Jayakhya-samhita [sanskrit]
41,582 words | ISBN-13: 9788179070383
The Sanskrit text of the Jayakhya-samhita: considered one of three most ancient of Vaishnava Agamas, belonging to the Pancaratra tradition. Important opics of the Jayakhya-samhita include Philosophy, Cosmology, Emancipation of sous (Jiva) and Tantric practices Alternative titles: Jayākhyasaṃhitā (जयाख्यसंहिता), Jayākhya-saṃhitā (जयाख्य-संहिता), Jayakhyasamhita.
Chapter 14
nārada |
brṛhi me devadeveśa viṣṇorvibhavamātmanaḥ |
nirṇayaṃ japayajñasya na jñātaṃ tatkathaṃ bhavet || 1 ||
[Analyze grammar]
śrī bhagavānuvāca |
evaṃ santarpya deveśaṃ kumbhe vā maṇḍalādiṣu |
japayajñavidhānena devaṃ santarpayettataḥ || 2 ||
[Analyze grammar]
tadā sa sarvakāmārthānmanaseṣṭānprayacchati |
japasya traividhyam |
japaṃ ti trividhaṃ kuryādakṣasūtrakarārpitaḥ || 3 ||
[Analyze grammar]
vācikaṃ kṣudrakarmabhya upāṃśuṃ siddhikarmaṇi |
mānasaṃ mokṣakamārthaṃ dhyāyeddevaṃ tu sarvataḥ || 4 ||
[Analyze grammar]
akṣasūtraṃ śubhaṃ kāryamadṛśyamitarairjanaiḥ |
akṣasūtravidhānam tatra maṇipramāṇādiviśeṣāḥ |
akṣāsthimātrairmaṇibhirjyeṣṭhaṃ kuryātsuvarttuḷam || 5 ||
[Analyze grammar]
ghātrīphalānāṃ garbheṇa pramāṇaṃ maghyamaṃ smṛtam |
badarāsthipramāṇena kanīyaṃ samudāhṛtam || 6 ||
[Analyze grammar]
kanyasaṃ Y |
aṣṭottaraśataṃ pūrṇaṃ tadardhaṃ pādameva vā |
kuryāttacca vidhānoktaṃ vidhinā pratikarmaṇi || 7 ||
[Analyze grammar]
sauvarṇaṃ dravyasidhyarthamuttamaṃ tatra kārayet |
puṣṭyarthaṃ rūpalābhāya rājataṃ pitṛkarmaṇi || 8 ||
[Analyze grammar]
medhāvīryamahātejolābhārthaṃ tāmrameva ca |
maghyamaṃ muniśārdūla kāryaṃ caivākṣasūtrakam || 9 ||
[Analyze grammar]
yakṣāṇāṃ yakṣiṇīnāṃ ca sādhane trapujaṃ smṛtam |
rākṣasānāṃ piśācānāṃ vaśe sīsamayaṃ tu vai || 10 ||
[Analyze grammar]
pātāḷasādhanārthaṃ tu arītimayamucyate |
sapannagānāṃ nāgānāṃ sādhane syāttu kāṃsyajam || 11 ||
[Analyze grammar]
kanīyastu tadā kuryādāyasaṃ kṣudrakarmaṇi |
iti dhātumayānāṃ ca sūtrāṇāṃ vidhayaḥ smṛtāḥ || 12 ||
[Analyze grammar]
vakṣye maṇimayānāṃ ca vibhāgaṃ munisattama |
sarvaṃ maṇimayaṃ caiva āyurārogyabhūtidam || 13 ||
[Analyze grammar]
mokṣadaṃ tu viśeṣeṇa sphāṭikaṃ śāntikarmaṇi |
tritayaṃ cottamādyaṃ yatsamaṃ sarveṣu karmasu || 14 ||
[Analyze grammar]
mūlajānāmatho vakṣye bījānāṃ vidhimuttamam |
saubhāgye vaidrumaṃ kāryamuttamādyaṃ sadā trayam || 15 ||
[Analyze grammar]
muktyarthaṃ putra dīptaistu puṣpaṣairdopraśāntaye |
vakṣye jalotthitānāṃ ca viṣayaṃ sarvasiddhidam || 16 ||
[Analyze grammar]
padmabījaiśca śāṅkhaiśca śrīkāmo japamārabhet |
āyuḥprajñāyaśaśśāntau mauktikaṃ sarvasiddhidam || 17 ||
[Analyze grammar]
uttamādivibhāgena tritayaṃ yatprakīrtitam |
ebhyo madhyādekatamaṃ grāhyaṃ caiva śubhe dine || 18 ||
[Analyze grammar]
maṇīnāṃ kṣālanaprakāraḥ |
sāstreṇa gandhatoyena kṣālayettadanantaram |
sūtraviśeṣavidhānam |
śāṇaṃ kārpāsakaṃ vā'tha prāpya sūtraṃ navaṃ dṛḍham || 19 ||
[Analyze grammar]
triguṇaṃ triguṇīkṛtya caturthā vā yathā dṛḍham |
suveṣṭitaṃ tu vai kṛtvā kṣāḷayetpūrvavaddvija || 20 ||
[Analyze grammar]
sūtre maṇīnāṃ yojanaprakāraḥ |
nikṣepyā maṇayastasminsandhānakramayuktitaḥ |
maṇayassusamāssarve ūnādikyavivarjitāḥ || 21 ||
[Analyze grammar]
japārthaṃ muniśārdūla nityaṃ mantreṣu niṣkaḷe |
maṇibhiḥ kramasūtraistu sutantukaḷa niṣkaḷe || 22 ||
[Analyze grammar]
sakaḷe tu yathecchā vai sūtrārthaṃ maṇigoḷakāḥ |
yugaḷaṃ yugaḷaṃ sūtre parasparamukhaṃ dvija || 23 ||
[Analyze grammar]
pṛṣṭhaṃ pṛṣṭhasya lagnaṃ vā yathā syādyojayettathā |
sandhāya cātisuśliṣṭaṃ gahanaṃ na bhavedyathā || 24 ||
[Analyze grammar]
akṣasūtrasya valayākāratāpādanam |
parasparamaṇīnāṃ tu protānāṃ munisattama |
avyucchinnena tenaiva tveṃkena protatantunā || 25 ||
[Analyze grammar]
maṇibhyāṃ saṅgamoddeśātsūtraṃ sūtreṇa veṣṭayet |
yathā syātkaṭakākāraṃ stabdhaṃ vṛttaṃ vibhaktimat || 26 ||
[Analyze grammar]
akṣasūtre merukalpanam |
grandhisandhāvato vipra maṇisakhyādhikaṃ tataḥ |
meruṃ prakalpayenmadhye ekena guḷikena ca || 27 ||
[Analyze grammar]
akṣasūtrasaṃśodhanāvadhānam |
vilipya candanādyaistu sthāpayedbhājane śubhe |
saṃpūjya puṣpadhūpādyaistasya śuddhimathācaret || 28 ||
[Analyze grammar]
dagdhamastreṇa saṃcintya varmaṇā māruteritam |
āplāvya mūlamantreṇa paramāmṛtarūpiṇā || 29 ||
[Analyze grammar]
saṃśodhyaivaṃ purā sūtraṃ dehavaccintayettataḥ |
akṣasūtrasya divyadehatvena cintanam |
caturbhujaṃ tu virajo nārāyaṇamivāparam || 30 ||
[Analyze grammar]
varadābhayahastaṃ ca baddhāñjalidharaṃ smaret |
brahmadvārasthitaṃ tacca sūtraṃ dhyāyecchikhopamam || 31 ||
[Analyze grammar]
svamantreṇa dvijaśreṣṭha mantramatra nibodhatu |
akṣasūtramantraḥ |
proddharetpraṇavaṃ pūrvaṃ tadante kaustubhaṃ nyaset || 32 ||
[Analyze grammar]
trailokyaiśvaryadopetaṃ gopanenāṅkayecca tat |
tadante tvakṣasūtrāya padaṃ pañcākṣaraṃ nyaset || 33 ||
[Analyze grammar]
namaskārānvitaḥ prokto hyakṣasūtrasya mantrarāṭ |
svamantreṇākṣasūtrasya sakalīkaraṇapūjane |
sakaḷīkaraṇaṃ kuryānmantreṇānena tasya vai || 34 ||
[Analyze grammar]
pūjayecca svamantreṇa tatastatsanghaye kramāt |
vaiṣṇavyāḥ paraśakterakṣasūtre bhāvanākramavidhānam |
yā parā vaiṣṇavī śaktirabhinnā paramātmanaḥ || 35 ||
[Analyze grammar]
pracalatpūrṇacandrābhā sūryavatkiraṇāvṛtā |
yugakṣayograhutabhuktejasā tīvṛbṛṃhitā || 36 ||
[Analyze grammar]
prāgvatsṛṣṭikrameṇaiva smareddhṛtpadmamadhyagām |
pūrakeṇa tu viprendra kumbhakena nirodhitām || 37 ||
[Analyze grammar]
hṛtpadmādutthitāṃ bhūyo brahmarandhrāvadhiṃ smaret |
brahmarandhrāttato vipra prollasantīṃ śanaiśśanaiḥ || 38 ||
[Analyze grammar]
pūrvavatsandhimārgeṇa cintayeddvādaśāntagām ||
recakākhyena yogena tayā sūtraṃ tu bhāvayet || 39 ||
[Analyze grammar]
akṣasūtraprabhodbhāsitatvena yāgālayasmaraṇam |
bhāsitaṃ cātha sūtreṇa sarvaṃ yāgālayaṃ smaret |
pūrṇenduneva gaganaṃ |
mantrātmano bhagavacchatteḥ sūtrasya mantrākṣarāṇāṃ caikībhūtatvabhāvanavidhiḥ |
niṣkaḷo mantrarāṭ tataḥ || 40 ||
[Analyze grammar]
mantrabṛndasamāyukto magnastatreti cintayet |
mantrātmā bhagavacchaktissūtramantrākṣarāṇi vai || 41 ||
[Analyze grammar]
sarvamekīkṛtaṃ dhyāyedyathā kṣīreṇa sodakam |
sakalaniṣkalamantrasya sṛṣṭikrameṇākṣasūtre sānnidhyacintanam |
tatra puṣpāñjalau pṛṣṭhe gṛhītvā cintayedimam || 42 ||
[Analyze grammar]
susaṃskṛtākṣasūtrasya patantaṃ pṛṣṭhato dvija |
sṛṣṭikramātsamāyātaṃ mantraṃ sakaḷaniṣkaḷam || 43 ||
[Analyze grammar]
sphuliṅgagaṇasaṅkāśamādheyatanutāṃ gatam |
bhagavatprārthanāpūrvaka tadabhyanujñayā'kṣasūtrasya grahaṇam |
idaṃ vijñāpya deveśamakṣasūtramayācyuta || 44 ||
[Analyze grammar]
prayaccha mantrajāpārthaṃ smareddattaṃ ca tena tat |
gṛhīsvā śirasā paścātprasīda iti coccaret || 45 ||
[Analyze grammar]
abhyarcanapūrvakamakṣasūtre mantrasya pratiṣṭhāpanakramaḥ |
prāptaṃ saṃsnāpayetpaścādarghyapātrācca vāriṇā |
saṃpūjya puṣpadhūpādyairmantraṃ tava ca vinyaset || 46 ||
[Analyze grammar]
sādhāraṃ sādhanaṃ caiva śaktipūrvaissamāvṛtam |
sannidhau bhava deveśa sanniruddho bhavācyuta || 47 ||
[Analyze grammar]
sūtrākhye maṇijāle'sminyāvaccaṃdrārkatārakam |
evaṃ mune pratiṣṭhāpya mantraṃ sūtre'kṣasaṃjñike || 48 ||
[Analyze grammar]
pratiṣṭhitasya vai paścānmudrāṃ svāṃ ca pradarśayet |
akṣasūtramudrā |
lagnaṃ tiryaggataṃ kuryātkuñcitaṃ dakṣiṇātkarāt || 49 ||
[Analyze grammar]
catuṣkamaṅgulīnāṃ ca aṅguṣṭhāgreṇa saṃspṛśet |
tarjanādikrameṇaiva kaniṣṭhāntaṃ dvijottama || 50 ||
[Analyze grammar]
saṃspṛśantaṃ kaniṣṭhāntamaṅguṣṭhaṃ cordhvamānayet |
akṣasūtrasya mudraiṣā nityasannidhikāriṇī || 51 ||
[Analyze grammar]
japaṃ samārabhetpaścādadṛśyamitarairjanaiḥ |
japārambhātprākkartavyo'nusandhānaviśeṣaḥ |
karaṇaṃ vāṅbhanaścaiva mantreṇa paramātmanā || 52 ||
[Analyze grammar]
viṣṇunā śaktirūpeṇa bhāvitaṃ bhāvayetpurā |
cetasā yadupārūḍhaṃ tadyuktaṃ vastu vāggatam || 53 ||
[Analyze grammar]
vastuyuktaṃ ca caitanyaṃ vāktṛtīyā ca nārada |
samārohetkarmapade vikāratve śanaiśśanaiḥ || 54 ||
[Analyze grammar]
evaṃ vivartate mantrasturyājjāgrāvadhi kramāt |
prātilomyena vai vipra punareva nivartate || 55 ||
[Analyze grammar]
karaṇaṃ vāksvarūpaṃ syādvākca cidrūpiṇī bhavet |
yaccittaṃ sa bhavenmantro yo mantrassa tvajo hariḥ || 56 ||
[Analyze grammar]
brahmādyajāgratparyantaṃ punaratraiva saṃnayet |
vyāpakaṃ yatparaṃ brahma śaktirnārāyaṇī ca yā || 57 ||
[Analyze grammar]
sā hyeva pariṇāmena turyākhyaṃ bhajate padam |
turyaṃ suṣuptatāmeti suṣuptaṃ svapnatāṃ vrajet || 58 ||
[Analyze grammar]
khaṃ S |
jāgratvaṃ svapnamāyāti evaṃ jāgrāditaḥ punaḥ |
jāgradādibhedanirūpaṇam |
bhagavacchaktiparyantaṃ sandhānaṃ caikatāṃ smaret || 59 ||
[Analyze grammar]
yadanityamidaṃ vipra citravatparidṛśyate |
bāhyaṃ viṣayajālaṃ ca jāgradetadudāhṛtam || 60 ||
[Analyze grammar]
anityapratipattiryā asminnupari sarvadā |
bhaṅgure svaptatulyo yassa svapno jāgrakāraṇam || 61 ||
[Analyze grammar]
suṣuptaṃ śāntatāṃ viddhi svapnavṛtteḥ paraṃ tu yat |
śaktirūpasya vai viṣṇoḥ prāptasturyatvameti saḥ || 62 ||
[Analyze grammar]
tayā saha samatvaṃ ca turyātītaṃ taducyate |
mantrātītaṃ paraṃ mantraṃ sthūlasūkṣmadvayaṃ tathā || 63 ||
[Analyze grammar]
ātmānaṃ pañcamaṃ vipra ekatvenānusandhayet |
kṛtvaivamanusandhānaṃ prārabheta japaṃ tathā || 64 ||
[Analyze grammar]
antarhṛtpuṇḍarīkādiva bahirakṣasūtre mantrasyodaya kramabhāvanam |
hṛtpuṇḍarīkamadyastho bhārūpaḥ parameśvaraḥ |
nirmalasphaṭikaprakhyaḥ prasphuranyaḥ svatejasā || 65 ||
[Analyze grammar]
tasya śabdamayī śaktī jvālāvannissṛtaṃ mahat |
taddharmadharmiṇī śuddhā tasyā vai varṇasantatiḥ || 66 ||
[Analyze grammar]
nissṛtā mantrajananī tadagrāccaiva mantrarāṭ |
nissṛtaṃ yathā puṣpaṃ latāgrānmunisattama || 67 ||
[Analyze grammar]
evamevākṣasūtre tu uditaṃ ca kramaṃ smaret |
hṛllayaṃ tallayīkuryāddhṛllayasya ca tattathā || 68 ||
[Analyze grammar]
ekasya mantranāthasya antarbāhyoditasya ca |
japasaṅkhyāvidhānam |
yadaikaṃ tajjapo vipra lakṣasaṃkhyābhidho bhavet || 69 ||
[Analyze grammar]
evaṃ lakṣasthito yasmājjapastu parisaṃkhyate |
prayatnādakṣasūtreṇa japasaṃkhyā tu sā smṛtā || 70 ||
[Analyze grammar]
anena kramayogena viṣṇuvatkaraṇaṃ bhavet |
viṣṇuvadyogamāśritya akṣamakṣaṃ samāharet || 71 ||
[Analyze grammar]
saha prāṇodayenaiva niṣṭhākṣaṃ yāvadeva hi |
merorlaṅghananiṣedhaḥ |
tataḥ pradakṣiṇaṃ kuryānmerumūrtisthitasya ca || 72 ||
[Analyze grammar]
niṣkaḷasya ca mantrasya tadūrdhve'vasthitasya ca |
grandhīrūpasya ca vibhoramalasya mahātmanaḥ || 73 ||
[Analyze grammar]
pṛṣṭhena laṅghanaṃ yasmādvarjanīyaṃ tu nārada |
merumūle'ṅguliprāntaṃ śiṣṭaṃ kṛtvā śanaiśśanaiḥ || 74 ||
[Analyze grammar]
aṅguṣṭhasya bhramaṃ kuryānnamerorlaṅghanaṃ bhavet |
aṅguṣṭhamūlamadhye ca bhrāmaṇīyaṃ ca chatravat || 75 ||
[Analyze grammar]
vidhinā'nena japtavyo mantro dhyānasamanvitaḥ |
śāntikapauṣṭikādinimittabhedena mantrasya bhinnabhinnarūpatayā dhyānavidhānam |
śāṃntike sphāṭikābhaṃ ca pītaṃ dhyāyecca pauṣṭike || 76 ||
[Analyze grammar]
vaśye kiṃśukapuṣpābhamākṛṣṭau nṛpaśailavat |
māraṇe kajjaḷābhaṃ tu vidveṣe cāṣapakṣavat || 77 ||
[Analyze grammar]
uccāṭane ca dhūmrābhaṃ mantraṃ dhyāyejjapetsadā |
parāparabhedena japasya dvaividhyam |
parāparasvarūpeṇa japastu dvividhaḥ smṛtaḥ || 78 ||
[Analyze grammar]
paradehaprade śe ca tattvānāṃ preraṇe dvijaṃ |
krūrakarmaṇi sidhyarthaṃ japo jyotirmayassmṛtaḥ || 79 ||
[Analyze grammar]
tatrāntarlīnamamalaṃ śabdaṃ tu paribhāvayet |
bhuktimuktiprasidhyarthaṃ doṣaduḥkhakṣayaṅkaram || 80 ||
[Analyze grammar]
śāntau tu sarvakāryāṇāṃ sidhyarthamavicārataḥ |
sukhasaubhāgyasidhyarthaṃ tathā'pyādhānakarmaṇi || 81 ||
[Analyze grammar]
japo bhavati śabdākhyastatrāntastu vibhāvayet |
niśāmbukaṇasaṅkāśaprakāśātmajanārdanam || 82 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Jayakhya-samhita Chapter 14
The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)
[Publisher: Ramakrishna Math, Bangalore]
Buy now!