Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.17

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate |
hatvā.api sa imāṃllokānna hanti na nibadhyate ||17||

The Subodhinī commentary by Śrīdhara

kastarhi sumatiryasya karmalepo nāstītyuktamityapekṣāyāmāha yasyeti | ahamiti kṛto'haṃ kartā ityevambhūto bhāvaḥ | yadvā ahaṅkṛto'haṅkārasya bhāvaḥ svabhāvaḥ | kartṛtvābhiniveśo yasya nāsti | śarīrādīnāmeva karmakartṛtvālocanādityarthaḥ | ataeva yasya buddhirna lipyate iṣṭāniṣṭabuddhyā karmasu na sajjate | na evambhūto dehādivyatiriktātmadarśī imān lokān sarvānapi prāṇino lokadṛṣṭyā hatvāpi viviktatayā svadṛṣṭyā na hanti, na tatphalairnibadhyate bandhaṃ na prāpnoti | kiṃ punaḥ sattvaśuddhidvārā parokṣajñānotpattihetubhiḥ karmabhistasya baddhaśaṅketyarthaḥ | taduktaṃ brahmaṇyādhāya karmāṇi saṅgaṃ
tyaktvā karoti yaḥ | lipyate na sa pāpena padmapatramivāmbhasā || (Gītā 5.10)

The Sārārthavarṣiṇī commentary by Viśvanātha

kastarhi sumatiścakṣuṣmānityata āha yasyeti | ahaṅkṛto ahaṅkārasya bhāvaḥ svabhāvaḥ kartṛtvābhiniveśo yasya nāsti ataeva yasya buddhirna lipyate iṣṭāniṣṭabuddhyā karmasu nāsajjati, sa hi karmaphalaṃ na prāpnotīti kiṃ kartavyam | sa hi karma bhadrābhadraṃ kurvannapi naiva karotītyāha hatvāpīti, sa imān sarvānapi prāṇino lokadṛṣṭyā hatvāpi svadṛṣṭyā naiva hanti | nirabhisandhitvāditi bhāvaḥ | ato na badhyate karmaphalaṃ na prāpnotīti |

The Gītābhūṣaṇa commentary by Baladeva

kastarhi cakṣuṣmān sumatistatrāha yasyeti | yasya puruṣasya manovṛttilakṣaṇo bhāvo nāhaṅkṛtaḥ svakartṛtve pareśāyatte'nusandhite sati karmāṇyahameva karomītyabhimānakṛto na bhavet | yasya ca buddhirna lipyate karmaphalaspṛhayā, sa imāṅllokānna kevalaṃ bhīṣmādīn hatvāpi na hanti, na ca tena sarvalokahananena karmaṇā nibadhyate lipyate || 17 ||
__________________________________________________________

Like what you read? Consider supporting this website: