Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 10 - aṅkurārpaṇam

ataḥparaṃ pravakṣyāmi bhūparīkṣādikarmaṇām |
devadevasya viṣṇortu vidhinā cāṃkurārpaṇam || 1 ||
[Analyze grammar]

navame saptamevāpi pañcame vātṣahe'tha vā |
ālayābhimukhe vāpi aiśānye cottare'pi vā || 2 ||
[Analyze grammar]

rudrahastaṃ dvijātīnāṃ nṛpāṇāṃ navahastakam |
vaiśyānāṃ munihastantu śūdrāṇāṃ pañcahastakam || 3 ||
[Analyze grammar]

ṣoḍaśastaṃbha saṃyuktaṃ caturdvārasamāyutam |
maṇḍapaṃ vāta kūṭaṃ vā prapāṃ vā vidhinā caret || 4 ||
[Analyze grammar]

gomayālepanaṃ kṛtvā śāmya'ntviti ca mantrataḥ |
śvetatanttulacūrṇaṃ vā sudhācūrṇa mathāpi vā || 5 ||
[Analyze grammar]

sūkṣmacūrṇaṃ ca kṛtvā tu vālukairmiśritaṃ tathā |
prāgragaṃ cottarāgraṃ ca somaṃrā'jeti mantrataḥ || 6 ||
[Analyze grammar]

yugmaṃ ca srāyitvātu darśanīyaṃ ca sundaram |
cakravālādyalaṅkṛtya pālikāṃkuraśobhitaiḥ || 7 ||
[Analyze grammar]

madhyecakraṃ ca kṛtvātu darśanīyaṃ ca kārayet |
vitānaiḥ staṃbhaveṣṭaiśca darbhamālādyalaṅkṛtam || 8 ||
[Analyze grammar]

dharmaṃ jñānaṃ ca vairāgya maiśvaryaṃ ca catuṣṭayam |
antastsaṃbha catuṣkośe sthāpayedadhidevatāḥ || 9 ||
[Analyze grammar]

bāhyānāṃ dvādaśādityā dvādaśānāntu devatāḥ |
arcayitvā yadhānyāyyaṃ tattadvidhimadhācaret || 10 ||
[Analyze grammar]

pañcahastaṃ trihastaṃ vā ekahasta mathāpivā |
pañcaviṃśatpadaṃ kṛtvā madhye brahmāsanaṃ caret || 11 ||
[Analyze grammar]

saṃcārārthaṃ phavantyaṣṭa paritaśca padāni vai |
prāgādimadhyamāḥ proktā dvārā ścatvāra evaca || 12 ||
[Analyze grammar]

śeṣitārkapade dhīmānpālikānāṃ sthitiṃ caret |
vrīhibhi staṇḍulairvāpi paṅktiṃ kuryā dvidhānataḥ || 13 ||
[Analyze grammar]

ṣoḍaśāṃgula māyāmaṃ yathālābhasamunnatam |
trivedisahitaṃ kuryā dvedāśraṃ brāhma māsanam || 14 ||
[Analyze grammar]

pūrvadvārottare śeṣaṃ dakṣiṇadvārapūrvake |
vakratuṇḍasya pīṭhaṃ syātpaścimadvāradakṣiṇe || 15 ||
[Analyze grammar]

paṅktīśa muttaradvāra paścime somapīṭhakam |
kuṃbhe vātha samabhyarcyettatpūrveśānta marcayet || 16 ||
[Analyze grammar]

ṣaṇṇāṃ pīṭhaṃ prakalpyaiva brahmaṇa ścoktavaccaret |
aindrādica tathaiśāntaṃ jayādyapsarasor'cayet || 17 ||
[Analyze grammar]

āḍhakaṃ vā tadardhaṃ vā pādaṃ vā taṇḍuraiḥ pṛthak |
bāhye'ṣṭāṃgulivistāre pīṭhe vā sthaṇḍile'pivā || 18 ||
[Analyze grammar]

caturaśraṃ suvṛttaṃ catrikoṇaṃ dhanurākṛti |
daṇḍākāraṃ ca padmābhaṃ vasvaśraṃ samavṛttakam || 19 ||
[Analyze grammar]

jayādīnāṃ kramātpīṭhaṃ pālikābāhyata ścharet |
dikpālānāntuśaktaśce nmaṇḍalāni tu kārayet || 20 ||
[Analyze grammar]

bhūmyāṃ vā pūjayettadvatkuśakūrceṣu satvaraḥ |
caturaśraṃ trikāṇaṃ ca suvṛttaṃ vajrameva ca || 21 ||
[Analyze grammar]

ardhacandraṃ ca ṣaṭkoṇaṃ vṛttaṃ nūpurameva ca |
digīśamaṇḍalākāra manyeṣāṃ caturaśrakam || 22 ||
[Analyze grammar]

aśvadthapallavaṃ dūrvāṃ kuśaṃ cābaddhya madhyame |
pālikādīn krameṇaiva mṛdā vāpūrayecchuciḥ || 23 ||
[Analyze grammar]

gāyatrīmantramuccārya praṇavenādāyamantravit |
medinīmantra muccārya caiśānyādiṣu pālikāḥ || 24 ||
[Analyze grammar]

sannyasyaiva tataḥ kuṃbhāndvāravāme ca sannyaset |
rākāmahaṃ'samuccārya dvāradakṣiṇataḥ punaḥ || 25 ||
[Analyze grammar]

sinīvā'līti mantreṇa ācāryaḥ sannyasetkramāt |
jātikrameṇa caiśāstaṃ pālikānāṃ pade pade || 26 ||
[Analyze grammar]

brahmaṇo dakṣiṇe pārśva ācārya ścottarāmughaḥ |
brāhmamāsana māsthāya devadeva manusmaran || 27 ||
[Analyze grammar]

brahmādyān hṛdayātpūrvaṃ praṇidhyāṃ sanniveśayet |
sthaṇḍilopari kūrceṣu pātrā dāvāhayetkramāt || 28 ||
[Analyze grammar]

caturmukhaṃ caturbāhuṃ sarvābharaṇa būṣitam |
abhayaṃ dakṣiṇaṃ hastaṃ vāmamūrupratiṣṭhitam || 29 ||
[Analyze grammar]

kuṇḍikā makṣamālāñca vahantaṃ dakṣavāmayoḥ |
padmāsanasthaṃ hemābhaṃ śyāmavastrañca padmajam || 30 ||
[Analyze grammar]

mūrtimantraissamāvāhya brahmāṇaṃ prāṅmukhaṃ yajet |
prāgdvāre prāṅmukhaṃ caiva dakṣiṇadvārake tathā || 31 ||
[Analyze grammar]

pratyagdvāravimāne'pi cottaradvārake tadhā |
abjajaṃ prāṅmukhañcānyānyathāvidhi ca saṃsmaret || 32 ||
[Analyze grammar]

bhavanaṃ prāṅmukhādīnāṃ prāṅmukhaśca prajāpatiḥ |
paṅktimadhye samabhyarcye dbrāhmamantraṃ samuccaran || 33 ||
[Analyze grammar]

hemāṅgaṃ pītavastraṃ ca dvibhujaṃ padmadhāriṇam |
sdhitaṃ karaṇḍikāmauliṃ śeṣaṃ tatpaścimāmukham || 34 ||
[Analyze grammar]

anantaṃ sarvanāgānā madhipaṃ vāruṇīpatim |
phaṇasaptakasaṃyuktaṃ sitābhaṃ prāñjaliṃ smaret || 35 ||
[Analyze grammar]

pravālābhaṃ gajamukha māsīnaṃ cottarāmukham |
kadalīcūtapanasapāśāṃkuśadharaṃ prabhum || 36 ||
[Analyze grammar]

ekadaṃṣṭraṃ caturbāhuṃ vagratuṇḍaṃ smaredbudhaḥ |
pītāṃbare taṃ śyāmābhaṃ khaḍgakheṭakadhāriṇam || 37 ||
[Analyze grammar]

dvibhujaṃ |
karaṇḍikāmauliṃ paṅktīśaṃ prāṅmukhaṃ smaret |
sitaṃ śyāmāṃbaraṃ saunyuṃ dvibhujaṃ daṇḍadhāriṇam || 38 ||
[Analyze grammar]

karaṇḍamakuṭasaṃyuktaṃ susthitaṃ dakṣiṇāmugham |
abhrābhāṃraktavastrāntāṃ dvihastāṃbujadhāriṇīm || 39 ||
[Analyze grammar]

sarvabhūṣābhūṣitāṅgāṃ jayāmaindrapader'cayet |
nīlābhāṃ pītavastrāṃ tāṃ dvikarāṃbujadhāriṇīm || 40 ||
[Analyze grammar]

bhūṣābhūṣitasarvāṅgāṃ vijayā manaler'cayet |
kumudābhāṃ haridvastrāṃ dvikarāṃpaṅkajāṅkitām || 41 ||
[Analyze grammar]

nānābhūṣābhūṣitāṅgāṃ vindāṃ yāmyapader'cayet |
dhātakīpatra saṃkāśāṃ nīlanīlāṃbarāvṛtām || 42 ||
[Analyze grammar]

dvikarāmaṃbujadharāṃ nandāṃnairṛtipader'cayet |
dhautābhāṃ pītavastrāṃ tāṃ dvihastāṃbujadhāriṇīm || 43 ||
[Analyze grammar]

puṣpābharaṇasaṃyuktāṃ puṣṭikāṃ vāruṇer'cayet |
svarṇābhāṃ raktavastrāṃ tāṃ dvihastāṃbujadhāriṇīm || 44 ||
[Analyze grammar]

kumudvatīṃ bhūṣitāṅgāṃ vāyavye cārcayetkramāt |
raktābhā mabhrasaṃkāśavasanāṃ bhūṣaṇairvṛtām || 45 ||
[Analyze grammar]

dvikarā maṃbujadharāṃ saumye cotbalakāṃ yajet |
hāṭakābhāṃ haridvastrāṃ padmasaṃyutabāhukām || 46 ||
[Analyze grammar]

sarvālaṅkāra saṃyuktāṃ viśogā marcayettataḥ |
raktābhāṃ hāṭakābhāṃ ca hariṇīṃ nīlavarṇakām || 47 ||
[Analyze grammar]

dhātakīpadra saṃtāśāṃ kumudotpalasannibhām |
aśokābhāṃ kramādetā dvibhujāḥ padmadhāriṇīḥ || 48 ||
[Analyze grammar]

viparītāṃbaradharāḥ sukhāsīnā stadāsanāḥ |
jayādyāssarvabhūṣāṃgā dhyāyedatreti kecana || 49 ||
[Analyze grammar]

medinīṃ caiva rākāṃ ca sinīvālīṃ smaredbudhaḥ |
medinīṃ pīdavastrāntāṃ śyāmāṅgīṃ dvibhujāṃ sthitām || 50 ||
[Analyze grammar]

hastayoḥ pālikāṃ dhṛtvā sukeśīṃ taddigānanām |
pūrṇacandrapriyāṃ devīṃ pūrṇacandranibhānanām || 51 ||
[Analyze grammar]

hemāṅgīṃ raktavastrāntāṃ rākāṃ kuṃbhadharāṃ sthitām |
śeṣaṃ tadvacchinīvālīṃ sitāṃgīṃ śyāmalāṃbarām || 52 ||
[Analyze grammar]

śarāvaṃ dadhatīṃ manye medinīsadṛśāṃ tathā |
dhyātvātattatpade samyagāsīnāṃ vātha cār'cayet || 53 ||
[Analyze grammar]

bījesomaṃ tathā dhyātvā hastābhyāṃ bījadhāriṇam |
sthānakaṃ vāthacāsīvaṃ cottare dakṣiṇāmukham || 54 ||
[Analyze grammar]

evaṃ dhyātvā tatodeva māsanādibhirarcayet |
haviḥ samyaṅmi vedyaiva baliṃ vā dāpaye dbudhaḥ || 55 ||
[Analyze grammar]

jayādīnāṃ kramādvarṇaḥ prādakṣiṇyakrameṇatu |
vitastiḥ pālikotsedhaṃ tadardhaṃ vipulaṃ mukham || 56 ||
[Analyze grammar]

adhovipulanāhena madhyanāhaṃ daśāṃgulam |
kuṃbhodayaṃ tu tattulyaṃ rasamātraṃ mukhāyatam || 57 ||
[Analyze grammar]

kuṃbhoṣṭhamiva vaktavyaṃ kuṃbhakukṣirdaśāṃgulam |
āśramadvāra saṃyuktaṃ śeṣaṃ tatpālikāsamam || 58 ||
[Analyze grammar]

tārotsedhaṃ śarāvaṃ syānmukhaṃ tatpālikāsamam |
ālayasyottare vāpi aiśānye vā viśeṣataḥ || 59 ||
[Analyze grammar]

gomayenopalipyaiva medinīṃ tu samarcayet |
cakraṃ śāntaṃ samabhyarcya harettajjaṭhare mṛdam || 60 ||
[Analyze grammar]

kāṃsyapātre nusannyasya śiṣyasya śirasi nyaset |
grāmaṃ pradakṣiṇaṃ kṛtvā ālayaṃ vā pradakṣiṇam || 61 ||
[Analyze grammar]

pālikādīnprapūryaiva gāyatrīmantra muccaran |
aiśānyādiṣu koṇeṣu sthāpayettāśca pālikāḥ || 62 ||
[Analyze grammar]

dvāravāme tu kuṃbhaṃ syāccharāvaṃ dvāradakṣiṇe |
navavastraissamāveṣṭya pālikādīn samarcayet || 63 ||
[Analyze grammar]

kaṅkumudgayavāścāpiniṣpāvāḥ sarṣapāstathā |
caṇakā stilatilvāśca pātredhānyānicāharet || 64 ||
[Analyze grammar]

haviḥpātraṃ tu saṃgṛhya vāyavye soma marcayet |
puṇyāhaṃ vācya tatkāle tūryaghoṣaṇa mācaret || 65 ||
[Analyze grammar]

imebī'jeti mantreṇa vāpayedaṅkurāṃ stataḥ |
viṣṇusūktaṃ samuccārya yajamānayuto guruḥ || 66 ||
[Analyze grammar]

somaṃ rā'jeti mantreṇa vāpayedaṅkurāṃ stataḥ |
vāruṇaṃ mantramuccārya jalanekaṃ tu kārayet || 67 ||
[Analyze grammar]

śūdrastu yajamānaścennapapastrairguruṃ punaḥ |
saṃpūjya dakṣiṇāṃ datvātatastenaiva vāpayet || 68 ||
[Analyze grammar]

praṇavenār kapatrairvātathā cairaṇḍapatrakaiḥ |
ācchādaye dyāvadantaṃ trikālābhyarcanaṃ matam || 69 ||
[Analyze grammar]

atra devānvisṛjyaiva guptedeśe nidhāpayet |
vastrairnavaiḥ samācchādya pālikādīn samarcayet || 70 ||
[Analyze grammar]

amāvāsyāvyavahite kuryātsadyā eṃkurārpaṇam |
saṃkramavyavadhāne'pi sadya eveti ke ca na || 71 ||
[Analyze grammar]

sadyā eṃkuraścedrātrau vā divāvāpi ca kārayet |
tathā sarvakriyāṃ kṛtvā puṣpairvā taṇḍuraistathā || 72 ||
[Analyze grammar]

vāpayetkarmaṇa stasyasadya evatu kārayet |
pātrālābheśarāvevā yathālābhaṃ ca kārayet || 73 ||
[Analyze grammar]

arcayettaṇḍulān śuddhān sadyaḥkālāṃkurārpaṇe |
gṛhṇīyātpālikā eva navapañcaikakalpane || 74 ||
[Analyze grammar]

brahmaṇo'bhimukhecaikaṃ śeṣāntu paritodiśi |
tattaddigīśa mabhyarcya tattanmantreṇacār'cayet || 75 ||
[Analyze grammar]

eṣa eva viśeṣassyā danyatsarvaṃ khiloktavat |
lakṣaṇaṃ ca tathaivoktaṃ tatraiva ca guṇāguṇāḥ || 76 ||
[Analyze grammar]

ajasradīpadānaṃ tu sarvatra vidhinā caret |
karmānte jalamadhyetu nikṣipe dvijayāṃkurān || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita aṅkurārpaṇam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: