Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.65

manmanā bhava madbhakto madyājī māṃ namaskuru |
māmevaiṣyasi satyaṃ te pratijāne priyosi me ||65||

The Subodhinī commentary by Śrīdhara

tadevamāha manmanā iti | manmanā maccitto bhava | madbhakto madbhajanaśīlo bhava | madyājī madyajanaśīlo bhava | māmeva namaskuru evaṃ vartamānastvaṃ matprasādātlabdhajñānena māmevaiṣyasi prāpsyasi | atra ca saṃśayaṃ kārṣīḥ | tvaṃ hi me priyo'si | atha satyaṃ yathā bhavatyevaṃ tubhyamahaṃ pratijāne pratijñāṃ karomi ||65||

The Sārārthavarṣiṇī commentary by Viśvanātha

manmanā bhava iti madbhaktaḥ sanneva māṃ cintaya | na tu jñānī yogī bhūtvā maddhyānaṃ kurvityarthaḥ | yadvā manmanā bhava mahyaṃ śyāmasundarāya susnigdhākuñcitakuntalakāyasundarabhrūvallimadhurakṛpākaṭākṣāmṛtavarṣivadanacandrāya svīyaṃ deyatvena mano yasya tathābhūto bhava | athavā śrotrādīndriyāṇi dehītyāha madbhakto bhava | śravaṇakīrtanamanmūrtidarśanamanmandiramārjanalepanapuspāharaṇamanmālālaṅkāracchatracāmarādibhiḥ sarvendriyakaraṇakaṃ madbhajanaṃ kuru | athavā mahyaṃ gandhapuṣpadhūpadīpanaivedyāni dehītyāha madyājī bhava | matpūjanaṃ kuru | athavā mahyaṃ namaskāramātraṃ
dehītyāha māṃ namaskuru bhūmau nipatya aṣṭāṅgaṃ praṇāmaṃ kuru | eṣāṃ caturṇāṃ maccintanasevanapūjanapraṇāmāṇāṃ samuccayamekataraṃ tvaṃ kuru | māmevaiṣyasi prāpsyasi manaḥpradānaṃ śrotrādīndriyapradānaṃ gandhapuṣpādipradānaṃ tvaṃ kuru | tubhyamahamātmānameva dāsyāmīti satyam | te tavaiva | nātra saṃśayiṣṭhā iti bhāvaḥ | satyaṃ śapathatathyayoḥ ityamaraḥ |

nanu māthuradeśodbhūtā lokāḥ prativākyameva śapathaṃ kurvanti satyaṃ tarhi pratijāne pratijñāṃ kṛtvā bravīmi | tvaṃ me priyo'si nahi priyaṃ ko'pi vañcayaititi bhāvaḥ ||65||

The Gītābhūṣaṇa commentary by Baladeva

etadvacaḥ prāha manmanā bhaveti | vyākhyātaṃ prākmanmanastvādviśiṣṭo māmeva nīlotpalaśyāmalatvādiguṇakaṃ tvadatipriyaṃ devakīnandanaṃ kṛṣṇameva manuṣyasanniveśitameṣyasi | na tu mama rūpāntaraṃ sahasraśīrṣatvādilakṣaṇamaṅguṣṭhamātramantaryāmiṇaṃ nṛsiṃhavarāhādilakṣaṇaṃ vetyarthaḥ | tubhyamahamātmānameva tvatsakhaṃ dāsyāmīti te tava satyaṃ śapathaḥ satyaṃ śapathatathyayoḥ iti nānārthavargaḥ | atra na saṃśayiṣṭhā iti bhāvaḥ |

nanu māthuratvāttava śapathakaraṇādapi me na saṃśayavināśastatrāha pratijāne pratijñāṃ kṛtvāhamabruvam | yattvaṃ me priyo'si snigdhamanasā hi māthurāḥ priyaṃ na pratārayanti | kiṃ punaḥ preṣṭhamiti bhāvaḥ | yasya mayyatiprītastasminmamāpi tathā | tadviyogaṃ soḍhumahaṃ na śaknomīti pūrvameva mayoktaṃ priyo hi ityādinā | tasmānmadvāci viśvasihi māmeva prāpsyasi ||65||

__________________________________________________________

Like what you read? Consider supporting this website: