Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 18.18

jñānaṃ jñeyaṃ parijñātā trividhā karmacodanā |
karaṇaṃ karma karteti trividhaḥ karmasaṃgrahaḥ ||18||

The Subodhinī commentary by Śrīdhara

hatvāpi na hanti na nibadhyate ityetadevopapādayituṃ karmacodanāyāḥ karmāśrayasya ca karmaphalādīnāṃ ca triguṇātmakatvānnirguṇasyātmanastatsambandho nāstītyabhiprāyeṇa karmacodanāṃ karmāśrayaṃ cāha jñānamiti | jñānamiṣṭasādhanametaditi bodhaḥ | jñeyamiṣṭasādhanaṃ karma | parijñātā evambhūtajñānāśrayaḥ | evaṃ trividhā karmacodanā | codyate pravartyate'nayā iti codanā | jñānāditrayaṃ karmapravṛttiheturityarthaḥ | yadvā codaneti vidhirucyate | taduktaṃ bhaṭṭaiḥ codanā copadeśaśca vidhiścaikārthavācina iti | tataścāyamarthaḥ uktalakṣaṇaṃ triguṇātmakaṃ jñānāditrayamavalambhya
karmavidhiḥ pravartate iti | taduktaṃ traiguṇyaviṣayā vedā iti | tathā ca karaṇaṃ sādhakatamam | karma ca karturīpsitatamam | kartā kriyānirvartakaḥ | karma saṅgṛhyate'sminniti karmasaṅgrahaḥ | karaṇādi trividhaṃ kārakam | kriyāśraya ityarthaḥ | sampradānādi kārakatrayaṃ tu parasparayā kriyāpravartakameva kevalam | na tu sākṣātkriyāyāṃ āśrayaḥ | ataḥ karaṇāditrayameva kriyāśraya ityuktam ||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevaṃ bhagavanmata uktalakṣaṇaḥ sāttvikastyāga eva sannyāso jñāninām, bhaktānāṃ tu karmayogasya svarūpeṇaiva tyāgo'vagamyate | yaduktamekādaśe bhagavataiva

ājñāyaiva guṇān doṣān
mayādiṣṭānapi svakān |
dharmān santyajya yaḥ sarvān
māṃ bhajetsa ca sattamaḥ || (BhP 11.11.37) iti |

asyārthaḥ svāmicaraṇairvyākhyāto yathā mayā vedarūpeṇādiṣṭānapi svadharmān santyajya yo māṃ bhajetsa ca sattama iti | kimajñānato nāstikyādvā ? na dharmācaraṇe sattvaśuddhyādīn guṇān vipakṣe doṣān pratyavāyāṃścājñāya jñātvāpi maddhyānavikṣepatayā madbhaktyaiva sarvaṃ bhaviṣyatīti dṛḍhaniścayenaiva dharmān santyajya ity
atra dharmān dharmaphalāni santyajyeti tu vyākhyā na ghaṭate | na hi dharmaphalatyāge kaścidatra pratyavāyo bhavedityavadheyam | ayaṃ bhāvo bhagavadvākyānāṃ tadvyākhyātṝṇāṃ ca jñānaṃ hi cittaśuddhimavaśyamevāpekṣate, niṣkāmakarmabhiścittaśuddhitāratamye vṛtte eva jñānodayatāratamyaṃ bhavennānyathā | ataeva samyagjñānodayasiddhyarthaṃ sannyāsibhirapi niṣkāmakarma na kartavyameva | yaduktam

ārurukṣormuneryogaṃ
karma kāraṇamucyate |
yogārūḍhasya tasaiva
śamaḥ kāraṇamucyate || (Gītā 6.2) iti |

yastvātmaratireva syād
ātmatṛptaśca mānavaḥ |
ātmanyeva ca santuṣṭas
tasya kāryaṃ na vidyate || (Gītā 3.17) iti |

bhaktistu paramā svatantrā mahāprabalā cittaśuddhiṃ naivāpekṣate, yaduktam

vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ
śraddhānvito yaḥ śṛṇuyādityādau
bhaktiṃ parāṃ bhagavati parilabhya kāmaṃ
hṛdrogamāśvapahinotyacireṇa dhīraḥ || (BhP 10.33.42) iti |

atra tvātmapratyayeṇa hṛdrogavattve vādhikāriṇi paramāyā bhakterapi prathamameva praveśastatastatraiva kāmādīnāmapagamaśca | tathā

praviṣṭaḥ karṇarandhreṇa
svānāṃ bhāvasaroruham |
dhunoti śamalaṃ kṛṣṇaḥ
salilasya yathā śarat || (BhP 2.8.5)

iti ca ityato bhaktyaiva yadi tādṛśī cittaśuddhiḥ syāt, tadā bhaktaiḥ kathaṃ karma kartavyamiti |

atha prakṛamanusarāmaḥ kiṃ ca na kevalaṃ dehādivyātiriktasyātmanaḥ jñānameva jñānam, tathātmatattvamapi jñeyam, tādṛśajñānāśraya eva jñānī, kintvetattrike karmasambandho vartate | tadapi sannyāsibhirjñeyamityāha jñānamiti | atra codanā śabdena vidhirucyate, yaduktaṃ bhaṭṭaiḥ codanā copadeśaśca vidhiścaikārthavācina iti | uktaṃ ślokārdhaṃ svayameva vyācaṣṭe karaṇamiti yajjñānaṃ tatkaraṇakārakam | jñāyate'neneti jñānamiti vyutpatteḥ | yajjñeyaṃ jīvātmatattvaṃ, tadeva karmakārakam | yastasya parijñātā sa kartā iti trividhaḥ karaṇaṃ karma kartā iti trividhaṃ kārakamityarthaḥ |

karmasaṅgrahaḥ karmaṇā niṣkāmakarmānuṣṭhānenaiva saṅgṛhyata iti karmacodanā padavyākhyā | jñānatvaṃ jñeyatvaṃ jñātṛtvaṃ caitattrayaṃ niṣkāmakarmānuṣṭhānamūlakamiti bhāvaḥ ||1819||

The Gītābhūṣaṇa commentary by Baladeva

jñānakāṇḍavatkarmakāṇḍe'pi jñānāditrayamasti | tacca saniṣṭhena karmaṭhena bodhyamiti upadiśati jñānamiti | jñānaṃ jñeyaṃ parijñātetyevaṃ trikayuktā karmacodanā jyotiṣṭomādikarmavidhiḥ codanā copadeśaśca vidhiścaikārthavācina ityabhiyuktokteḥ | tattrikaṃ svayameva vyākhyāti karaṇamiti | yajjñānaṃ tatkaraṇaṃ jñāyate'nena iti nirukteḥ karaṇakārakamityarthaḥ | yajjñeyaṃ kartavyaṃ jyotiṣṭomādi tatkarmakārakam | yastu tasya parito'nuṣṭhānena jñātā, sa karteti kartṛkārakam | evaṃ karmasaṅgraho jyotiṣṭomādi karmavidhistrividhaḥ karaṇādikārakatrayasādhyaścodanāsaṅgrahaśabdayoraikyārthaḥ
|| 18 ||
__________________________________________________________

Like what you read? Consider supporting this website: