Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
saṃnyāsasya mahābāho tattvamicchāmi veditum |
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ||1||

The Subodhinī commentary by Śrīdhara

/p>

nyāsatyāgavibhāgena sarvagītārthasaṅgraham |
spaṣṭamaṣṭādaśe prāha paramārthavinirṇaye ||

atra ca

sarvakarmāṇi manasā
sannyasyāste sukhaṃ vaśī | (Gītā 5.13)
sannyāsayogayuktātmā (Gītā 9.28)

ityādiṣu karmasannyāsa upadiṣṭaḥ | tathā

tyaktvā karmaphalāsaṅgaṃ
nityatṛpto nirāśrayaḥ |
sarvakarmaphalatyāgaṃ
tataḥ kuru yatātmavān || (Gītā 4.20)

ityādiṣu ca phalamātratyāgena karmānuṣṭhānamupadiṣṭam | na ca parasparaviruddhaṃ sarvajñaḥ paramakāruṇiko bhagavānupadiśet | ataḥ karmasannyāsasya tadanuṣṭhānasya cāvirodhaprakāraṃ bubhutsurarjuna uvāca sannyāsasyeti | bho hṛṣīkeśa sarvendriyaniyāmaka | he keśīnisūdana keśīnāmno mahato hayākṛteḥ daityasya yuddhe mukhaṃ vyādāya bhakṣayitumāgacchato atyantaṃ vyātte mukhe vāmabāhuṃ praveśya tatkṣaṇameva vivṛddhena tenaiva bāhunā karkaṭikāphalavattaṃ vidārya nisūditavān | ataeva he mahābāho iti sambodhanam | sannyāsasya tyāgasya ca tattvaṃ pṛthagvivekena veditumicchāmi ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha

sannyāsajñānakarmādestraividhyaṃ muktinirṇayaḥ |
guhyasāratamā bhaktirityaṣṭādaśa ucyate ||

anantarādhyāye

tadityanabhisandhāya
phalaṃ yajñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ
kriyante mokṣakāṅkṣibhiḥ || (Gītā 17.25)

ityatra bhagavadvākye mokṣakāṅkṣiśabdena sannyāsina eva ucyante | anye yadyanya eva te, tarhi sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavāniti (Gītā 12.11) tvaduktānāṃ sarvakarmaphalatyāgināṃ teṣāṃ sa tyāgaḥ kaḥ | sannyāsināṃ ca ko sa sannyāsa iti vivekato jijñāsurāha sannyāsasyeti | pṛthagiti yadi sannyāsatyāgaśabdau bhinnārthau tadā sannyāsasya tyāgasya ca tattvaṃ pṛthagveditumicchāmi | yadi tvekārthau tāvapi tvanmate anyamate tayoraikyārthamarthādekārthatvamiti pṛthagveditumicchāmi | he hṛṣīkeśeti madbuddheḥ pravartakatvāttvameva imaṃ sandehamukhāpayasi | keśinisūdana iti taṃ ca sandehaṃ tvameva keśinamiva vidārayasīti
bhāvaḥ | mahābāho iti tvaṃ mahābāhubalānvito'haṃ kiñcidbāhubalānvita ityetadaṃśenaiva mayā saha sakhyaṃ tava | na tu sārvajñyādibhiraṃśairatastvaddattakiñcitsakhyabhāvādeva praśne mama niḥśaṅkateti bhāvaḥ ||1||

The Gītābhūṣaṇa commentary by Baladeva

gītārthāniha saṅgṛhṇan hariraṣṭādaśe'khilān |
bhaktestatra prapatteśca so'bravīdatigopyatām ||

sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī | (Gītā 5.13) ityādau sannyāsaśabdena kimuktam tyaktvā karmaphalāsaṅgaṃ (Gītā 4.20) ityādau tyāgaśabdena ca kimuktaṃ bhagavatā tatra sandihāno'rjunaḥ pṛcchati sannyāsasyeti | sannyāsatyāgaśabdau śailataruśabdāviva vijātīyārthau kiṃ kurupāṇḍavaśabdāviva sajātīyārthau | yadyādyastarhi sannyāsasya tyāgasya ca tattvaṃ pṛthagveditumicchāmi | yadyantastarhi tatrāvāntaropādhimātraṃ bhedakaṃ bhāvi, tacca veditumicchāmi | he mahābāho kṛṣṇa hṛṣīkeśeti dhīvṛttiprerakatvāttvameva matsandehamutpādayasi | keśinisūdaneti tvaṃ matsandehaṃ keśinamiva vināśayeti ||1||
__________________________________________________________

Like what you read? Consider supporting this website: