Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
praśnabhāro mahāṃstāta tvayoktaḥ śārṅgadhanvani |
yathāśakti tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ || 1 ||
[Analyze grammar]

viṣṇoḥ prabhāvaśravaṇe diṣṭyā te matirutthitā |
hanta viṣṇoḥ samastāstvaṃ śṛṇu divyāḥ pravṛttayaḥ || 2 ||
[Analyze grammar]

sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam |
sahasraśirasaṃ devaṃ sahasrakaramavyayam || 3 ||
[Analyze grammar]

sahasrayugaparyantaṃ sahasraparivatsaram || 3 ||
[Analyze grammar]

sahasraśatadhā bhūtvā pralayaṃ kārayettu yaḥ || 3 ||
[Analyze grammar]

sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum |
sahasradaṃ sahasrādiṃ sahasrabhujamavyayam || 4 ||
[Analyze grammar]

savanaṃ havanaṃ caiva havyaṃ hotārameva ca |
pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ caruṃ sruvam || 5 ||
[Analyze grammar]

sruksomaśūrpamupabhṛtprokṣaṇīṃ dakṣiṇāyanam |
adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ savam || 6 ||
[Analyze grammar]

yūpaṃ samitsruvaṃ darvīṃ camasolūkhalāni ca |
prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ cayanaṃ ca yat || 7 ||
[Analyze grammar]

hrasvānyatipramāṇāni sthāvarāṇi carāṇi ca |
prāyaścittāni cārghyaṃ ca sthaṇḍilāni kuśāṃstathā || 8 ||
[Analyze grammar]

mantraṃ yajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat |
agrebhujaṃ somabhujaṃ hutārciṣamudāyudham |
āhurvedavido viprā yaṃ yajñaṃ śāśvataṃ vibhum || 9 ||
[Analyze grammar]

tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ |
prādurbhāvasahasrāṇi samatītānyanekaśaḥ |
sarvayajñamukhaṃ devaṃ sarvayajñapravartinam |
bhūyaścaiva bhaviṣyantītyevamāha pitāmahaḥ || 10 ||
[Analyze grammar]

yatpṛcchasi mahārāja divyāṃ puṇyāṃ kathāṃ śubhām |
kimarthaṃ bhagavānviṣṇurvasudevakule'bhavat || 11 ||
[Analyze grammar]

sureśo ripusūdanaḥ || 11c ||
[Analyze grammar]

devalokaṃ samutsṛjya || 11c ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi śṛṇu sarvamaśeṣataḥ |
vāsudevasya māhātmyaṃ caritaṃ ca mahādyuteḥ || 12 ||
[Analyze grammar]

hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca |
bahuśaḥ sarvabhūtātmā prādurbhavati kāryataḥ |
prādurbhāvāṃśca vakṣyāmi puṇyāndevaguṇairyutān || 13 ||
[Analyze grammar]

chāndasībhirudārābhiḥ śrutibhiḥ samalaṃkṛtān || 13 ||
[Analyze grammar]

śuciḥ prayatavāgbhūtvā nibodha janamejaya || 13 ||
[Analyze grammar]

idaṃ purāṇaṃ paramaṃ puṇyaṃ vedaiśca saṃmitam || 13 ||
[Analyze grammar]

hanta te kathayiṣyāmi viṣṇordivyāṃ kathāṃ śṛṇu || 13 ||
[Analyze grammar]

yadā yadā hi dharmasya glānirbhavati bhārata || 13 ||
[Analyze grammar]

dharmasaṃsthāpanārthāya tadā saṃbhavati prabhuḥ || 13 ||
[Analyze grammar]

tasya hyekā mahārāja mūrtirbhavati sattama || 13 ||
[Analyze grammar]

nityaṃ diviṣṭhā yā rājaṃstapaścarati duścaram || 13 ||
[Analyze grammar]

dvitīyā cāsya śayane nidrāyogamupāyayau || 13 ||
[Analyze grammar]

prajāsaṃhārasargārthaṃ kimadhyātmavicintakam || 13 ||
[Analyze grammar]

suptvā yugasahasraṃ sa prādurbhavati kāryavān |
pūrṇe yugasahasre tu devadevo jagatpatiḥ || 14 ||
[Analyze grammar]

pitāmaho lokapālāścandrādityau hutāśanaḥ || 14 ||
[Analyze grammar]

brahmā ca kapilaścaiva parameṣṭhī tathaiva ca |
devāḥ saptarṣayaścaiva tryambakaśca mahāyaśāḥ || 15 ||
[Analyze grammar]

vāyuḥ samudrāḥ śailāśca tasya dehe samāśritāḥ || 15 ||
[Analyze grammar]

sanatkumāraśca mahānubhāvo manurmahātmā bhagavānprajākaraḥ |
purāṇadevo'tha purāṇi cakre pradīptavaiśvānaratulyatejāḥ || 16 ||
[Analyze grammar]

yena cārṇavamadhyasthau naṣṭe sthāvarajaṃgame |
naṣṭe devāsuranare pranaṣṭoragarākṣase || 17 ||
[Analyze grammar]

yoddhukāmau sudurdharṣau dānavau madhukaiṭabhau |
hatau prabhavatā tena tayordattvāmitaṃ varam || 18 ||
[Analyze grammar]

purā kamalanābhasya svapataḥ sāgarāmbhasi |
puṣkare yatra saṃbhūtā devāḥ sarṣigaṇāḥ purā || 19 ||
[Analyze grammar]

eṣa pauṣkarako nāma prādurbhāvaḥ prakīrtitaḥ |
purāṇaṃ kathyate yatra vedaśrutisamāhitam || 20 ||
[Analyze grammar]

vārāhastu śrutisukhaḥ prādurbhāvo mahātmanaḥ |
yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpamāsthitaḥ || 21 ||
[Analyze grammar]

mahīṃ sāgaraparyantāṃ saśailavanakānanām || 21 ||
[Analyze grammar]

vedapādo yūpadaṃṣṭraḥ kratudantaścitīmukhaḥ |
agnijihvo darbhalomā brahmaśīrṣo mahātapāḥ || 22 ||
[Analyze grammar]

ahorātrekṣaṇo divyo vedāṅgaśrutibhūṣaṇaḥ |
ājyanāsaḥ sruvastuṇḍaḥ sāmaghoṣasvano mahān || 23 ||
[Analyze grammar]

dharmasatyamayaḥ śrīmān kramavikramasatkṛtaḥ |
prāyaścittanakho dhīraḥ paśujānurmahāvṛṣaḥ || 24 ||
[Analyze grammar]

udgātrāntro homaliṅgaḥ phalabījamahauṣadhiḥ |
vāyvantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ || 25 ||
[Analyze grammar]

vediskandho havirgandho havyakavyātivegavān |
prāgvaṃśakāyo dyutimānnānādīkṣābhirācitaḥ || 26 ||
[Analyze grammar]

dakṣiṇāhṛdayo yogī mahāsatramayo mahān |
upākarmeṣṭharucakaḥ pravargyāvartabhūṣaṇaḥ |
nānāchandogatipatho guhyopaniṣadāsanaḥ |
chāyāpatnīsahāyo vai maṇiśṛṅga ivocchritaḥ || 27 ||
[Analyze grammar]

rasātalatale magnāṃ rasātalatalaṃ gataḥ || 27 ||
[Analyze grammar]

mahīṃ sāgaraparyantāṃ saśailavanakānanām |
ekārṇavajale bhraṣṭāmekārṇavagatiḥ prabhuḥ || 28 ||
[Analyze grammar]

pūrvaṃ lokahitārthāya daṃṭrābhyāmujjahāra gām || 28 ||
[Analyze grammar]

tataḥ svasthānamānīya pṛthivīṃ pṛthivīśvaraḥ || 28 ||
[Analyze grammar]

mumoca pūrvaṃ manasā dhārayitvā dharādharān || 28 ||
[Analyze grammar]

sadyo jagāma nirvāṇaṃ medinī tasya dhāraṇāt || 28 ||
[Analyze grammar]

cakāra ca namaskāraṃ tasmai devāya vedhase || 28 ||
[Analyze grammar]

daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā |
sahasraśīrṣo devādiścakāra jagatīṃ punaḥ || 29 ||
[Analyze grammar]

evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā |
uddhṛtā pṛthivī devī sāgarāmbudharā purā || 30 ||
[Analyze grammar]

vārāha eṣa kathito nārasiṃhamataḥ śṛṇu |
yatra bhūtvā mṛgendreṇa hiraṇyakaśipurhataḥ || 31 ||
[Analyze grammar]

purā kṛtayuge rājan surārirbaladarpitaḥ |
daityānāmādipuruṣaścakāra tapa uttamam || 32 ||
[Analyze grammar]

daśa varśasahasrāṇi śatāni daśa pañca ca |
jalopavāsastasyāsītsthānamaunadṛḍhavrataḥ || 33 ||
[Analyze grammar]

tataḥ śamadamābhyāṃ ca brahmacaryeṇa cānagha |
brahmā prītamanāstasya tapasā niyamena ca || 34 ||
[Analyze grammar]

taṃ vai svayaṃbhūrbhagavān svayamāgamya bhūpate |
vimānenārkavarṇena haṃsayuktena bhāsvatā || 35 ||
[Analyze grammar]

ādityairvasubhiḥ sādhyairmarudbhirdaivataiḥ saha |
rudrairviśvasahāyaiśca yakṣarākṣasakiṃnaraiḥ || 36 ||
[Analyze grammar]

diśābhirvidiśābhiśca nadībhiḥ sāgaraistathā |
nakṣatraiśca muhūrtaiśca khecaraiśca mahāgrahaiḥ || 37 ||
[Analyze grammar]

devarṣibhistapovṛddhaiḥ siddhaiḥ saptarṣibhistathā |
rājarṣibhiḥ puṇyatamairgandharvairapsarogaṇaiḥ || 38 ||
[Analyze grammar]

carācaraguruḥ śrīmānvṛtaḥ sarvaiḥ suraistathā |
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanamabravīt || 39 ||
[Analyze grammar]

prīto'smi tava bhaktasya tapasānena suvrata |
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmamāpnuhi || 40 ||
[Analyze grammar]

hiraṇyakaśipuruvāca |
na devāsuragandharvā na yakṣoragarākṣsāḥ |
na mānuṣāḥ piśācā vā hanyurmāṃ devasattama || 41 ||
[Analyze grammar]

ṛṣayo vā na māṃ śāpaiḥ kruddhā lokapitāmaha |
śapeyustapasā yuktā varametaṃ vṛṇomyaham || 42 ||
[Analyze grammar]

na śastreṇa na cāstreṇa giriṇā pādapena vā |
na śuṣkeṇa na cārdreṇa syānna cānyena me vadhaḥ || 43 ||
[Analyze grammar]

pāṇiprahāreṇaikena sabhṛtyabalavāhanam || 43 ||
[Analyze grammar]

yo māṃ nāśayituṃ śaktaḥ sa me mṛtyurbhaviṣyati || 43 ||
[Analyze grammar]

nākāśe vā na bhūmau vā rātrau vā divase'pi vā || 43 ||
[Analyze grammar]

nāntarvā na bahirvāpi syādvadho me pitāmaha || 43 ||
[Analyze grammar]

paśubhirvā mṛgendrairvā pakṣibhirvā sarīsṛpaiḥ || 43 ||
[Analyze grammar]

bhaveyamahamevārkaḥ somo vāyurhutāśanaḥ |
salilaṃ cāntarikṣaṃ ca nakṣatrāṇi diśo daśa || 44 ||
[Analyze grammar]

ahaṃ krodhaśca kāmaśca varuṇo vāsavo yamaḥ |
dhanadaśca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ || 45 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu daityena svayaṃbhurbhagavāṃstadā || 45 ||
[Analyze grammar]

uvāca daityarājaṃ taṃ prahasannṛpasattama || 45 ||
[Analyze grammar]

na divā na ca rātrau vā na me mṛtyurbhaviṣyati || 45 ||
[Analyze grammar]

brahmovāca |
ete divyā varāstāta mayā dattāstavādbhutāḥ |
sarvān kāmānimāṃstāta prāpsyasi tvaṃ na saṃśayaḥ || 46 ||
[Analyze grammar]

evamuktvā tu bhagavāñjagāmākāśameva ha |
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam || 47 ||
[Analyze grammar]

śrutvā devā varaṃ taṃ ca dattaṃ salilayoninā || 47 ||
[Analyze grammar]

vibhuṃ vijñāpayāmāsurdevāḥ śakrapurogamāḥ || 47 ||
[Analyze grammar]

tato devāśca nāgāśca gandharvā munayastathā |
varapradānaṃ śrutvaiva pitāmahamupasthitāḥ || 48 ||
[Analyze grammar]

devā ūcuḥ |
varadānena bhagavanvadhiṣyati sa no'suraḥ |
tatprasīdasva bhagavanvadho'sya pravicintyatām || 49 ||
[Analyze grammar]

bhagavān sarvabhūtānāṃ svayaṃbhūrādikṛdvibhuḥ |
sraṣṭā ca havyakavyānāmavyaktaḥ prakṛtirdhruvaḥ || 50 ||
[Analyze grammar]

tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ |
provāca bhagavānvākyaṃ sarvāndevagaṇāṃstadā || 51 ||
[Analyze grammar]

avaśyaṃ tridaśāstena prāptavyaṃ tapasaḥ phalam |
tapaso'nte'sya bhagavānvadhaṃ viṣṇuḥ kariṣyati || 52 ||
[Analyze grammar]

etacchrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ |
svāni sthānāni divyāni jagmuste vai mudā yutāḥ || 53 ||
[Analyze grammar]

labdhamātre vare cāpi sarvāḥ so'bādhata prajāḥ |
hiraṇyakaśipurdaityo varadānena darpitaḥ || 54 ||
[Analyze grammar]

āśrameṣu mahābhāgānmunīnvai saṃśitavratān |
satyadharmaratāndāntānpurā dharṣitavāṃstu saḥ || 55 ||
[Analyze grammar]

devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ |
trailokyaṃ vaśamānīya svarge vasati dānavaḥ || 56 ||
[Analyze grammar]

yadā varamadonmatto nyavasaddānavo bhuvi |
yajñiyānakaroddaityānayajñīyāśca devatāḥ || 57 ||
[Analyze grammar]

ādityāśca tataḥ sādhyā viśve'tha vasavastathā |
maruto'psarasaścaiva gandharvā brahmaviddvijāḥ |
ṛṣināgāḥ suparṇāśca ye cānye'pyevamādayaḥ |
śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam || 58 ||
[Analyze grammar]

devaṃ brahmamayaṃ yajñaṃ brahmadevaṃ sanātanam |
bhūtabhavyabhaviṣyasya prabhuṃ lokanamaskṛtam |
nārāyaṇaṃ vibhuḥ devāḥ śaraṇyaṃ śaraṇyaṃ gatāḥ || 59 ||
[Analyze grammar]

trāyasva no'dya deveśa hiraṇyakaśiporvadhāt |
tvaṃ hi na paramo devastvaṃ hi na paramo guruḥ |
tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama || 60 ||
[Analyze grammar]

utphullāmbujapatrākṣa śatrupakṣabhayāvaha |
kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhavasva naḥ || 61 ||
[Analyze grammar]

viṣṇuruvāca |
bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham |
tathaiva tridivaṃ devāḥ pratipadyata māciram || 62 ||
[Analyze grammar]

eṣo'haṃ sagaṇaṃ daityaṃ varadānena darpitam |
avadhyamamarendrāṇāṃ dānavendraṃ nihanmi tam || 63 ||
[Analyze grammar]

evamuktvā sa bhagavānvisṛjya tridaśeśvarān |
hiraṇyakaśipo rājannājagāma hariḥ sabhām || 64 ||
[Analyze grammar]

sabhāṃ hiraṇyakaśiporjagāma harirīśvaraḥ || 64 ||
[Analyze grammar]

narasya kṛtvārdhatanuṃ siṃhasyārdhatanuṃ tathā |
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā || 65 ||
[Analyze grammar]

jīmūtaghanasaṃkāśo jīmūtaghananisvanaḥ |
jīmūtaghanadīptaujā jīmūta iva vegavān || 66 ||
[Analyze grammar]

devādirditijānvīro nṛsiṃhaḥ samupādravat || 66 ||
[Analyze grammar]

samutpatya nakhaistīkṣṇairvidārya nihato yudhi || 66 ||
[Analyze grammar]

daityaṃ so'tibalaṃ dṛptaṃ dṛptaśārdūlavikramam |
dṛptairdaityagaṇairguptaṃ hatavānekapāṇinā || 67 ||
[Analyze grammar]

nṛsiṃha eṣa kathito bhūyo'yaṃ vāmano'paraḥ |
yatra vāmanamāśritya rūpaṃ daityavināśanam || 68 ||
[Analyze grammar]

balerbalavato yajñe balinā viṣṇunā purā |
vikramaistribhirakṣobhyāḥ kṣobhitāste mahāsurāḥ || 69 ||
[Analyze grammar]

vipracittiḥ śibiḥ śaṅkurayaḥśaṅkustathaiva ca |
ayaḥśirā aśvaśirā hayagrīvaśca vīryavān |
vegavān ketumānugraḥ sogravyagro mahāsuraḥ || 70 ||
[Analyze grammar]

puṣkaraḥ puṣkalaścaiva sāśvo'śvapatireva ca |
prahrādo'śvaśirāḥ kumbhaḥ saṃhrādo gaganapriyaḥ || 71 ||
[Analyze grammar]

anuhrādo hariharau varāhaḥ saṃharo rujaḥ |
vepanaśca mahārathaḥ |
bṛhatkīrtirmahājihvaḥ |
śarabhaḥ śalabhaścaiva kupanaḥ kopanaḥ krathaḥ || 72 ||
[Analyze grammar]

bṛhatkīrtirmahājihvaḥ śaṅkukarṇo mahāsvanaḥ |
dīrghajihvo'rkanayano mṛdupādo mṛdupriyaḥ || 73 ||
[Analyze grammar]

vāyurgaviṣṭho namuciḥ śambaro vikṣaro mahān |
candrahantā krodhahantā krodhavardhana eva ca || 74 ||
[Analyze grammar]

kālakaḥ kālakeyaśca vṛtraḥ krodho virocanaḥ |
gariṣṭhaśca variṣṭhaśca pralambanarakāv ubhau || 75 ||
[Analyze grammar]

indratāpanavātāpī ketumānbaladarpitaḥ |
asilomā pulomā ca bāṣkalaḥ pramado madaḥ || 76 ||
[Analyze grammar]

khasṛmaḥ kālavadanaḥ karālaḥ keśireva ca |
ekākṣaścandrahā rāhuḥ saṃhrādaḥ sṛmaraḥ svanaḥ || 77 ||
[Analyze grammar]

śataghnīcakrahastāśca tathā parighapāṇayaḥ |
aśmayantrāyudhopetā bhiṇḍipālāyudhāstathā || 78 ||
[Analyze grammar]

śūlolūkhalahastāśca paraśvadhadharāstathā |
pāśamudgarahastā vai tathā laguḍapāṇayaḥ || 79 ||
[Analyze grammar]

mahāśilāpraharaṇāḥ śūlahastāśca dānavāḥ |
nānāpraharaṇā ghorā nānāveṣā mahājavāḥ || 80 ||
[Analyze grammar]

kūrmakukkuṭavaktrāśca śaśolūkamukhāstathā |
kharoṣṭravadanāścaiva varāhavadanāstathā || 81 ||
[Analyze grammar]

bhīmā makaravaktrāśca kroṣṭuvaktrāśca dānavāḥ |
ākhudarduravaktrāśca ghorā vṛkamukhāstathā || 82 ||
[Analyze grammar]

mārjāraśaśavaktrāśca mahāvaktrāstathāpare |
nakrameṣānanāḥ śūrā gojāvimahiṣānanāḥ || 83 ||
[Analyze grammar]

godhāśalyakavaktrāśca krauñcavaktrāstathāpare |
garuḍānanāḥ khaḍgamukhā mayūravadanāstathā || 84 ||
[Analyze grammar]

gajendracarmavasanāstathā kṛṣṇājināmbarāḥ |
cīrasaṃvṛtagātrāśca tathā valkalavāsasaḥ || 85 ||
[Analyze grammar]

uṣṇīṣiṇo mukuṭinastathā kuṇḍalino'surāḥ |
kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ |
nānāveṣadharā daityā nānāmālyānulepanāḥ || 86 ||
[Analyze grammar]

svānyāyudhāni saṃgṛhya pradīptānīva tejasā |
kramamāṇaṃ hṛṣīkeśamupāvartanta sarvaśaḥ || 87 ||
[Analyze grammar]

pramathya sarvāndaiteyānpādahastatalaistataḥ |
rūpaṃ kṛtvā mahābhīṃaṃ jahārāśu sa medinīm || 88 ||
[Analyze grammar]

tasya vikramato bhūmiṃ candrādityau stanāntare |
nabhaḥ prakramamāṇasya nābhyāṃ kila samāsthitau || 89 ||
[Analyze grammar]

paramākramamāṇasya jānubhyāṃ tau vyavasthitau |
viṣṇoramitavīryasya vadantyevaṃ dvijātayaḥ || 90 ||
[Analyze grammar]

hṛtvā sa medinīṃ kṛtsnāṃ hatvā cāsurapuṃgavān |
dadau śakrāya vasudhāṃ viṣṇurbalavatāṃ varaḥ || 91 ||
[Analyze grammar]

eṣa te vāmano nāma prādurbhāvo mahātmanaḥ |
vedavidbhirdvijairetatkathyate vaiṣṇavaṃ yaśaḥ || 92 ||
[Analyze grammar]

bhūyo bhūtātmano viṣṇoḥ prādurbhāvo mahātmanaḥ |
dattātreya iti khyātaḥ kṣamayā parayā yutaḥ || 93 ||
[Analyze grammar]

tena naṣṭeṣu deveṣu prakriyāsu makheṣu ca |
cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate || 94 ||
[Analyze grammar]

abhivardhati cādharme satye naṣṭe'nṛte sthite |
prajāsu śīryamāṇāsu dharme cākulatāṃ gate || 95 ||
[Analyze grammar]

sayajñāḥ sakriyā vedāḥ pratyānītā hi tena vai |
cāturvarṇyamasaṃkīrṇaṃ kṛtaṃ tena mahātmanā || 96 ||
[Analyze grammar]

tena hehayarājasya kārtavīryasya dhīmataḥ |
varadena varo datto dattātreyeṇa dhīmatā || 97 ||
[Analyze grammar]

etadbāhudvayaṃ yatte tatte mama kṛte nṛpa |
śatāni daśa bāhūnāṃ bhaviṣyati na saṃśayaḥ || 98 ||
[Analyze grammar]

pālayiṣyasi kṛtsnāṃ ca vasudhāṃ vasudheśvara |
durnirīkṣyo'rivṛndānāṃ yuddhasthaśca bhaviṣyasi || 99 ||
[Analyze grammar]

eṣa te vaiṣṇavaḥ śrīmānprādurbhāvo'dbhutaḥ śubhaḥ |
kathito vai mahārāja yathāśrutamariṃdama |
bhūyaśca jāmadagnyo'yaṃ prādurbhāvo mahātmanaḥ || 100 ||
[Analyze grammar]

yatra bāhusahasreṇa vismitaṃ durjayaṃ raṇe |
rāmo'rjunamanīkasthaṃ jaghāna nṛpatiṃ prabhuḥ || 101 ||
[Analyze grammar]

rathasthaṃ pārthivaṃ rāmaḥ pātayitvārjunaṃ bhuvi |
dharṣayitvā yathākāmaṃ krośamānaṃ ca meghavat || 102 ||
[Analyze grammar]

kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunandanaḥ |
paraśvadhena dīptena jñātibhiḥ sahitasya vai || 103 ||
[Analyze grammar]

kīrṇā kṣatriyakoṭībhirmerumandarabhūṣaṇā |
triḥsaptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā || 104 ||
[Analyze grammar]

kṛtvā niḥkṣatriyāṃ caiva bhārgavaḥ sumahātapāḥ |
sarvapāpavināśāya vājimedhena ceṣṭavān || 105 ||
[Analyze grammar]

tasminyajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ |
mārīcāya dadau prītaḥ kaśyapāya vasuṃdharām || 106 ||
[Analyze grammar]

vāruṇāṃsturagāñchubhrān rathaṃ ca rathināṃ varaḥ |
hiraṇyamakṣayaṃ dhenūrgajendrāṃśca mahāmatiḥ |
dadau tasminmahāyajñe vājimedhe mahāyaśāḥ || 107 ||
[Analyze grammar]

adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ |
caramāṇastapo dīptaṃ jāmadagnyaḥ punaḥ punaḥ |
tiṣṭhate devavacchrīmānmahendre parvatottame || 108 ||
[Analyze grammar]

kṛṣṇājinottarīyaṃ ca jaṭāmakuṭamaṇḍalī || 108 ||
[Analyze grammar]

eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca |
jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ || 109 ||
[Analyze grammar]

caturviṃśe yuge cāpi viśvāmitrapuraḥsaraḥ |
jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ || 110 ||
[Analyze grammar]

kṛtvātmānaṃ mahābāhuścaturdhā prabhurīśvaraḥ |
loke rāma iti khyātastejasā bhāskaropamaḥ || 111 ||
[Analyze grammar]

prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca |
dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ |
tamapyāhurmanuṣyendraṃ sarvabhūtapatestanum || 112 ||
[Analyze grammar]

tasmai dattāni cāstrāṇi viśvāmitreṇa dhīmatā |
vadhārthaṃ devaśatrūṇāṃ durdharāṇi surairapi || 113 ||
[Analyze grammar]

yajñavighnakarau yena munīnāṃ bhāvitātmanām |
mārīcaśca subāhuśca balena balināṃ varau |
nihatau ca nirāśau ca kṛtau tena mahātmanā || 114 ||
[Analyze grammar]

vartamāne makhe yena janakasya mahātmanaḥ |
bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā || 115 ||
[Analyze grammar]

yaḥ samāḥ sarvadharmajñaścaturdaśa vane'vasat |
lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ || 116 ||
[Analyze grammar]

rūpiṇī yasya pārśvasthā sīteti prathitā janaiḥ |
pūrvocitatvādyā lakṣmīrbhartāramanugacchati || 117 ||
[Analyze grammar]

caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ |
janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ || 118 ||
[Analyze grammar]

sītāyāḥ padamanvicchannijaghāna mahāmanāḥ |
virādhaṃ ca kabandhaṃ ca rākṣasau bhīmavikramau |
jaghāna puruṣavyāghrau gandharvau śāpavikṣatau || 119 ||
[Analyze grammar]

hutāśanārkāṃśutaḍitprakāśaiḥ prataptajāmbūnadacitrapuṅkhaiḥ |
surendravajrāśanitulyasāraiḥ śaraiḥ śarīreṣu viyojitau balāt || 120 ||
[Analyze grammar]

sugrīvasya kṛte yena vānarendro mahābalaḥ |
vālī vinihataḥ saṃkhye sugrīvaścābhiṣecitaḥ || 121 ||
[Analyze grammar]

devāsuragaṇānāṃ hi yakṣarākṣasapakṣiṇām |
yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam || 122 ||
[Analyze grammar]

guptaṃ rākṣasakoṭībhirnīlāñjanacayopamam |
trailokyarāvaṇaṃ krūraṃ rākṣasaṃ rākṣaseśvaram || 123 ||
[Analyze grammar]

durjaraṃ durdharaṃ dṛptaṃ śārdūlasamavikramam |
durnirīkṣyaṃ suragaṇairvaradānena darpitam || 124 ||
[Analyze grammar]

jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi |
mahābhraghanasaṃkāśaṃ mahākāyaṃ mahābalam || 125 ||
[Analyze grammar]

tamāgaskāriṇaṃ krūraṃ paulastyaṃ puruṣarṣabhaḥ |
sabhrātṛputrasacivaṃ sasainyaṃ krūraniścayam |
rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā || 126 ||
[Analyze grammar]

madhośca tanayo dṛpto lavaṇo nāma dānavaḥ |
hato madhuvane bhīmo varadatto mahāsuraḥ |
samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ || 127 ||
[Analyze grammar]

etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ |
daśāśvamedhāñjārūthyānājahāra nirargalān || 128 ||
[Analyze grammar]

nāśrūyantāśubhā vāco nākulaṃ māruto vavau |
na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati || 129 ||
[Analyze grammar]

paryadevanna vidhavā nānarthaścābhavattadā |
sarvamāsījjagaddāntaṃ rāme rājyaṃ praśāsati || 130 ||
[Analyze grammar]

na prāṇināṃ bhayaṃ cāsījjalānalavighātajam |
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate || 131 ||
[Analyze grammar]

brahma paryaccaratkṣatraṃ viśaḥ kṣatramanuvratāḥ |
śūdrāścaiva hi varṇāṃstrīñchuśrūṣantyanahaṃkṛtāḥ || 132 ||
[Analyze grammar]

nāryo nātyacaranbhartṝnbhāryāṃ nātyacaratpatiḥ |
sarvamāsījjagaddāntaṃ nirdasyurabhavanmahī |
rāma eko'bhavadbhartā rāmaḥ pālayitābhavat || 133 ||
[Analyze grammar]

āsanvarṣasahasrāṇi tathā putrasahasriṇaḥ |
arogāḥ prāṇinaścāsan rāme rājyaṃ praśāsati || 134 ||
[Analyze grammar]

devatānāmṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ |
pṛthivyāṃ sahavāso'bhūd rāme rājyaṃ praśāsati || 135 ||
[Analyze grammar]

rāmo rāmo rāma iti prajānāmabhavatkathāḥ || 135 ||
[Analyze grammar]

rāmārāmaṃ jagadbhūtaṃ rāme rājyaṃ praśāsati || 135 ||
[Analyze grammar]

gāthā apyatra gāyanti ye purāṇavido janāḥ |
rāme nibaddhāstattvārthā māhātmyaṃ tasya dhīmataḥ || 136 ||
[Analyze grammar]

śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitā |
ājānabāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ || 137 ||
[Analyze grammar]

daśa varṣasahasrāṇi daśa varṣaśatāni ca |
ayodhyādhipatirbhūtvā rāmo rājyamakārayat || 138 ||
[Analyze grammar]

ṛksāmayajuṣāṃ ghoṣo jyāghoṣaśca mahātmanaḥ |
avyucchinno'bhavad rāṣṭre dīyatāṃ bhujyatāmiti || 139 ||
[Analyze grammar]

sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā |
ati sūryaṃ ca candraṃ ca rāmo dāśarathirbabhau || 140 ||
[Analyze grammar]

īje kratuśataiḥ puṇyaiḥ samāptavaradākṣiṇaiḥ |
hitvāyodhyāṃ divaṃ yāto rāghavo'saumahābalaḥ || 141 ||
[Analyze grammar]

evameṣa mahābāhūrikṣvākukulanandanaḥ |
rāvaṇaṃ sagaṇaṃ hatvā divamācakrame prabhuḥ || 142 ||
[Analyze grammar]

aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ |
vikhyāto māthure kalpe sarvalokahitāya vai || 143 ||
[Analyze grammar]

yatra sālvaṃ ca kaṃsaṃ ca maindaṃ dvividameva ca |
ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām || 144 ||
[Analyze grammar]

nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā |
daityānmānuṣadehasthān sūdayāmāsa vīryavān || 145 ||
[Analyze grammar]

chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ |
narakaśca hataḥ saṃkhye yavanaśca mahābalaḥ || 146 ||
[Analyze grammar]

hṛtāni ca mahīpānāṃ sarvaratnāni tejasā |
durācārāśca nihatāḥ pārthivā ye mahītale || 147 ||
[Analyze grammar]

navame dvāpare viṣṇuraṣṭāviṃśe purābhavat || 147 ||
[Analyze grammar]

vedavyāsastadā jajñe jātūkarṇyapuraḥsaraḥ || 147 ||
[Analyze grammar]

eko vedaścaturdhā tu kṛtastena mahātmanā || 147 ||
[Analyze grammar]

janito bhārato vaṃśaḥ satyavatyāḥ sutena ca || 147 ||
[Analyze grammar]

ete lokahitārthāya prādurbhāvā mahātmanaḥ |
atītāḥ kathitā rājan kathyante cāpyanāgatāḥ |
kalkī viṣṇuyaśā nāma bhūyaścotpatsyate prabhuḥ || 148 ||
[Analyze grammar]

saṃbhalagrāmako dvijaḥ || 148 ||
[Analyze grammar]

sarvalokahitārthāya || 148 ||
[Analyze grammar]

daśamo bhāvyasaṃpanno yājñavalkyapuraḥsaraḥ || 148 ||
[Analyze grammar]

kṣapayitvā ca tān sarvānbhāvinārthena coditān || 148 ||
[Analyze grammar]

gaṅgāyamunayormadhye niṣṭhāṃ prāpsyati sānugaḥ || 148 ||
[Analyze grammar]

tataḥ kāle vyatīte tu sāmātye sahasainike || 148 ||
[Analyze grammar]

nṛpeṣvatha pranaṣteṣu tadā tvapragrahāḥ prajāḥ || 148 ||
[Analyze grammar]

kṣaṇena nirvṛte caiva hatvā cānyonyamāhave || 148 ||
[Analyze grammar]

parasparahṛtasvāśca nirākrandāḥ suduḥkhitāḥ || 148 ||
[Analyze grammar]

evaṃ kaṣṭamanuprāptāḥ kalisaṃdhyāṃśake tadā || 148 ||
[Analyze grammar]

prajāḥ kṣayaṃ prayāsyanti sārdhaṃ kaliyugena ha || 148 ||
[Analyze grammar]

kṣīṇe kaliyuge tasmiṃstataḥ kṛtayugaṃ punaḥ || 148 ||
[Analyze grammar]

prapatsyate yathānyāyaṃ svabhāvādeva nānyathā || 148 ||
[Analyze grammar]

anukarṣan sa vai senāṃ hastyaśvarathasaṃkulām || 148 ||
[Analyze grammar]

pragṛhītāyudhairviprairvṛtaḥ śatasahasraśaḥ || 148 ||
[Analyze grammar]

niḥśeṣāñchuddharājāṃstāṃstadā sa tu kariṣyati || 148 ||
[Analyze grammar]

pāṣaṇḍānmlecchajātīṃśca dasyūṃścaiva sahasraśaḥ || 148 ||
[Analyze grammar]

nātyarthaṃ dhārmikā ye ca ye ca dharmadviṣaḥ kvacit || 148 ||
[Analyze grammar]

udīcyā madhyadeśasthāḥ pārvatīyāstathaiva ca || 148 ||
[Analyze grammar]

prācyānpratīcyāṃśca tathā vindhyapṛṣṭhaparānugān || 148 ||
[Analyze grammar]

tathaiva dākṣiṇātyāṃśca draviḍān siṃhalaiḥ saha || 148 ||
[Analyze grammar]

gāndhārānpāradāṃścaiva pahlavānyavanāñchakān || 148 ||
[Analyze grammar]

tukhārānbarbarāṃścaiva śvānikāndaradān khaśān || 148 ||
[Analyze grammar]

lambakāṃśca maruṃdhāṃśca kirātāṃścaiva sa prabhuḥ || 148 ||
[Analyze grammar]

pravṛttacakro balavāndasyūnāmantako balī || 148 ||
[Analyze grammar]

adhṛṣyaḥ sarvabhūtānāṃ pṛthivīṃ vicariṣyati || 148 ||
[Analyze grammar]

mānuṣaḥ sa tu saṃjajñe devasyāgrasya dhīmataḥ || 148 ||
[Analyze grammar]

pūrvajanmani viṣṇuḥ sa pramatirnāma vīryavān || 148 ||
[Analyze grammar]

gātreṇa vai candramasaḥ pūrṇe kaliyuge'bhavat || 148 ||
[Analyze grammar]

ityetā vāsudevasya daśa saṃbhūtayaḥ smṛtāḥ || 148 ||
[Analyze grammar]

taṃ taṃ kālaṃ ca kāryaṃ ca taṃ tathoddeśakāriṇam || 148 ||
[Analyze grammar]

aṃśena triṣu lokeṣu tāṃstānyonīnviśatyapi || 148 ||
[Analyze grammar]

pañcaviṃśotthitaḥ kalkī pañcāśaccharadāṃ samāḥ || 148 ||
[Analyze grammar]

vinighnan sarvabhūtāni mānuṣāṃścaiva sarvaśaḥ || 148 ||
[Analyze grammar]

kṛtvā bījāvaśeṣāṃ tu mahīṃ krūreṇa karmaṇā || 148 ||
[Analyze grammar]

saṃyodhayitvā ca khalānprāyastānapyadhārmikān || 148 ||
[Analyze grammar]

tadeṣa vai tadā kalkī caritārthaḥ sasainikaḥ || 148 ||
[Analyze grammar]

prajānāṃ sādhayitvā ca saṃsiddhārthaḥ punaḥ svayam || 148 ||
[Analyze grammar]

vṛthānyonyaṃ prakupitān saṃhariṣyati mohitān || 148 ||
[Analyze grammar]

purāṇi hatvā grāmāṃśca tadā duṣpragrahāḥ prajāḥ || 148 ||
[Analyze grammar]

pranaṣṭaśrutidharmāśca naṣṭavarṇāśramāstathā || 148 ||
[Analyze grammar]

hvasvā alpāyuṣaścaiva bhaviṣyanti kalau yuge || 148 ||
[Analyze grammar]

saritparvatasevinyaḥ patramūlaphalāśanāḥ || 148 ||
[Analyze grammar]

cīrapatrājinadharā gahvaraṃ ghoramāśritāḥ || 148 ||
[Analyze grammar]

alpāyuṣo naṣṭavārtā bahubādhāḥ suduḥkhitāḥ || 148 ||
[Analyze grammar]

ete cānye ca bahavo divyā devaguṇairyutāḥ |
prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ || 149 ||
[Analyze grammar]

yatra devā vimuhyanti prādurbhāvānukīrtane |
purāṇaṃ vartate yatra vedaśrutisamāhitam || 150 ||
[Analyze grammar]

etaduddeśamātreṇa prādurbhāvānukīrtanam |
kīrtitaṃ kīrtanīyasya sarvalokaguroḥ prabhoḥ || 151 ||
[Analyze grammar]

prīyante pitarastasya prādurbhāvānukīrtanāt |
viṣṇoramitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ || 152 ||
[Analyze grammar]

sarvapāpavinirmukto dhanaputrapaśūṃl labhet || 152 ||
[Analyze grammar]

nāśubhaṃ vidyate tasya putravāndyutimānbhavet || 152 ||
[Analyze grammar]

etāstu yogeśvarayogamāyāḥ śrutvā naro mucyati sarvapāpaiḥ |
ṛddhiṃ samṛddhiṃ vipulāṃśca bhogānprāpnoti śīghraṃ bhagavatprasādāt || 153 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 31

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: