūle tu kuryātpadmānanaṃ śubham |
karṇikāstho yathā daṇḍo bhavedvai munisattama || 90 ||
[Analyze grammar]

trivaliṃ tvathavā śaṅkhaṃ yathā daṇḍastadāsyagaḥ |
kṛtvā'grasthaṃ dvidhā bhāgaṃ samāṃśena prayatnataḥ || 91 ||
[Analyze grammar]

dvyaṅgulaṃ cātha bhāgasya vaipulyaṃ cāgrataḥ kramāt |
daṇḍāvasthasya bhāgasya tryahgulaṃ paritaḥ samam || 92 ||
[Analyze grammar]

datvā bhramaṃ tataḥ kuryānnimnaṃ khātaṃ salakṣaṇam |
tanmadye paṅkajaṃ kuryātpraphullaṃ corghvapallavam || 93 ||
[Analyze grammar]

ājyakośaṃ tu taṃ viddhi saptapañcapalopamam |
padmamadye nimagnā ca karṇikā vai sakesarā || 94 ||
[Analyze grammar]

dvādaśāraṃ bahiścakraṃ padmasyāṣṭadalasya ca |
padmabāhye tu kartavyaṃ śaṅkhaṃ koṇacatuṣṭaye || 95 ||
[Analyze grammar]

tato'grabhāgasya mune pārśvayorubhayorapi |
ekaikamaṅgulaṃ śodhyaṃ sa vibhājyastridhā tataḥ || 96 ||
[Analyze grammar]

karṇamekena bhāgena madye tvasyau dvayena tu |
vicchinnaṃ vaktramaṃsābyāṃ madhyamekāṅgulena tu || 97 ||
[Analyze grammar]

vistāraṃ karṇatulyaṃ tu varjayitvā tataḥ purā |
karṇadeśātsamāramya śeṣaṃ tu pariśodhayet || 98 ||
[Analyze grammar]

kramāgatena sūtreṇa syādvārāhānanaṃ yathā |
tataḥ puṣkarapatrāttu mukhāgraṃ yāvadeva hi || 99 ||
[Analyze grammar]

kuryādājyapraṇaālaṃ tu samaṃ nyūnāṅgulaṃ mune |
īṣadvai kramaśūkṣmaṃ ca nājyaṃ yāti yathā drutam || 100 ||
[Analyze grammar]

hastamātraṃ tataḥ kuryātsruvaṃ vipra manoramam |
vistāraṃ dvayaṅgulaṃ kāṣṭhaṃ vaipulyācca tadardhataḥ || 101 ||
[Analyze grammar]

vistāramānādagre'sya vṛttaṃ kuryāddviraṅgulam |
kramāttannimnakhātaṃ ca goḷake caiva mudritam || 102 ||
[Analyze grammar]

madhye mṛgapadākāracinhena tu virājitam |
vistārasya tribhāgena grīvā sāśrā triraṅgulā || 103 ||
[Analyze grammar]

sāgrā A |
mūle cobhayataḥ kuryātsvasthikaṃ dvyaṅguḷāyatam |
vicitraracanāyuktaṃ daṇḍaṃ ślakṣṇaṃ tu vā bhavet || 104 ||
[Analyze grammar]

sruvamevaṃvidhaṃ kuryāddhomakarmaṇi sādhakaḥ |
saṃskārārya tatognervai tena samācaret || 105 ||
[Analyze grammar]

agneḥ saṃskāradvaividhyam |
agneśca daśa saṃskārāḥ kuṇḍamadhyagatasya ca |
bāhye tu pañcasaṃskārā evaṃ pañcadaśa smṛtāḥ || 106 ||
[Analyze grammar]

prāśanabhogayorekasaṃskāratvāśrayaṇena daśavidhatvam etaduttaratra vyaktībhaviṣyati |
prokṣaṇaṃ tāḍanaṃ bāhye arcanaṃ cāvakuṇṭhanam |
amṛtīkaraṇaṃ vanheḥ pañcaite kathitāḥ purā || 107 ||
[Analyze grammar]

agnergarbhanyāsādisaṃskārāḥ |
kuṇḍamadye tu vai vipra prāglakṣmyāṃ tu prayojanam |
garbhanyāsaṃ puṃsavanaṃ tato vai vaktrakalpanā || 108 ||
[Analyze grammar]

sīmantaṃ vaktraniryāsaṃ niṣkrāmaṃ jātakarma ca |
nāmadeyaṃ ca bhogaṃ ca prāśanādyaṃ dvijākhilam || 109 ||
[Analyze grammar]

adhikāraṃ ca sarvānvai hṛdā kuryācca nārada |
athājyasaṃskārāḥ |
ājyakarmaṇi vai kuryāddaśaivaṃ vidhipūrvakam || 110 ||
[Analyze grammar]

adhiśrayaṇamādau hṛnmantreṇa kavacena ca |
saṃplavotplavane caiva upādhiśrayaṇaṃ tathā || 111 ||
[Analyze grammar]

prasādīkaraṇaṃ caiva pavitrīkaraṇaṃ tathā |
tato nīrājanaṃ nāma trīṇyetāni ca nārada || 112 ||
[Analyze grammar]

hṛnmantreṇa ca kāryāṇi kavacenāvakuṇṭhanam |
avalokāmṛtīkārau tainaiva tadananatram || 113 ||
[Analyze grammar]

bhāṇḍasthasya yadājyasya darbhaiḥ prajvalitaiḥ purā |
sparśanaṃ viddhi saṃskāramadhiyaṇasaṃjñakam || 114 ||
[Analyze grammar]

tataḥ pāṇidvayenaiva anāmāṅguṣṭhapīḍitam |
madhyanamraṃ kuśākāṇḍaṃ gṛhītvā'jyopari tridhā || 115 ||
[Analyze grammar]

nayettaccānayedvipra tamagnau nikṣipetkuśam |
saṃplavotplavanāvetau saṃskārau parikīrtitau || 116 ||
[Analyze grammar]

upādhiśrayaṇaṃ nāma yattaddrāvaṇamucyate |
parivartanamanyasminbhāṇḍe doṣāpanuttaye || 117 ||
[Analyze grammar]

prasādīkaraṇaṃ hyetattato dārbhaṃ pavitrakam |
vinikṣipecca tanmadhye pavitrīkaraṇaṃ ca tat || 118 ||
[Analyze grammar]

kuṇḍādulmukamādāya jvalantaṃ dhūmavarjitam |
tenāvartaṃ sakṛdvipra tadvai nīrājanaṃ smṛtamū || 119 ||
[Analyze grammar]

nīrajīkṛtya tatpaścātkavacodaragaṃ smaret |
avakuṇṭhanametadvi tarjanyā yatpradakṣiṇam || 120 ||
[Analyze grammar]

tejasā hṛdayasthena dṛggatenāvalokanam |
nirīkṣaṇamidaṃ vipra tatastatropari smaret || 121 ||
[Analyze grammar]

candramaṇḍalamadhyasthaṃ dhenumudrāsamanvitam |
mantraṃ vai saurabheyaṃ ca sphuradinduśatapratham || 122 ||
[Analyze grammar]

tadantarasthaṃ mantreśaṃ himācalanibhaṃ smaret |
tatsrutairamṛtaughaiśca śaśijairdhenujairapi || 123 ||
[Analyze grammar]

sarvasaṃskārasaṃyuktaṃ smaredājyaṃ ca bhāvitam |
amṛtīkaraṇaṃ nāma idaṃ te saṃprakāśitam || 124 ||
[Analyze grammar]

avalokyāmṛtīkṛtya dātavye caiva cakṣuṣī |
sruksruvābyāṃ kuṇḍasya dakṣiṇavāmabhāgayoḥ kramādājyahomaḥ |
sruva mājyena saṃpūrya sūryabījena cintayet || 125 ||
[Analyze grammar]

sahasrāṃśuṃ ca tanmadhye dadyātkuṇḍasya dakṣiṇe |
aparasminsruve dhyātvā somākhyenākṣareṇa tu || 126 ||
[Analyze grammar]

pūrṇaṃ śaśāṅkabījaṃ ca pradadyāttu taduttare |
kuṇḍasya madhyamabhāge agnīṣomātmakasya yajanaprakāraḥ |
tābhyāmabhyantare paścādagnīṣomātmakaṃ yajet || 127 ||
[Analyze grammar]

yadbījaṃ hi satattvasya śarīrasyākhilasya ca |
avibhāgena vai yatra saṃsthitā dehadhātavaḥ || 128 ||
[Analyze grammar]

bahiḥ kaṇṭhopamaṃ dhyātvā lakṣmībījāntarasthitam |
uktaṃ bījadvayenaiva mantreṇaikīkṛtena vai || 129 ||
[Analyze grammar]

prāgvadghṛtaṃ svayaṃ dadyāddhyāna mastrasamanvitam |
tilādihomadravyāṇāmājyena saṃskāraḥ |
tataścājyena saṃskāryāḥ sarvahomyāstilādayaḥ || 130 ||
[Analyze grammar]

agnergarbhādhānādisaṃskārāṇāṃ vivecanam |
agnerhome |़tha kartavyaḥ sarvasaṃskārasiddhaye |
hṛdā'nalaṃ puṭīkṛtya karmanāma samuccaret || 131 ||
[Analyze grammar]

kāmārtha S |
saṃpādayāmi svāhāntaḥ sarvakarmasvayaṃ kramaḥ |
atha tatra garbhādhānasaṃskāravivecanam |
śrīkukṣikuhare yadvai bahiṣṭhasya praveśanam || 132 ||
[Analyze grammar]

garbhādhānaṃ tu taṃ viddhi saṃskāraṃ prathamaṃ mune |
puṃsavanam |
ghrāṇayogācca yā śaktirvanhi śrījaṭhare sthitā || 133 ||
[Analyze grammar]

jvālārūpā'kṣayā sūkṣmā tasyāścitprasaro hi yaḥ |
bhagavacchakticaitanyasaṃsargācca śanaiḥ śanaiḥ || 134 ||
[Analyze grammar]

satve tajjuhuyādājyaṃ tanmantreṇoditena ca |
bhavetpuṃsavanaṃ cāgneścicchaktinayanāttu vai || 135 ||
[Analyze grammar]

atha vaktrakalpanā |
tasya cārciṣmato vaktrātprabuddhasyodbhavanti tāḥ |
āloke dahane śaktyā nirākārasya sāṃpratam || 136 ||
[Analyze grammar]

goḷakākṛtimātrasya viddhi tāṃ vaktrakalpanām |
saptānāṃ vaktrarciṣāṃ nāmāni |
tāsāṃ vaktrārciṣāṃ caiva śṛṇu nāmāni nārada || 137 ||
[Analyze grammar]

prabhā dīptiḥ prakhāśā ca marīcistapanī tathā |
karāḷā lelihā caiva kuṇḍaṃ vyāpya vyavasthitāḥ || 138 ||
[Analyze grammar]

īśapūrvāgnidigbhāge prabhādyaṃ tritayaṃ smṛtam |
rakṣovāruṇavāyavye marīcyādyaṃ trayaṃ tu tat || 139 ||
[Analyze grammar]

udagdiṅbhadhyato yāmye sthitaikā lelihā'bhidhā |
vaktrārciṣāṃ bījagaṇaḥ |
āsāṃ bījagaṇaṃ viśvaṃ vahnibījāvasānakam || 140 ||
[Analyze grammar]

pūrvoditakrameṇaiva praṇavādyaṃ namo'ntakam |
atha sīmantaḥ |
avyaktāśca tadantasthāḥ śiraḥpāṇyādayo'khilāḥ || 141 ||
[Analyze grammar]

svāṃ svāṃ vai karmasīmānaṃ prabuddhāḥ saṃśrayanti ye |
vibhāgakalpanā teṣāṃ sīmantaṃ tadudāhṛtam || 142 ||
[Analyze grammar]

atha vakraniryāsaḥ |
narasihmādayo vaktrāḥ sphurattārakasannibhāḥ |
śakticaitanyamadhyasthāḥ sā ca śaktistadātmanā || 143 ||
[Analyze grammar]

samyak pariṇatā vipra tasmāttā niṣkramanti vai |
svasvasthāne svavīryeṇa vaktraniryāsa ucyate || 144 ||
[Analyze grammar]

atha niṣkrāmaḥ |
mukhaśvāso na niryātadyānaṃ śrīkukṣigocarāt |
niṣkrāmaḥ saha vai vahneḥ saṃskāro juhuyācca tam || 145 ||
[Analyze grammar]

ta A |
atha jātakam |
nissṛtasya ca vai garbhājjātakaṃ tadudāhṛtam |
prāśanam |
hiraṇyamadhusarpibhyāṃ snānaṃ saṃprāśanaṃ dvija || 146 ||
[Analyze grammar]

hiraṇyetyasyārdhasya nāmakārāvasānaṃ cetyasyārdhasyānantaraṃ pāṭhaḥ samucitaḥ pratibhāti |
nāmakaraṇam |
kuryāttadanu vai nāma jātasyāgneḥ prayatnataḥ |
nāmakārāvasānaṃ ca praṇavaṃ vaiṣṇavāgnaye || 147 ||
[Analyze grammar]

bhogaḥ |
annaprāśanapūrvastu bhogo dārāvasānikaḥ |
abhṅga ekaḥ saṃskāro hotavyaḥ pūrvavaddvija || 148 ||
[Analyze grammar]

athādhikāraḥ |
tato'dhikārasaṃjñastu saṃskāro bahurūpadhṛt |
uktasaṃskārasaṃskṛtasyāgnernārāyaṇatvena dhyānam |
iti saṃskārasaṃśuddhaṃ vahniṃ nārāyaṇātmakam || 149 ||
[Analyze grammar]

caturbhujaṃ caturvaktraṃ śaṅkhacakragadābjinam |
kuṇḍamadhyasthitaṃ dhyātvā udayārkasamaprabham || 150 ||
[Analyze grammar]

jvālāmārgeṇa hṛdaye praviṣṭatvabhāvanam |
tatra tajjanitaṃ kuṇḍājjvālāmārgeṇa cāgatām |
parānandaprakāśābhāṃnāsikyā dvādaśāvadhi || 151 ||
[Analyze grammar]

dhi C. L. śa Y |
tato'vatārayogena praviṣṭāṃ bhāvayeddhṛdi |
atha saṃskṛtasyāgneḥ pūjanam |
saṃskṛtasyātha vai vahneḥ pūjāṃ kṛtvā tu bhaktitaḥ || 152 ||
[Analyze grammar]

puṣpairdhūpena dadhnā ca tilairakṣatamiśritaiḥ |
annairbhakṣyaphalopetairājyena kramaśo dvija || 153 ||
[Analyze grammar]

saṃpūrṇahṛdayenaiva svamantreṇānalaṃ tataḥ |
tarpayeta yathāśakti tilājyādyairanukramāt || 154 ||
[Analyze grammar]

agneḥ pūrṇāhutiṃ datvā vauṣaḍantāṃ ghṛtena ca |
agnimadye devasya pūjanam |
tataḥ pūjā prakartavyā devasyāgnestu madhyataḥ || 155 ||
[Analyze grammar]

tatra prathamaṃ vanheḥ smaraṇaprakāraḥ |
pūrvaṃ taṃ ca smaredvahniṃ sākāraṃ niṣkaḷaprabham |
svayogabalavīryeṇa vyāpakaṃ sarvadiggatam || 156 ||
[Analyze grammar]

sarvataḥ karavākpādaṃ sarvato'kṣiśiromukham |
kadambakusumākāraṃ svaprabhābhirvirājitam || 157 ||
[Analyze grammar]

kuṇḍamāpūrayansarvaṃ sarvākṛtyā ca sarvataḥ |
evaṃ hi vitato vyāpī nirākāraḥ sudīptimān || 158 ||
[Analyze grammar]

vyomavadvyāpakatayā bhāvitasyāgnermadhye devayajanam |
bahniṃ tu vyomavaddhyātvā tanmadhye pūjayetprabhum |
gandhapuṣpādinā caiva |
astrādiyajanam |
tato'straṃ kavacaṃ yajet || 159 ||
[Analyze grammar]

dakṣiṇe bāhumārge tu aniruddhasamīpataḥ |
agnīṣomātmakaṃ tatra ātmarakṣārthameva ca || 160 ||
[Analyze grammar]

devaṃ cakrasthitaṃ cakraṃ |
atha homavidhānam |
tato homaṃ samārabhet |
tilairghṛtasamāyuktaiḥ dravyaiḥ sarvaiśca yājñikaiḥ || 161 ||
[Analyze grammar]

sugandhājyaplataiścaiva kurvīta vidhivattataḥ |
lakṣmyādīnāṃ homasaṅkhyāvidhānam |
mūlamantrāccaturthāṃśaṃ lakṣmyādīnāṃ ca homayet || 162 ||
[Analyze grammar]

aṅgānāṃ śaktihomācca ardhaṃ tu juhuyāttataḥ |
tadardhena tu vaktrāṇāṃ homaṃ kuryāddvijottama || 163 ||
[Analyze grammar]

vaktrebhyaḥ kaustubhādīnāmardhaṃ tu parihomayet |
satyādīnāṃ tadardhaṃ tu tebhyaścārdhaṃ pare'kṣare || 164 ||
[Analyze grammar]

ardhamardhāṃśasaṃyuktamadhikaṃ cāgravartinām |
japānuguṇyena homasya kartavyatā |
japakāle yathā home kartavyaṃ siddhimicchatā || 165 ||
[Analyze grammar]

evaṃ jñātvā tataḥ kuryātkoṭihomācchatāvadhi |
yasmādatarpito mantro na kadācitphalapradaḥ || 166 ||
[Analyze grammar]

kāmairavaśyaphaladairdeśakālasamudbhavaiḥ |
homadravyanirūpaṇam |
tilairghṛtena payasā dadhnā vā pāyasena tu || 167 ||
[Analyze grammar]

siddhānnaiḥ sādhitairbhakṣyairbījalājaiśca taṇḍulaiḥ |
mūlaiḥ phalaiḥ pallavairvā supraśastaiśca komalaiḥ || 168 ||
[Analyze grammar]

sugandhaiḥ sthalapadmādyaiḥ puṣpairvipra sitādikaiḥ |
guggulenājyamiśreṇa sājyaśrīveṣṭakena vā || 169 ||
[Analyze grammar]

dhātrīphalairvā sarasairutpalaiśca śubhaistathā |
susitaiḥ sitararaktaiśca padmairbilvaiḥ suśobhanaiḥ || 170 ||
[Analyze grammar]

dūrvākāṇḍairabhagnāgraiḥ dantisaddantanirmalaiḥ |
edhauṃbhirbrahmavṛkṣotthaiḥ kṣīradrumamayaistathā || 171 ||
[Analyze grammar]

amṛtā kṣīrasaṃyuktā audumbaryo madhuplutāḥ |
acchinnāgrā hyabhagnāśca kaṇṭakaiḥ parivarjitāḥ || 172 ||
[Analyze grammar]

sarvāstrimadhuraktāśca ghṛtayuktāstu vā punaḥ |
homadravyabhedena phalabhedaḥ |
ājyayuktaistilaiḥ śāntiḥ siddhayaḥ sakalāstathā || 173 ||
[Analyze grammar]

ghṛtena payasā dadhnā homastṛpti prayacchati |
pāyasena tu siddhānnairbhakṣyaiḥ puṣṭiḥ sadā bhavet || 174 ||
[Analyze grammar]

bījairdhānyaistaṇḍulaiśca tarpito mantrarāḍ bhavet |
prayacchati sadā śreyaḥ prasannaḥ parameśvaraḥ || 175 ||
[Analyze grammar]

pallavaiḥ phalamūlaiśca homastuṣṭiṃ prayacchati |
jahāti cāpamṛtyuṃ ca rogāṃścopaśamaṃ nayet || 176 ||
[Analyze grammar]

tarpitaḥ sthalapadmādyaiḥ puṣpaiścānyaiḥ sitādikaiḥ |
saubhāgyamatulaṃ vipra acirātsaṃprayacchati || 177 ||
[Analyze grammar]

guggulvādyairdvijārogyaṃ śubhairdhātrīphalaistathā |
ājyāktaiḥ padmabījaiśca lakṣmīṃ śīghraṃ prayacchati || 178 ||
[Analyze grammar]

utpalairvaśyakāmastu bhogakāmaśca homayet |
dūrvāmṛtābhirhomena āyuṣo vṛddhimāpnuyāt || 179 ||
[Analyze grammar]

edhobhiśca śubhairhomāddoṣaśāntipradaḥ prabhuḥ |
āhutipramāṇabhedaḥ |
tilānāṃ śasyate homaḥ satataṃ mṛgamudrayā || 180 ||
[Analyze grammar]

ghṛtasya kāṣi ko homaḥ kṣīrasya ca viśeṣataḥ |
śuktimātrāhutirdadhnaḥ prasṛtiḥ pāyasasya ca || 181 ||
[Analyze grammar]

grāsārdhamātramannānāṃ bhakṣyāṇāṃ svapramāṇataḥ |
sarveṣāmeva bījānāṃ muṣṭinā homamācaret || 182 ||
[Analyze grammar]

agrāṅgulistu lājānāṃ śālīnāṃ pañcakaṃ hunet |
phalānāṃ svapramāṇaṃ ca pallavānāṃ tathaiva ca || 183 ||
[Analyze grammar]

tritīyaṃ mūlakhaṇḍānāṃ puṣpāṇāṃ svapramāṇataḥ |
karkandhumātraguḷikā hotavyā guggulaissadā || 184 ||
[Analyze grammar]

dhātrīphalapramāṇāṃ vā saṃbhave sati homayet |
dūrvākāṇḍāni viprendra caturaṣṭāṅgulāni vā || 185 ||
[Analyze grammar]

samitpradeśamānena samacchedā tvaganvitā |
svāhākāra vaṣaṭkāravauṣaṭkārādiprayoge nimittabhedanirūpaṇam |
svāhākāraṃ sadā home pūrṇāyāṃ vaupaḍeva ca || 186 ||
[Analyze grammar]

tameva śāntike kuryādvaṣaḍvā'pyayane sadā |
svadhā pitṛkriyāyāṃ ca phaṭkāraḥ kṣayakarmaṇi || 187 ||
[Analyze grammar]

vidveṣe huṃ vaśe hīṃ ca namo mokṣaprasiddhaye |
pūrmāhutiprakāraḥ |
karmahomāvasāne ca ghṛtenāpūrya ca sruva m || 188 ||
[Analyze grammar]

abhāvāttu prabhūtasya homadravyena pūrayet |
tatropari ghṛtaṃ dadyāttatorghyakusumādibhiḥ || 189 ||
[Analyze grammar]

mūladeśātsamārabhya sruksaṃpūjyā sruvānvitā |
ghṛtayuktaṃ tu taddravyaṃ srucaḥ puṣkarakukṣigam || 190 ||
[Analyze grammar]

dravaccandropamaṃ dhyāyettataḥ pūrṇaṃ samuddharet |
srugdaṇḍaṃ dehanābhau tu mūle saṃrodhya saṃsmaret || 191 ||
[Analyze grammar]

niṣkaḷaṃ mantranāthaṃ tu pūrṇaśītāṃśusannibham |
āmūlācca marucchaktyā proddharecca svavigrahāt || 192 ||
[Analyze grammar]

vidhāya ceśvarādhāre tasmāddhārāmṛtaṃ mahat |
nāsikāsandimārgeṇa srukpadme patitaṃ smaret || 193 ||
[Analyze grammar]

sāmṛtāmājyadhārāṃ ca vasudhārāmiva kṣipet |
mukhamadhye tu mantrasya tadbrahmavivare'thavā || 194 ||
[Analyze grammar]

hṛtpadmāntargatāṃ samyakpraviṣṭāmanubhāvayet |
tayā vai bṛṃhitaṃ mantraṃ bhābayedbrahmadhārayā || 195 ||
[Analyze grammar]

tṛptaṃ hṛṣṭaṃ ca puṣṭaṃ ca tuṣṭaṃ vai sādhakopari |
mantroccārasametā vai śarīrakāraṇānvitā || 196 ||
[Analyze grammar]

dhyānopetā dvijaśreṣṭha pūrṇeyaṃ paripātitā |
sarvasiddhikarī śaśvanmokṣalakṣmīvivardhanī || 197 ||
[Analyze grammar]

agnervarṇādibhedaiḥ karmasiddherjñātavyatā |
bahuśuṣkendhane'gnau ca hotavyaṃ karmasiddhaye |
agnervarṇāsca gaṃdhāśca śabdāścākṛtayastathā || 198 ||
[Analyze grammar]

vikārāśca śikhāścaiva saṃvedyāḥ karmasiddhaye |
padmarāgadyutiḥ śreṣṭho lākṣālaktakasannibhaḥ || 199 ||
[Analyze grammar]

bālārkavarṇo hutabhuk jayārthaṃ śasyate dvija |
indrakopakavarṇābhaḥ śoṇābho vā'tha pāvakaḥ || 200 ||
[Analyze grammar]

śakracāpanibhaḥ śreṣṭhaḥ kuṅkumābhastathaiva ca |
raktānāṃ puṣpajātīnāṃ varṇenāgniriheṣyate || 201 ||
[Analyze grammar]

sugandha dravyagandho'gnirghṛtagandhaśca śobhanaḥ |
āyurdaḥ padmagandhaḥ syādbahugandhaśca suvrata || 202 ||
[Analyze grammar]

divya C. L |
ugragandho'bhicāre tu vihitaḥ sarvadā'nalaḥ |
jīmūtavallakīśaṅkhamṛdaṅgadhvanitulyakaḥ || 203 ||
[Analyze grammar]

śabdo'gneḥ siddhaye heturato'nyaḥ syādasiddhidaḥ |
chatrākāro bhramaḥ śreṣṭho dhvajacāmararūpakaḥ || 204 ||
[Analyze grammar]

vimānādivitānānāṃ prāsādānāṃ vṛṣasya vā |
ākāreṇātha haṃsānāṃ mayūrāṇāṃ ca siddhidaḥ || 205 ||
[Analyze grammar]

raktābhastu yadā vahnirlakṣaṇātparidṛśyate |
bhagnarājopalābhaśca sphaṭikābhastathā śubhaḥ || 206 ||
[Analyze grammar]

yadrūpaṃ kathitaṃ pūrvaṃ yadi tasya pradakṣiṇam |
anyonyatvaṃ prapadyeta tathā siddhikaro'nalaḥ || 207 ||
[Analyze grammar]

tarhitena tu tarṇena yadi kāpotikādinā |
parivartaṃ karotyagnistadā vipra viparyayam || 208 ||
[Analyze grammar]

homānte tannimittaṃ vai homaṃ kuryācchatādhikam |
viṣamāśca śikhā vahnestrayādayaśca śubhāvahāḥ || 209 ||
[Analyze grammar]

hasvā hrasvonnatā dīrghā jvālāḥ siddhipradāḥ smṛtāḥ |
snigdhaḥ pradakṣiṇāvartaḥ śrutipracchāditadhvaniḥ || 210 ||
[Analyze grammar]

sa nityameva śubhakṛdyadanyairvarjito guṇaiḥ |
home praśasto'gniḥ |
pradīpte lelihāne'gnai nirdhūme saguṇe tathā || 211 ||
[Analyze grammar]

hṛdye tuṣṭiprade caiva hotavyāḥ śriyamicchatā |
homame varjyo'gniḥ |
alpatejo'lparūpaśca viṣphuliṅgasamanvitaḥ || 212 ||
[Analyze grammar]

jvālābhramavihīnaśca kṛśānurmaiva siddhidaḥ |
aprabuddhe sadhūme ca juhayādyo hutāśane || 213 ||
[Analyze grammar]

karmahānirbhavettasya tvābhicārārthamaśrute |
durgandhaścāvalīḍhaśca pītaḥ kṛṣṇaśca yo bhavet || 214 ||
[Analyze grammar]

asakṛtkuṃ likhedyastu sa tu dadyātparābhavam |
tithibhedena phalabhedāḥ |
śubhe grahe sunakṣatre śuklapakṣe tithiṣvapi || 215 ||
[Analyze grammar]

dvādaśyāṃ dharmakāmārthānagnisthaḥ kurute vibhuḥ |
saubhāgyaṃ tu trayodaśyāmekādaśyāṃ dhruvaṃ jayaḥ || 216 ||
[Analyze grammar]

pañcamyāṃ dravyasiddhiṃ ca navamyāṃ kīrtidaḥ prabhuḥ |
tithayaḥ śuklapakṣe tu proktāḥ saubhāgyakarmaṇi || 217 ||
[Analyze grammar]

yathākāmaṃ tu mokṣārthī pakṣayorubhayorapi |
prabhādyarciḥsaptake kramādekaikasmiṃstarpitasya mantrasya phalabhedaḥ |
prabhāmūrtigato mantrastarpito yadi nārada || 218 ||
[Analyze grammar]

vidyāṃ prayacchatyacirāt dīptistho bhūpradaḥ prabhuḥ |
tāpayatyāśu śatrūṇāṃ prakāśoparyavasthitaḥ || 219 ||
[Analyze grammar]

śatrukṣayaṃ dadātyāśu marīcyāmūrdhvago vibhuḥ |
tapanyāmūrdhvago mantraḥ sarvatāpopaśāntidaḥ || 220 ||
[Analyze grammar]

vipakṣoccāṭanaṃ kuryātkarāḷāsaṃsthito vibhuḥ |
lelihāvasthito mantro yadi santarpito mune || 221 ||
[Analyze grammar]

dadyādabhīpsitaṃ caiva dehānte paramaṃ padam |
idamuktaṃ mayā vipra homakarma samāsataḥ || 222 ||
[Analyze grammar]

homānte kartavyasya taduttarāṅgasya vidhānam |
homānte sānalaṃ mantraṃ bhūyaḥ puṣpādibhiryajet |
mudrāḥ pradarśayetsarvā mūlamantrāditaḥ kramāt || 223 ||
[Analyze grammar]

sandarśayettato vahnermudrāṃ mantrasamanvitām |
agnimudrā |
padmākārau karau kṛtvā aṅguṣṭhau ca kaniṣṭhike || 224 ||
[Analyze grammar]

saṃmīlya cāgradeśāttu karṇikeva yathā dvija |
tarjanyāditrayaṃ śeṣamūrdhvagaṃ ca karadvayāt || 225 ||
[Analyze grammar]

asaṃlagnaṃ tu nikṣiptaṃ mudrā'gneḥ saṃprakīrtitā |
maṇḍale vinyastasya mantrarūpasya bhagavato mūrdhani puṣpāñjalisamarpaṇaprakāraḥ |
maṇḍalāgraṃ tato yāyāddhomaṃ viṣṇoḥ samarpya ca || 226 ||
[Analyze grammar]

āpūrya pāṇiyugalaṃ puṣpaistatropari sthitam |
saṃsmarenniṣkalaṃ mantramamṛtenopabṛṃhitam || 227 ||
[Analyze grammar]

prabhūtadīpticchuritaṃ nikṣipenmantramūrdhani |
atha prārthanā |
tarpito'si vibhorbha ktyā homenānalamadhyagam || 228 ||
[Analyze grammar]

gaḥ C. L. Y |
homadravyeṣu yadvīryaṃ tadidaṃ cātmasātkuru |
gṛhītaṃ bhāvayettena prasannenāntarātmanā || 229 ||
[Analyze grammar]

atha maṇḍalasthasya visarjanaprakāraḥ |
visarjanaṃ tataḥ kuryāddatvā'rghyaṃ dhūpasaṃyutam |
atha prasādasya śirasi dhāraṇam |
prasādārghyaṃ sapuṣpaṃ ca karṇikordhvātparicyutam || 230 ||
[Analyze grammar]

gṛhītvā svātmano mūrdhni datvā |
maṇḍalāduddhṛtarajasā tilakadhāraṇam |
'tha rajasā mune |
lalāṭe tilakaṃ kuryātpītaraktena maṇḍalāt || 231 ||
[Analyze grammar]

ardhyapātre nyastasya mantrasya pūrakeṇa svadehe vyāptatvabhāvanam |
dvidhā yaścārdhyapātrābhyāṃ mantro nyastaḥ purā dvija |
mantramudrāsametena pūrakeṇa tu nārada || 232 ||
[Analyze grammar]

purābāhyayāgākhyāne 112 patre vyaktametat |
bhāsitaṃ bhāvayeddehaṃ tenāpādācchiro'vadhi |
bhogasthānagatānāṃ mantrāṇāṃ mukyamantraśarire praviṣṭatvabhāvanam |
bhogasthānagatā mantrāḥ pūjitā ye yathā kramāt || 233 ||
[Analyze grammar]

mukhyamantraśarīraṃ tu saṃpraviṣṭāṃśca saṃsmaret |
jvālā jvālāntare yadvatsamudrasyeva nimnagāḥ || 234 ||
[Analyze grammar]

sarvamantrāspadasya tasya sthūlamantraśarīrasya svakāraṇasūkṣmādikrameṇa pararūpe praviṣṭatvabhāvanam |
taṃ mantravigrahaṃ sthūlaṃ sarvamantrāspadaṃ dvija |
praviṣṭaṃ bhāvayetsūkṣme budhyakṣe hyubhayātmake || 235 ||
[Analyze grammar]

pare prāguktarūpe tu taṃ sūkṣmamubhayātmakam |
pararūpasya tasya svahṛdaye praviṣṭatvabhāvanam |
taṃ paraṃ prasphuradrūpaṃ nirādhārapadāśritam || 236 ||
[Analyze grammar]

siddhimārgaṇahṛtpadme saṃpraviṣṭaṃ tu bhāvayet |
svahṛdayaṃ praviṣṭasya parasvarūpasya bhāsā'pādamastakaṃ svadehasya vyāptatvabhāvanam |
mantramudrāsametena pūrakeṇa tu nārada || 237 ||
[Analyze grammar]

bhāsitaṃ bhāveyeddehaṃ tenāpādācchirovadhi |
praviṣṭena tu mantreṇa prayatnena vinā dvija || 238 ||
[Analyze grammar]

vigrahaḥ kampate yasya mantrastasya prasīdati |
visarjanānantaraṃ dīkṣitebhyo naivedyapradānam |
evaṃ visṛjya mantreśaṃ lokapālāstravarjitam || 239 ||
[Analyze grammar]

dīkṣitānāṃ dvijānāṃ ca śraddhāsaṃyamasevinām |
pradadyāddvija naivedyaṃ śiṣyāṇāṃ bhāvitātmanām || 240 ||
[Analyze grammar]

mūlamantrābhyarcane viniyuktānāṃ puṣpādīnāṃ samāharaṇam |
valamānasya mantrasya tulyakālaṃ samāharet |
puṣpāṇyastraṃ ca naivedyaṃ mūlamantropayojitam || 241 ||
[Analyze grammar]

samāhatena tena dravyeṇa viṣvaksenābhyarcanam |
tena bhāṇḍasthitenāpi samāhūyāmbarāntarāt |
viṣvaksenaṃ yajedbhaktyā dhvātvā vai maṇḍalāntare || 242 ||
[Analyze grammar]

caturbhujamudārāṅgaṃ gadāśaṅkhadharaṃ vibhum |
navāmrapatrasaṅkāśaṃ piṅgalaśmaśrulocanam || 243 ||
[Analyze grammar]

pītavastraṃ caturdaṣṭraṃ svamudrādvitayānvitam |
samabhyarcya kramātsāṅgaṃ mudrāmasyātha darśayet || 244 ||
[Analyze grammar]

atha kuṇḍe vinyastasya mantrasya puṣpaiḥ pūjanam |
gatvā kuṇḍasamīpaṃ tu mantraṃ puṣpaiḥ prapūjya ca |
bhasmanā tilakadhāraṇam |
bhasmanā'strābhitaptena lalāṭe tilakaṃ śubham || 245 ||
[Analyze grammar]

maṇḍalasthasyeva kuṇḍasthasya mantrasyopasaṃharaṇam |
kṛtvā maṇḍa vatpaścādupasaṃhṛtya cātmani |
atha viṣvaksenasya kuṇḍe santarpaṇakramaḥ |
viṣvaksenastato bhaktyā tarpaṇīyastilākṣataiḥ || 246 ||
[Analyze grammar]

vauṣaḍantena mantreṇa dadyātpūrṇāhutiṃ dvija |
maṇḍale pūjayitvā'tha kuryāttasya visarjanam || 247 ||
[Analyze grammar]

viṣvaksenavisarjanam |
svamantreṇa dvijaśreṣṭha kṣamasveti padena ca |
mudrāsamanvitenātha nabhasyutpatitaṃ smaret || 248 ||
[Analyze grammar]

pūrṇena kalaśenātha astrajaptena nārada |
kṣīrāmbumadhurājyena prāpayenmaṇḍalaṃ tu tat || 249 ||
[Analyze grammar]

tataḥ kuṇḍātsamutthāpya viṣvaksena yathā purā |
lokapālādīnāṃ visarjanaprakāraḥ |
pūjayellokapālāṃśrca puṣpādyaistarpayettataḥ || 250 ||
[Analyze grammar]

ekāhutipradānena śaktyā vā bahubhiḥ punaḥ |
yathāvidhi svamantreṇa pūjayitvā visarjayet || 251 ||
[Analyze grammar]

sāstrānsaparivārāṃśca svaṃ svaṃ sthānaṃ krameṇa tu |
atha kṣetrapālādīnāṃ ghṛtādibhistarpaṇakramaḥ |
gatvā kuṇḍasamīpe'tha kṣetrapālādayaḥ kramāt || 252 ||
[Analyze grammar]

ādhāraśakterārabhya pīṭhamantrāśca sarvaśaḥ |
gaṇeśādyāśca siddhāntāstarpaṇīyā ghṛtādikaiḥ || 253 ||
[Analyze grammar]

sakṛtsakṛtsvaśaktyā vā pūrṇāṃ sarveṣvatha kṣipet |
pātrasthaṃ kalaśasthaṃ ca mantratantrāvatāritam || 254 ||
[Analyze grammar]

krameṇa copasaṃhṛtya ghrāṇāgreṇa tu pūrvavat |
atha vahnestarpaṇaprakāraḥ |
svamantreṇa tato vahniṃ śaktitastarpayeddvija || 255 ||
[Analyze grammar]

acchidrakaraṇīṃ pūrṇāṃ pūrṇāmantreṇa pātayet |
kuṇḍe puṣpāñjaliṃ kṛtvā vahnimantramanusmaran || 256 ||
[Analyze grammar]

samāghrāya nyasetkoṣṭhe hyavatārakrameṇa tu |
athāgneḥ pariṣecanam |
sruvantu toyenāpūrya kuṇḍaṃ bāhye pradakṣiṇam || 257 ||
[Analyze grammar]

kuryādīśānakoṇādvai acchidrodakadhārayā |
naivedyādīnāṃ toye prakṣepavidhānam |
naivedyamupasaṃhṛtya vastrālaṅkāravarjitam || 258 ||
[Analyze grammar]

agādhodakamadhye tu vahatyadhivinikṣipet |
nimāṣṭaryupalepanapūrvakaṃ siddhārthakādīnāmutkiraṇam |
samyakkṛtvā nimārṣṭiṃ vai upalipyātha cotkiret || 259 ||
[Analyze grammar]

siddhārthakādilājāṃśca tilaṃ sumanaso'kṣatān |
rakṣārthaṃ sthāpitayoḥ kavacāstrayorupasaṃhāraḥ |
varmāstre hyupasaṃhṛtya rakṣārthaṃ yojite purā || 260 ||
[Analyze grammar]

svavigrahe kṛtasya nyāsasyopasaṃhāraḥ |
yāgasthānācca tilakaṃ kṛtvā nyāsaṃ svavigrahāta |
upasaṃhṛtya medhāvī kuryādvai bhojanādikam || 261 ||
[Analyze grammar]

idamuktaṃ samāsena mantrasantarpaṇaṃ dvija |
apātre'sya mantrasantarpaṇakramasyāvācyatvakathanam |
vācyaṃ nādīkṣitānāṃ ca nābhaktānāṃ kadācana || 262 ||
[Analyze grammar]

nānyadarśanasaṃsthānāṃ nopahāsaratātmanām |
pātre vaktavyatā |
sadbhāvajñe tu vaktavyaṃ samayajñe'tha putreka || 263 ||
[Analyze grammar]

sādhake tu gurorvāpi bhakte snigdhe vimatsare |
satyadharmapare vāpi sācāre samayasthite || 264 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 15

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: