Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 17.28

aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat |
asadityucyate pārtha na ca tatpretya no iha ||28||

The Subodhinī commentary by Śrīdhara

idānīṃ sarvakarmasu śraddhayaiva praṛttyarthamaśraddhayā kṛtaṃ sarvaṃ nindati aśraddhayeti | aśraddhayā hutaṃ havanam | dattaṃ dānam | tapastaptaṃ nirvartitam | yaccānyadapi kṛtaṃ karma | tatsarvamasadityucyate yatastatpretya lokāntare na phalati viguṇatvāt | no iha na ca asmin loke phalati ayaśaskatvāt |

rajastamomayīṃ tyaktvā śraddhāṃ sattvamayīṃ śritaḥ |
tattvajñāne'dhikārī syāditi saptadaśe sthitam ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ ||17||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadyālasyādinā śāstrīyaṃ vidhimutsṛjya śraddadhānatayaiva vṛddhavyavahāramātreṇa yajñatapodānādi kurvatāṃ pramādādvaiguṇyaṃ prāpta oṃ tatsaditi brahmanirdeśena tatparihārastarhyaśraddadhānatayā śāstrīyaṃ vidhimutsṛjya kāmakāreṇa yatkiṃcidyajñādi kurvatāmasurāṇāmapi tenaiva vaiguṇyaparihāraḥ syāditi kṛtaṃ śraddhayā sāttvikatvahetubhūtayetyata āha aśraddhayeti | aśraddhayā yaddhutaṃ havanaṃ kṛtamagnau dattaṃ yadbrāhmaṇebhyo yattapastaptaṃ yaccānyatkarma kṛtaṃ stutinamaskārādi tatsarvamaśraddhayā kṛtamasadasādhvityucyate | ata eva oṃ tatsaditi nirdeśena na tasya sādhubhāvaḥ śakyate kartuṃ sarvathā
tadayogyatvācchilāyā ivāṅkuraḥ |

tatkasmādasadityucyate śṛṇu he pārtha | co hetau | yasmāttadaśraddhākṛtaṃ na pretya paraloke phalati viguṇatvenāpūrvājanakatvāt | no iha nāpīha loke yaśaḥ sādhubhirninditatvāt | ata aihikāmuṣmikaphalavikalatvādaśraddhākṛtasya sāttvikyā śraddhayaiva sāttvikaṃ yajñādi kuryādantaḥkaraṇaśuddhaye | tādṛśasyaiva śraddhāpūrvakasya sāttvikasya yajñāderdaivādvaiguṇyaśaṅkāyāṃ brahmaṇo nāmanirdeśena sādguṇyaṃ sampādanīyamiti paramārthaḥ | śraddhāpūrvakamasāttvikamapi yajñādi viguṇaṃ brahmaṇo nāmanirdeśena sāttvikaṃ saguṇaṃ ca sampāditaṃ bhavatīti bhāṣyam |

tadevamasminnadhyāya ālasyādinānādṛtaśāstrāṇāṃ śraddhāpūrvakaṃ vṛddhavyavahāramātreṇa pravartamānānāṃ śāstrānādareṇāsurasādharmyeṇa śraddhāpūrvakānuṣṭhānena ca devasādharmyeṇa kimasurā amī devā vetyarjunasaṃśayaviṣayāṇāṃ rājasatāmasaśraddhāpūrvakaṃ rājasatāmasayajñādikāriṇo'surāḥ śāstrīyajñānasādhanānadhikāriṇaḥ sāttvikaśraddhāpūrvakaṃ sāttvikayajñādikāriṇastu devāḥ śāstrīyajñānasādhanādhikāriṇa iti śraddhātraividhyapradarśanamukhenāhārāditraividhyapradarśanena bhagavatā nirṇayaḥ kṛta iti siddham ||28||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ śraddhātrayavibhāgayogo nāma saptadaśo'dhyāyaḥ
||17||

The Sārārthavarṣiṇī commentary by Viśvanātha

satkarma śrutam | tathāsatkarma kimityapekṣāyāmāha aśraddayeti | hutaṃ havanam | dattaṃ dānam | tapastaptaṃ kṛtam | yadanyaccāpi karma kṛtaṃ tatsarvamasaditi hutamapyahutameva | dattamapyadattameva | tapo'pyataptameva kṛtamapyakṛtameva | yatastatna pretya na paraloke phalati nāpīhaloke phalati ||28||

ukteṣu vividheṣveva sāttvikaṃ śraddhayā kṛtam |
yatsyāttadeva mokṣārhamityadhyāyārtha īritaḥ ||

iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvayaṃ saptadaśaḥ saṅgataḥ saṅgataḥ satām ||
||17||

The Gītābhūṣaṇa commentary by Baladeva

atha sāttvikyā śraddhayā sarveṣu karmasu pravartitavyam | tayā vinā sarvaṃ vyarthamiti nindati aśraddhayeti | hutaṃ homo | dattaṃ dānam | taptamanuṣṭhitaṃ yaccānyadapi stutipraṇatyādikarma kṛtaṃ, tatsarvamasannindyamityucyate | kuta ityatrāha na ceti | hetau caśabdo yato'śraddhayā kṛtaṃ, tatpretya paraloke na phalati viguṇāttasmātpūrvānutpatternāpīha loke kīrtiḥ sadbhirninditatvāt ||28||

śraddhāṃ svabhāvajāṃ hitvā śāstrajāṃ tāṃ samāśritaḥ |
niḥśreyasādhikārī syāditi saptadaśī sthitiḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye saptadaśo'dhyāyaḥ
||17||

**********************************************************

Bhagavadgita 18

Like what you read? Consider supporting this website: