Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

vaiśaṃpāyana uvāca |
viśvatvaṃ śṛṇu me viṣṇorharitvaṃ ca kṛte yuge |
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca || 1 ||
[Analyze grammar]

īśvarasya hi tasyemāṃ karmaṇāṃ gahanāṃ gatim |
saṃpratyatītāṃ bhāvyāṃ ca śṛṇu rājanyathātatham || 2 ||
[Analyze grammar]

avyakto vyaktaliṅgastho ya eṣa bhagavānprabhuḥ |
nārāyaṇo hyanantātmā prabhavo'vyaya eva ca || 3 ||
[Analyze grammar]

eṣa nārāyaṇo bhūtvā harirāsītsanātanaḥ |
brahmā śakraśca somaśca dharmaḥ śukro bṛhaspatiḥ || 4 ||
[Analyze grammar]

aditerapi putratvametya yādavanandanaḥ |
eṣa viṣṇuriti khyāta indrādavarajo'bhavat || 5 ||
[Analyze grammar]

prasādajaṃ hyasya vibhoradityāṃ putrajanma tat |
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām || 6 ||
[Analyze grammar]

pradhānātmā purā hyeṣa brahmāṇamasṛjatprabhuḥ |
so'sṛjatpūrvapuruṣaḥ purākalpe prajāpatīn || 7 ||
[Analyze grammar]

te tanvānāstanūstatra brahmavaṃśānanuttamān |
tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam || 8 ||
[Analyze grammar]

etadāścaryabhūtasya viṣṇoḥ karmānukīrtanam |
kīrtitaṃ kīrtanīyasya kīrtyamānaṃ nibodha me || 9 ||
[Analyze grammar]

vṛtte vṛtravadhe tāta vartamāne kṛte yuge |
āsīttrailokyavikhyātaḥ saṃgrāmastārakāmayaḥ || 10 ||
[Analyze grammar]

tatra sma dānavā ghorāḥ sarve saṃgrāmadarpitāḥ |
ghnanti devān sagandharvān sayakṣoragacāraṇān || 11 ||
[Analyze grammar]

te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe |
trātāraṃ manasā jagmurdevaṃ nārāyaṇaṃ prabhum || 12 ||
[Analyze grammar]

etasminnantare meghā nirvāṇāṅgāravarcasaḥ |
sārkacandragrahagaṇaṃ chādayanto nabhastalam || 13 ||
[Analyze grammar]

cañcadvidyudgaṇāviddhā ghorā nihrādakāriṇaḥ |
anyonyavegābhihatāḥ pravavuḥ sapta mārutāḥ || 14 ||
[Analyze grammar]

dīptatoyāśanīpātairvajravegānalānilaiḥ |
rarāsa ghorairutpātairdahyamānamivāmbaram || 15 ||
[Analyze grammar]

peturulkāsahasrāṇi peturākāśagānyapi |
nyubjāni ca vimānāni prapatantyutpatanti ca || 16 ||
[Analyze grammar]

caturyugāntaparyāye lokānāṃ yadbhayaṃ bhavet |
arūpavanti rūpāṇi tasminnutpātalakṣaṇe || 17 ||
[Analyze grammar]

tamasā niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana |
timiraughaparikṣiptā na rejuśca diṣo daśa || 18 ||
[Analyze grammar]

viveśa rūpiṇī kālī kālameghāvaguṇṭhitā |
dyaurna bhātyabhibhūtārkā ghoreṇa tamasā vṛtā || 19 ||
[Analyze grammar]

tān ghanaughān satimirāndorbhyāṃ vikṣipya sa prabhuḥ |
vapuḥ saṃdarśayāmāsa divyaṃ kṛṣṇavapurhariḥ || 20 ||
[Analyze grammar]

balāhakāñjananibhaṃ balāhakatanūruham |
tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam || 21 ||
[Analyze grammar]

dīptapītāmbaradharaṃ taptakāñcanabhūṣaṇam |
dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam || 22 ||
[Analyze grammar]

caturdviguṇapīnāṃsāṃ kirīṭacchannamūrdhajam |
cāmīkarakarāsaktamāyudhairupaśobhitam || 23 ||
[Analyze grammar]

candrārkakiraṇopetaṃ girikūṭamivocchritam |
nandakānanditakaraṃ śarāśīviṣadhāriṇam || 24 ||
[Analyze grammar]

śakticitraṃ halodagraṃ śaṅkhacakragadādharam |
viṣṇuśailaṃ kṣamāmūlaṃ śrīvṛkṣaṃ śārṅgaśṛṅgiṇam || 25 ||
[Analyze grammar]

haryaśvarathasaṃyukte suparṇadhvajaśobhite |
candrārkacakraracite mandarākṣadhṛtāntare || 26 ||
[Analyze grammar]

anantaraśmisaṃyukte durdarśe merukūbare |
tārakācitrakusume grahanakṣatravandhure || 27 ||
[Analyze grammar]

bhayeṣvabhayadaṃ vyomni devā daityaparājitāḥ |
dadṛśuste sthitaṃ devaṃ divyalokamaye rathe || 28 ||
[Analyze grammar]

te kṛtāñjalayaḥ sarve devāḥ śakrapurogamāḥ |
jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ || 29 ||
[Analyze grammar]

tuṣṭuvuśca jagannāthaṃ devaṃ nārāyaṇaṃ harim || 29 ||
[Analyze grammar]

jaya deva jagannātha jaya deva janārdana || 29 ||
[Analyze grammar]

jaya deva prabho viṣṇo jaya śaṅkhagadādhara || 29 ||
[Analyze grammar]

namastubhyaṃ hṛṣīkeśa namo deva janārdana || 29 ||
[Analyze grammar]

ādideva jagannātha bhūtabhāvanabhāvana || 29 ||
[Analyze grammar]

namastubhyaṃ prabho viṣṇo bhūtādipataye namaḥ || 29 ||
[Analyze grammar]

nama ādyāya bījāya puruṣāya namo namaḥ || 29 ||
[Analyze grammar]

namo'stu te jagannātha namo bhūyo mahātmane || 29 ||
[Analyze grammar]

kiṃ vānena jagannātha namaskāreṇa keśava || 29 ||
[Analyze grammar]

rakṣa naḥ sakalāndevāndaityapāśavipāśitān || 29 ||
[Analyze grammar]

sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdayitadaivataḥ |
manaścakre vināśāya dānavānāṃ mahāmṛdhe || 30 ||
[Analyze grammar]

ākāśe tu sthito viṣṇuruttamaṃ vapurāsthitaḥ |
uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ || 31 ||
[Analyze grammar]

śāntiṃ vrajata bhadraṃ vo mā bhaiṣṭa marutāṃ gaṇāḥ |
jitā me dānavāḥ sarve trailokyaṃ pratigṛhyatām || 32 ||
[Analyze grammar]

te tasya satyasaṃdhasya viṣṇorvākyena toṣitāḥ |
devāḥ prītiṃ parāṃ jagmuḥ prāpyevāmṛtamuttamam || 33 ||
[Analyze grammar]

tatastamaḥ saṃhriyate vineśuśca balāhakāḥ |
pravavuśca śivā vātāḥ prasannāśca diśo daśa || 34 ||
[Analyze grammar]

suprabhāṇi ca jyotiṃṣi candraṃ cakruḥ pradakṣiṇam |
dīptimanti ca tejāṃsi cakrurarkaṃ pradakṣiṇam || 35 ||
[Analyze grammar]

na vigrahaṃ grahāścakruḥ praseduścāpi sindhavaḥ |
virajaskā babhurmārgā nākamārgādayastrayaḥ || 36 ||
[Analyze grammar]

yathārthamūhuḥ sarito nāpi cukṣubhire'rṇavāḥ |
āsañchubhānīndriyāṇi narāṇāmantarātmasu || 37 ||
[Analyze grammar]

maharṣayo vītaśokā vedānuccairadhīyire |
yajñeṣu ca haviḥ svādu śivamāpa ca pāvakaḥ || 38 ||
[Analyze grammar]

pravṛttadharmāḥ saṃvṛttā lokā muditamānasāḥ |
sarve lokā mudānvitāḥ |
babhūvuradhikāścaiva |
prītyā paramayā yuktā devadevasya bhūpateḥ |
viṣṇordattapratijñasya śrutvārinidhane giram || 39 ||
[Analyze grammar]

nihanmi dānavāndṛptānyuṣmākaṃ vigrahaiḥ saha || 39 ||
[Analyze grammar]

giraṃ te dānavānugrānmenire nihatānyudhi || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 32

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: