Bhrigu-samhita [sanskrit]

by Members of the Sansknet Project | 2020 | 45,052 words

The Sanskrit text of the Bhrigu-samhita, an ancient text belonging to the Vaikhanasa Agama section of the Pancaratra tradition and dates to at least 11th century (or earlier). The name “Bhrigusamhita” literally means “The Compendium of Bhrigu” and basically represents a work on Vaishnava theology. The English translation of the Bhrigu-samhita is indicatory only as it was performed by a translation software. Alternative titles: Bhṛgusaṃhitā (भृगुसंहिता), Bhṛgu-saṃhitā (भृगु-संहिता), Bhrgusamhita.

Chapter 9 - rajjubandhanam

athātaḥ saṃpravakṣyāmi rajjubandhavidhiṃ kramāt |
yathoktaṃ ca mṛdassarvāssamāhṛtya vidhānataḥ || 1 ||
[Analyze grammar]

saṃpiṣya śodhayitvaiva yathoktaṃ sarva mauṣadham |
cūrṇāni ca yathoktāni kaṣāyāṇi vidhānataḥ || 2 ||
[Analyze grammar]

yojayitvā yathābhāgaṃ gavyairapi ihaivaca |
niryāsena kapiddhasya yuktaṃ nādeyavāriṇā || 3 ||
[Analyze grammar]

peṣayitvā mṛdā samyaksaṃpiṣya ca vidhānataḥ |
sādhayitvātha vā vāmaṃ sārdhaṃvāpi nidhāya ca || 4 ||
[Analyze grammar]

nālikerasya sāreṇa trivṛtāṃ rajjumāharet |
sarajjuṃ bandhayecchūlaṃ yathātatsudṛḍhaṃ tathā || 5 ||
[Analyze grammar]

bandhayitvāṣṭabandhaṃ ca śūlamālipya sarvaśaḥ |
mṛdaṃ ca tāṃ samādāya śūla mālopayettathā || 6 ||
[Analyze grammar]

śūlopari pramāṇaṃ yaccaturbhāgaṃ vibhajyaca |
tattribhāgaṃ mṛdākuryā drajjubandhasamāyutam || 7 ||
[Analyze grammar]

ghaṭaśarkarayā vastramauktikairvarṇakairyutam |
pūraye danyabhāgaṃ ca tatpramāṇavidhānataḥ || 8 ||
[Analyze grammar]

śarkarāṃ ca samālipya paṭaṃ saṃyojya pūrvavat |
mauktikākṛti mālipya bhūṣaṇāni prakalpyaca || 9 ||
[Analyze grammar]

yathoktena vidhānena varṇānapi suyojayet |
mṛṇmayaṃ dhravaberaṃ cetkāraye devamaiva tat || 10 ||
[Analyze grammar]

ardhacitraṃ na kurvīta dhruvaberaṃ tu mṛṇmayam |
śūlārdhaṃ tu dvayaṃ kuryāttāmranālasamāyutam || 11 ||
[Analyze grammar]

khādiraṃ tāmradaṇḍaṃ vābhittisthaṃ sudṛḍhaṃ caret |
chidraṃ kṛtvātadādhāre śūlaṃ yantreṇa yojayet || 12 ||
[Analyze grammar]

dṛḍhaṃ tadyojayitvaiva berapṛṣṭhasya madhyame |
tatpṛṣṭheskandhamadhye ca tadādhāreṇa yojayet || 13 ||
[Analyze grammar]

śūle chidraṃ nakartavyaṃ kuryācchetsa vinaśyati |
tāmreṇa dhruvaberaṃ cenmadhūcchiṣṭavidhānataḥ || 14 ||
[Analyze grammar]

mṛṇmayaṃ dvividhaṃ prokta mapakvaṃ pakvamityapi |
pūrvoktaṃ mṛṇmayaṃ yattadapakva mabhidhīyate || 15 ||
[Analyze grammar]

mṛdākṛtvāgvinādagdhaṃ yattatpakvamitīritam |
apakvaṃ mṛṇmaye viṣṇoḥ kārayettu vidhānataḥ || 16 ||
[Analyze grammar]

yadi pakvaṃ tu kuryācchettadvināśakaṃ bhavet |
yogādisthānāni |
sthānaṃ caturvidhaṃ vindyādyogaṃ bhogaṃ tathaiva ca || 17 ||
[Analyze grammar]

sṛṣṭiḥ saṃhāra ityeṣāṃ sthānabhedaḥ pravakṣyate |
sarvato bhadrakaṃ nandyāvartakaṃ śrīpratiṣṭhitam || 18 ||
[Analyze grammar]

svastikaṃ parvatākāraṃ vṛttabhedaṃ tathaivaca |
pralīnaka mathodyogaṃ padmañcaiva caturmukham || 19 ||
[Analyze grammar]

brahmādīśānaparyantaṃ krameṇaiva niveśayet |
yogakāntaṃ bhavedyogaṃ sthānakasya vidhīyate || 20 ||
[Analyze grammar]

caturaśraṃ vṛttagehaṃ prāsādaṃ sthānakasya tu |
āsanānāṃ caturbhedaṃ pūrvoktena krameṇa tu || 21 ||
[Analyze grammar]

pralīnaṃ sarvatobhadraṃ vimānaṃ vā caturmukham |
viṣṇuchandavimānaṃ ca śrīpratiṣṭhitakaṃ tathā || 22 ||
[Analyze grammar]

parvatākṛtikañcaiva nandyāvartaṃ tathaiva ca |
mahāpadmavimānaṃ ca pralīnaka vīmānakam || 23 ||
[Analyze grammar]

aṣṭāṅgaṃ sarmatobhadraṃ citraśilpaṃ tathaiva ca |
mahāpadmaṃ ca vṛttaṃ ca caturmukhavimānakam || 24 ||
[Analyze grammar]

evaṃ vimānakaṃ caiva āsanasya vidhīyate |
svastikaṃ vṛttabhadraṃ ca vṛttagarbha mavedikam || 25 ||
[Analyze grammar]

prekṣya gṛhālpabhūrājachandaṃ ca śrīpratiṣṭhitam |
martalaṃ ca śanairyogaṃ mārtāṇḍaṃ ca catuṣphuṭam || 26 ||
[Analyze grammar]

gaṇikāviśālaṃ saṃśuddhaṃ svastikaṃ dhvajamānakam |
evamākhyāya tantrāṇi vartulādyāyutāni ca || 27 ||
[Analyze grammar]

śayānakena yogyāni kathitāni manīṣibhiḥ |
āyādivicāraḥ |
āyavyayādi ṛkṣāṃścayoniḥ paścādvidhīyate || 28 ||
[Analyze grammar]

berodayaṃ triguṇitaṃ śiṣṭamāyaṃ nage hṛte |
caturbhirguṇitaṃ sapta sauravārādikaṃ dinam || 29 ||
[Analyze grammar]

berocca maṣṭaguṇitaṃ saptaviśadibhirhṛtam |
śiṣṭa maśvyādibhaṃ vindyāttaccheṣaṃ syāccaturguṇam || 30 ||
[Analyze grammar]

randhrehṛte navāṃśaṃ taccheṣaṃ bhāṃśayugairhṛtam |
berodayaṃ triguṇitaṃ yonissyā daṣṭabhirhṛtam || 31 ||
[Analyze grammar]

āyādhikye śubhaṃ prokta mṛṇavṛddhirvyayādhike |
vāreṣu saurisūryārairvinānye śubhadāssmṛtāḥ || 32 ||
[Analyze grammar]

taskaraṃ bhuktiśaktī ca dhanaṃ rājyaṃ klibādi ca |
nirhṛtya cādhanaṃ preṣyaṃ tannāmasadṛśaṃ phalam || 33 ||
[Analyze grammar]

nāmakartṛnṛparkṣādyā nāmarkṣānuguṇaṃ bhavet |
yadākāraṃ dhruvākāraṃ tadākāraṃ ca kautukam || 34 ||
[Analyze grammar]

āsane sthānakaṃvāpi śayāne sthāna māsanam |
deve sthite na devyau ca āsīne sthānakāsane || 35 ||
[Analyze grammar]

viparītaṃ na kurvīta sarvaśāstraviśāradāḥ |
tālaniyamaḥ |
śreṣṭhaṃ prādurbhavaṃ tālaṃ kevalaṃ keśavasya tu || 36 ||
[Analyze grammar]

taddevīnāṃ sarasvatyā madhyamaṃ daśatālakam |
candrendrānalakīnāśavaruṇānilaśūlinaḥ || 37 ||
[Analyze grammar]

ṛṣayo vasavo rudrā mārkaṇḍeyo'mito bhṛguḥ |
āryāścaiva guho hīnadaśatālamitā matāḥ || 38 ||
[Analyze grammar]

maruto'pi ca yakṣeśadevavadhvaśśubhāgrahāḥ |
tadhānyetu tridhā sādhyā navatālamitā matāḥ || 39 ||
[Analyze grammar]

daityayakṣeśa randhāśca siddhagandharvacāraṇāḥ |
kujārkarāhava śśreṣṭhanavatālena sammatāḥ || 40 ||
[Analyze grammar]

navatālairmunīṃścaiva gaṇāṃścaiva tu mānayet |
uṅgāścāraṇāścānye navatālamitodayāḥ || 41 ||
[Analyze grammar]

martyāścāṣṭāyatāḥ proktāḥ pretānāṃ saptatālakam |
ṣaḍyamāḥ kubjakāḥ proktā vāmanāḥ pañcatālagāḥ || 42 ||
[Analyze grammar]

bhūgatānāṃ catustālaṃ kinnarāstu tritālakāḥ |
kūśmāṇḍā dvitayāścaiva kabandhā stvekatālakā || 43 ||
[Analyze grammar]

śreṣṭhamadhyakaniṣṭhāni tritālānāntu tatra nai |
pravakṣyāmi madhūcchiṣṭakriyāṃ pratividhānataḥ || 44 ||
[Analyze grammar]

yajamānagṛhevāpi ālaye vā manorame |
alaṅkṛtya vitānādyaiḥ kuṇḍa maupāsanaṃ kriyāt || 45 ||
[Analyze grammar]

āghāraṃ vidhivatkṛtvā vaiṣṇavaṃ ca yajettathā |
viṣṇusūktaṃ ca hutvātu brāhmaṃ raudraṃ tathaiva ca || 46 ||
[Analyze grammar]

vīśaśaiṣikacakrāṃśca vighneśaṃ ca suhūyate |
tasyāgnerdakṣiṇe kuryā dvrīhibhi sthsaṃḍilaṃ tathā || 47 ||
[Analyze grammar]

caturaśraṃ tato vṛttaṃ samāstīrya yathā śubham |
cakraśaiṣikavīśāṃśca krameṇaiva supūjayet || 48 ||
[Analyze grammar]

śodhitaṃ tu madhūcchiṣṭa mādāya praṇavena tu |
iṣetvorje'tveti mantreṇa pradhānāṃgaṃ prakalpayet || 49 ||
[Analyze grammar]

akṣarāṇi ca sannyasya caivaṃ dhyātvābhimṛśya ca |
vaiṣṇavaṃ ca tato hutvā devā nanyānvisṛjya ca || 50 ||
[Analyze grammar]

devyādīnpārṣadāṃ statra tattanmantreṇa hūyatām |
tatsiddhaṃ śilpihaste tu nidhāyaiva hariṃsmaran || 51 ||
[Analyze grammar]

yathā nagendriyaṃ grāhyaṃ yoniṣveva samarpayet |
tathā tantu gṛhītvaiva sthāpanīyantu garbhakam || 52 ||
[Analyze grammar]

mānonmānapramāṇena matimān śilpinācaret |
śanairālipya saṃśoṣya mṛdbhiśca bahirāyasaiḥ || 53 ||
[Analyze grammar]

paṭṭairābaddhya vidhinā punarālipya śoṣayet |
yajamānānukūlarkṣe pūrvavaddhoma mācaret || 54 ||
[Analyze grammar]

tathā tulyaṃ ca saṃsthāpya jalatulyakrameṇa vai |
yuktāṃ siddhiṃ ca saṃprāpya taṃ ca garbhaṃ pratāpayet || 55 ||
[Analyze grammar]

śanairmṛdbhedanaṃ kṛtvā vidhinā beramāharet || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Bhrigu-samhita rajjubandhanam

Cover of edition (2020)

Bhṛgusaṃhitā (a text of the Vaikhānasa-tradition)
by Members of the Sansknet Project (2020)

Publisher: Göttingen Register of Electronic Texts in Indian Languages (GRETIL), SUB Göttingen; Note: The Text is not Proof-read!

Like what you read? Consider supporting this website: