Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.64

sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ |
iṣṭosi me dṛḍhamiti tato vakṣyāmi te hitam ||64||

The Subodhinī commentary by Śrīdhara

atigambhīraṃ gītāśāstramaśeṣataḥ paryālocayitumaśaknuvataḥ kṛpayā svayameva tasya sāraṃ saṅgṛhya kathayati sarvaguhyatamamiti tribhiḥ | sarvebhyo'pu guhyebhyo guhyatamaṃ me vacastatra tatroktamapi bhūyaḥ punarapi vakṣyamaṇaṃ śṛṇu | punaḥ punaḥ kathane hetumāha dṛḍhamatyantaṃ me mama tvamiṣṭaḥ priyo'sīti matvā tata eva hetoste hitaṃ vakṣyāmi | yadvā tvaṃ mameṣṭo'si mayā vakṣyamāṇaṃ ca dṛḍhaṃ sarvapramāṇopetamiti niścitya tataste vakṣyāmītyarthaḥ | dṛḍhamatiriti kecitpaṭhanti ||64||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca atigambhīrārthaṃ gītāśāstraṃ paryālocayituṃ pravartamānaṃ tuṣṇīmbhūyaiva sthitaṃ svapriyasakhamarjunamālakṣya kṛpādravaccittanavanīto bhagavān bhoḥ priyavayasya arjuna sarvaśāstrasāramahameva ślokāṣṭakena bravīmi | alaṃ te tattatparyālocanakleśenetyāha sarveti | bhūya iti rājavidyārājaguhyādhyāyānte pūrvamuktam |

manmanā bhava madbhakto
madyājī māṃ namaskuru |
māmevaiṣyasi yuktvaivam
ātmānaṃ matparāyaṇaḥ || (Gītā 9.34) iti

yattadeva paramaṃ sarvaśāstrārthasārasya gītāśāstrasyāpi sāraṃ guhyatamamiti nātaḥ paraṃ kiñcana guhyamasti kvacitkutaścitkathamapi akhaṇḍamiti bhāvaḥ | punaḥ kathane hetumāha | iṣṭo'si me dṛḍhamatiśayena eva priyo me sakhā bhavasīti tata eva hetorhitaṃ te iti sakhāyaṃ vinātirahasyaṃ na kamapi kaścidapi brūta iti bhāvaḥ | dṛḍhamatiriti ca pāṭhaḥ ||64||

The Gītābhūṣaṇa commentary by Baladeva

atha nirapekṣāṇāṃ sādhanasādhyapaddhatimupadeksyannādau tāṃ stauti sarveti | sarveṣu guhyeṣu madhye'tiśayitaṃ guhyamiti sarvaguhyatamam | bhūya iti rājavidyādhyāye manmanā bhava ityādinā pūrvamapi mamātipriyatvādante punarucyamānaṃ śṛṇu paramaṃ sarvasārasyāpi gītāśāstrasya sārabhūtam | punaḥ kathanena hetuḥ iṣṭo'sīti | tvaṃ mameṣṭaḥ priyatamo'si | madvākyaṃ dṛḍhaṃ nikhilapramāṇopetamiti niścinoṣyataste hitaṃ vakṣyāmi | tathāpyetadevānuṣṭheyamiti bhāvaḥ ||64|| __________________________________________________________

__________________________________________________________

Like what you read? Consider supporting this website: