Harivamsa [text] [sanskrit]

76,857 words

The Sanskrit edition of the Harivamsa, an important addition to the larger epic Mahabharata, existing in several editions. The text deals with the ancient Indian Solar and Lunar dynasties leading and recounts the history of Krishna.

janamejaya uvāca |
vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ |
śrotumicchāmyaśeṣeṇa hareḥ kṛṣṇasya dhīmataḥ || 1 ||
[Analyze grammar]

prādurbhāvaḥ purāṇeṣu viṣṇoramitatejasaḥ || 1 ||
[Analyze grammar]

satāṃ kathayatāṃ eva vārāha iti naḥ śrutam || 1 ||
[Analyze grammar]

na jāne tasya caritaṃ vidhiṃ naiva ca vistaram || 1 ||
[Analyze grammar]

na karmaguṇasaṃtānaṃ na hetuṃ na manīṣitam || 1 ||
[Analyze grammar]

kimātmako varāhaḥ sa kā mūrtiḥ kā ca devatā || 1 ||
[Analyze grammar]

kimācāraḥ prabhāvo vā kiṃ vā tena purā kṛtam || 1 ||
[Analyze grammar]

yajñārthaṃ samavetānāṃ miṣatāṃ ca dvijanmanām || 1 ||
[Analyze grammar]

mahāvarāhacaritaṃ kṛṣṇadvaipāyaneritam || 1 ||
[Analyze grammar]

yathā nārāyaṇo brahmanvārāhaṃ rūpamāsthitaḥ || 1 ||
[Analyze grammar]

daṃṣṭrayā gāṃ samudrasthāṃ ujjahārārisūdanaḥ || 1 ||
[Analyze grammar]

karmaṇāmānupūrvyā ca prādurbhāvāśca ye vibhoḥ |
yā cāsya prakṛtirbrahmaṃstāṃ ca vyākhyātumarhasi || 2 ||
[Analyze grammar]

kathaṃ ca bhagavānviṣṇuḥ sureśo'riniṣūdanaḥ |
vasudevakule dhīmānvāsudevatvamāgataḥ || 3 ||
[Analyze grammar]

amarairāvṛtaṃ puṇyaṃ puṇyakṛdbhiralaṃkṛtam |
devalokaṃ samutsṛjya martyalokamihāgataḥ || 4 ||
[Analyze grammar]

devamānuṣayornetā dyorbhuvaḥ prabhavo vibhuḥ |
kimarthaṃ divvyamātmānaṃ mānuṣye saṃnyayojayat || 5 ||
[Analyze grammar]

yaścakraṃ vartayatyeko mānuṣāṇāmanāmayam |
mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ || 6 ||
[Analyze grammar]

gopāyanaṃ yaḥ kurute jagataḥ sārvalaukikam |
sa kathaṃ gāṃ gato viṣṇurgopatvamagamadvibhuḥ || 7 ||
[Analyze grammar]

mahābhūtāni bhūtātmā yo dadhāra cakāra ca |
śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ || 8 ||
[Analyze grammar]

yena lokān kramairjitvā tribhistrīṃstridaśepsayā |
sthāpitā jagato mārgāstrivargaprabhavāstrayaḥ || 9 ||
[Analyze grammar]

yo'ntakāle jagatpītvā kṛtvā toyamayaṃ vapuḥ |
lokamekārṇavaṃ cakre dṛśyādṛśyena vartmanā || 10 ||
[Analyze grammar]

yaḥ purāṇe purāṇātmā vārāhaṃ vapurāsthitaḥ |
viṣāṇāgreṇa vasudhāmujjahārārisūdanaḥ || 11 ||
[Analyze grammar]

yaḥ purā puruhūtārthe trailokyamidamavyayam |
dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ || 12 ||
[Analyze grammar]

yena saiṃhaṃ vapuḥ kṛtvā dvidhā kṛtvā ca tatpunaḥ |
pūrvadaityo mahāvīryo hiraṇyakaśipurhataḥ || 13 ||
[Analyze grammar]

yaḥ purā hyanalo bhūtvā aurvaḥ saṃvartako vibhuḥ |
pātālastho'rṇavagataṃ papau toyamayaṃ haviḥ || 14 ||
[Analyze grammar]

sahasracaraṇaṃ brahman sahasrāṃśuṃ sahasraśaḥ |
sahasraśirasaṃ devaṃ yamāhurvai yuge yuge || 15 ||
[Analyze grammar]

nābhyaraṇyāṃ samutpannaṃ yasya paitāmahaṃ gṛham |
ekārṇavagate loke tatpaṅkajamapaṅkajam || 16 ||
[Analyze grammar]

yena te nihatā daityāḥ saṃgrāme tārakāmaye |
sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ |
garuḍasthena cotsiktaḥ kālanemirnipātitaḥ || 17 ||
[Analyze grammar]

nirjitaśca mahādaityastārakaśca mahāsuraḥ || 17 ||
[Analyze grammar]

uttarānte samudrasya kṣīrodasyāmṛtodadheḥ |
yaḥ śete śāśvataṃ yogamāsthāya timiraṃ mahat || 18 ||
[Analyze grammar]

surāraṇirgarbhamadhatta divyaṃ tapaḥprakarṣādaditiḥ purāṇam |
śakraṃ ca yo daityagaṇāvaruddhaṃ garbhāvasāne nakṛśaṃ cakāra || 19 ||
[Analyze grammar]

padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān |
kṛtvā ca devāṃstridivasya devāṃścakre sureśaṃ puruhūtameva || 20 ||
[Analyze grammar]

pātrāṇi dakṣiṇā dīkṣā camasolūkhalāni ca || 20 ||
[Analyze grammar]

gārhapatyena vidhinā anvāhāryeṇa karmaṇā |
agnimāhavanīyaṃ ca vedīṃ caiva kuśān sruvam || 21 ||
[Analyze grammar]

prokṣaṇīyaṃ dhruvāṃ caiva āvabhṛthyaṃ tathaiva ca |
arāṃstrīṇi ca yaścakre havyakavyapradānmakhe || 22 ||
[Analyze grammar]

havyādāṃśca surāṃścakre kavyādāṃśca pitṝnapi |
bhāgārthe yajñavidhinā yogajño yajñakarmaṇi || 23 ||
[Analyze grammar]

yūpān samitsrucaṃ somaṃ pavitraṃ paridhīnapi |
yajñiyāni ca dravyāṇi yajñāṃśca cayanānalān |
sadasyānyajamānāṃśca medhādīṃśca kratūttamān || 24 ||
[Analyze grammar]

vibabhāja purā yaśca pārameṣṭhyena karmaṇā |
yugānurūpaṃ yaḥ kṛtvā lokānanu parikraman || 25 ||
[Analyze grammar]

kṣaṇā nimeṣāḥ kāṣṭhāśca kalāstraikālyameva ca |
muhūrtāstithayo māsā dinasaṃvatsarāstathā || 26 ||
[Analyze grammar]

ṛtavaḥ kālayogāśca pramāṇaṃ vividhaṃ nṛṣu |
āyuḥ kṣetrāṇyupacayo lakṣaṇaṃ rūpasauṣṭhavam || 27 ||
[Analyze grammar]

trayo varṇāstrayo lokāstraividyaṃ pāvakāstrayaḥ |
traikālyaṃ trīṇi karmāṇi trayo'pāyāstrayo guṇāḥ |
sṛṣṭā lokāstrayo'nantā yenānantyena vartmanā || 28 ||
[Analyze grammar]

sarvabhūtaguṇasraṣṭā sarvabhūtaguṇātmakaḥ |
nṛṇāmindriyapūrveṇa yogena ramate ca yaḥ |
gatāgatābhyāṃ yo netā tatreha ca vidhīśvaraḥ || 29 ||
[Analyze grammar]

yo gatirdharmayuktānāmagatiḥ pāpakarmaṇām |
cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā || 30 ||
[Analyze grammar]

cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ |
digantaro nabhobhūto vāyurvāyuvibhāvanaḥ || 31 ||
[Analyze grammar]

candrasūryadvayaṃ jyotiryogīśaḥ kṣaṇadātanuḥ |
yaḥ paraṃ śrūyate jyotiryaḥ paraṃ śrūyate tapaḥ || 32 ||
[Analyze grammar]

yaḥ paraṃ prāha parataḥ paraṃ yaḥ paramātmavān |
nārāyaṇaparā vedā nārāyaṇaparāḥ kriyāḥ |
nārāyaṇaparo dharmo nārāyaṇaparā gatiḥ |
nārāyaṇaparaṃ satyaṃ nārāyaṇaparaṃ tapaḥ |
nārāyaṇaparo mokṣo nārāyaṇaparaṃ param |
ādityādistu yo divyo yaśca daityāntako vibhuḥ || 33 ||
[Analyze grammar]

yugānteṣvantako yaśca yaśca lokāntakāntakaḥ |
seturyo lokasetūnāṃ medhyo yo medhyakarmaṇām || 34 ||
[Analyze grammar]

vedyo yo vedaviduṣāṃ prabhuryaḥ prabhavātmanām |
somabhūtaśca bhūtānāmagnibhūto'gnivarcasām || 35 ||
[Analyze grammar]

manuṣyāṇāṃ manobhūtastapobhūtastapasvinām |
vinayo nayavṛttānāṃ tejastejasvināmapi || 36 ||
[Analyze grammar]

sargakāraśca sargāṇāṃ lokaheturanuttamaḥ |
vigraho vigrahārhāṇāṃ gatirgatimatāmapi || 37 ||
[Analyze grammar]

ākāśaprabhavo vāyurvāyuprāṇo hutāśanaḥ |
devā hutāśanaprāṇāḥ prāṇo'gnermadhusūdanaḥ || 38 ||
[Analyze grammar]

rasādvai śoṇitaṃ bhavati śoṇitānmāṃsamucyate |
māṃsāttu medaso janma medaso'sthi nirucyate || 39 ||
[Analyze grammar]

asthno majjā samabhavanmajjāyāḥ śukrasaṃbhavaḥ |
śukrādnarbhaḥ samabhavad rasamūlena karmaṇā || 40 ||
[Analyze grammar]

tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśirucyate |
garbhoṣmasaṃbhavo jñeyo dvitīyo rāśirucyate || 41 ||
[Analyze grammar]

śukraṃ somātmakaṃ vidyādārtavaṃ pāvakātmakam |
bhāvau rasānugāvetau vīryaṃ ca śaśipāvakau || 42 ||
[Analyze grammar]

kaphavarge bhavecchukraṃ pittavarge ca śoṇitam |
kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam || 43 ||
[Analyze grammar]

dehasya madhye hṛdayaṃ sthānaṃ tu manasaḥ smṛtam |
nābhikaṇṭhāntarasthastu tatra devo hutāśanaḥ || 44 ||
[Analyze grammar]

manaḥ prajāpatirjñeyaḥ kaphaḥ somo vibhāvyate |
pittamagniḥ smṛtastvevamagnīṣomamayaṃ jagat || 45 ||
[Analyze grammar]

evaṃ pravartite garbhe vartite'rbudasaṃnibhe |
vāyuḥ praveśanaṃ cakre saṃgataḥ paramātmanā || 46 ||
[Analyze grammar]

tato'ṅgāni visṛjati bibharti parivartayan || 46 ||
[Analyze grammar]

sa pañcadhā śarīrastho bhidyate vardhate punaḥ |
prāṇāpānau samānaśca udāno vyāna eva ca || 47 ||
[Analyze grammar]

prāṇo'sya prathamaṃ sthānaṃ vardhayanparivartate |
apānaḥ paścimaṃ kāyamudānordhvaṃ śarīriṇaḥ || 48 ||
[Analyze grammar]

vyāno vyāyacchate yena samānaḥ saṃnivartate |
bhūtāvāptistatastasya jāyatendriyagocarā || 49 ||
[Analyze grammar]

pṛthivī vāyurākāśamāpo jyotiśca pañcamam |
tasyendriyāṇi śiṣṭāni svaṃ svaṃ yogaṃ pracakrire || 50 ||
[Analyze grammar]

pārthivaṃ dehamāhustu prāṇātmānaṃ ca mārutam |
chidrāṇyākāśayonīni jalasrāvaḥ pravartate || 51 ||
[Analyze grammar]

jyotiścakṣuṣi tejaśca teṣāṃ yantṛ manaḥ smṛtam |
grāmyāśca viṣayāścaiva yasya vīryātpravartitāḥ || 52 ||
[Analyze grammar]

ityetānpuruṣaḥ sarvān sṛjaṃl lokān sanātanān |
naidhane'smin kathaṃ loke naratvaṃ viṣṇurāgataḥ || 53 ||
[Analyze grammar]

eṣa me saṃśayo brahmanneṣa me vismayo mahān |
kathaṃ gatirgatimatāmāpanno mānuṣīṃ tanum || 54 ||
[Analyze grammar]

śruto me svasya vaṃśasya pūrvajānāṃ ca saṃbhavaḥ |
śrotumicchāmi viṣṇostu vṛṣṇīnāṃ ca yathākramam || 55 ||
[Analyze grammar]

āścaryaṃ paramaṃ viṣṇurdevairdaityaiśca kathyate |
viṣṇorutpattimāścaryaṃ mamācakṣva mahāmune || 56 ||
[Analyze grammar]

etadāścaryamākhyānaṃ kathayasva sukhāvaham |
prakhyātabalavīryasya viṣṇoramitatejasaḥ |
karmaṇāścaryabhūtasya viṣṇostattvamihocyatām || 57 ||
[Analyze grammar]

vyāpino devadevasya saṃbhavaṃ vaktumarhasi || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Harivamsa Chapter 30

Cover of edition (2013)

Harivamsa Purana in 3 Volumes
by Shanti Lal Nagar (2013)

Text with English Notes and Index; [Eastern Book Linkers]

Buy now!
Cover of edition (2012)

Harivamsa Purana
by Ras Bihari Lal and Sons (2012)

Set of 10 Volumes; Transliterated Text with English Translation; [5425 pages]

Buy now!
Cover of edition (2021)

Shri Harivamsa Purana in Marathi
by Jitendra Nath Thakur (2021)

श्रीहरिवंशपुराण [Dharmik Prakashan Sanstha, Mumbai]

Buy now!
Cover of edition (2012)

Shri Harivamsha Purana (Telugu)
by Gollapudi Veeraswamy Son (2012)

శ్రీ వారివంశవ్రరాణం [Gollapudi Veeraswamy Son]

Buy now!
Cover of Gujarati edition

Harivamsa Purana in Gujarati
by Gita Press, Gorakhpur (2017)

હરિવંશપુરાણ

Buy now!
Cover of edition (2021)

Harivansha Mahapurana (Kannada)
by Saraswati Prakashan, Belgaum (2021)

1568 pages

Buy now!
Cover of edition (2013)

Shri Harivamsa Purana (Narayani Language)
by Ramtej Pandey (2013)

With Commentary (Set Of 3 Volumes); Sanskrit Text with Hindi Translation; [Chaukhamba Sanskrit Pratishthan]

Buy now!
Like what you read? Consider supporting this website: