Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
kāmyānāṃ karmaṇāṃ nyāsaṃ saṃnyāsaṃ kavayo viduḥ |
sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇāḥ ||2||

The Subodhinī commentary by Śrīdhara

tatrottaraṃ śrībhagavānuvāca kāmyānāmiti | kāmyānāṃ putrakāmo yajeta svargakāmo yajetetyevamādi kāmopabandhena vihitānāṃ karmaṇāṃ nyāsaṃ parityāgaṃ sannyāsaṃ kavayo viduḥ | samyakphalaiḥsaha sarvakarmaṇāmapi nyāsaṃ sannyāsaṃ paṇḍitā vidurjānantītyarthaḥ | sarveṣāṃ kāmyānāṃ nityanaimittikānāṃ ca karmaṇāṃ phalamātratyāgaṃ prāhustyāgaṃ prāhustyāgaṃ vicakṣaṇā nipuṇāḥ | na tu svarūpataḥ karmatyāgam |

nanu nityanaimittikānāṃ phalāśravaṇādavidyamānasya phalasya kathaṃ tyāgaḥ syāt | nahi bandhyāyāḥ putratyāgaḥ sambhavanti |

ucyate yadyapi svargakāmaḥ paśukāma ityādivadaharahaḥ sandhyāmupāsīta yāvajjīvamagnihotraṃ juhotītyādiṣu phalaviśeṣo na śrūyate tathāpyapuruṣārthe vyāpāre prekṣāvantaṃ pravartayitumaśaknuvan vidhirviśvajitā yajetetyādiṣviva sāmānyataḥ kimapi phalamākṣipatyeva | na cātīvagurumataḥ śraddhayā svasiddhireva vidheḥ prayojanamiti mantavyam | puruṣapravṛttyanupapatterduṣparaharatvāt | śrūyate ca nityādiṣvapi phalam sarva ete puṇyalokā bhavatīti | karmaṇā pitṛloka iti | dharmeṇa pāpamapanudanti ityevamādiṣu | tasmādyuktamuktaṃ sarvakarmaphalatyāgaṃ prāhustyāgaṃ vicakṣaṇā
iti |

nanu phalatyāgena punarpai niṣphaleṣu karmasu pravṛttireva na syāt | tanna, sarveṣāmapi karmaṇāṃ saṃyogapṛthaktvena vividiṣārthatayā viniyogāt | tathā ca śrutiḥ tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena tapasānāśakeneti | tataśca śrutipadoktaṃ sarvaṃ phalaṃ bandhakatvena tyaktvā vividiṣārthaṃ sarvakarmānuṣṭhānaṃ ghaṭata eva | vividiṣā ca nityānityavastuvivekena nivṛttadehādyabhimānatayā buddheḥ pratyakpravaṇatā | tāvatparyantaṃ ca sattvaśuddhyarthaṃ jñānāviruddhaṃ yathocitamavaśyakaṃ karma kurvatastatphalatyāga eva karmatyāgo nāma | na svarūpeṇa
| tathā ca śrutiḥ kurvanneveha karmāṇi jijīviṣecchatāṃ samāḥ (Īśo 2) iti | tataḥ parantu sarvakarmanivṛttiḥ svata eva bhavati | taduktaṃ naiṣkarmyasiddhau

pratyakpravaṇatāṃ buddheḥ karmāṇi utpādya śuddhitaḥ |
kṛtārthānyastamāyānti prāvṛḍaste ghanā iva ||

uktaṃ ca bhagavatā yastvātmaratireva syādityādi | vaśiṣṭhena coktam

na karmāṇi tyajedyogī
karmabhistyajyate hyasau |
karmaṇo mūlabhūtasya
saṅkalpasyaiva nāśataḥ || iti |

jñānaniṣṭhāvikṣepakatvamālakṣya tyajedvā | taduktaṃ śrībhāgavate

tāvatkarmāṇi kurvīta
na nirvidyeta yāvatā |
matkathāśravaṇādau
śraddhā yāvanna jāyate || (BhP 11.20.9)

jñānaniṣṭho virakto
madbhakto vānapekṣakaḥ |
saliṅgānāśramāṃstyaktvā
caredavidhigocaraḥ || (BhP 11.18.28) ityādi |

alamatiprasaṅgena prakṛtamanusarāmaḥ ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

prathamaṃ prācyaṃ matamāśritya sannyāsatyāgaśabdayorbhinnajātīyārthatvamāha kāmyānāmiti | putrakāmo yajeta svargakāmo yajeta ityevaṃ kāmopabandhena vihitānāṃ kāmyānāṃ karmaṇāṃ nyāsaṃ svarūpeṇaiva tyāgaṃ sannyāsaṃ vidurna tu nityānāmapi sandhyopāstādīnāmiti bhāvaḥ | sarveṣāṃ kāmyānāṃ nityānāmapi karmaṇāṃ phalaṃ karmaṇā pitṛlokaḥ iti | dharmeṇa pāpamupanudati ityādyāḥ śrutayaḥ pratipādayantyeva ityatastyāge phalābhisandhirahitaṃ sarvakarmakaraṇam | sannyāse tu phalābhisandhirahitaṃ nityakarmakaraṇam | kāmyakarmaṇāṃ tu svarūpeṇaiva tyāga
iti bhedo jñeyaḥ ||2||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ pṛṣṭo bhagavānuvāca kāmyānāmiti | putrakāmo yajeta svargakāmo yajeta ityevaṃ kāmopanibandhena vihitānāṃ putreṣṭijyotiṣṭomādīnāṃ karmaṇāṃ nyāsaṃ svarūpeṇatyāgaṃ kavayaḥ paṇḍitāḥ sannyāsaṃ vidurna tu nityānāmagnihotrādīnāmityarthaḥ | teṣu vicakṣaṇāstu sarveṣāṃ kāmyānāṃ nityānāṃ ca karmaṇāṃ phalatyāgameva, na tu svarūpatastyāgaṃ sannyāsalakṣaṇaṃ tyāgaṃ prāhuḥ | nityakarmaṇāṃ ca phalamasti karmaṇāṃ pitṛloko dharmeṇa pāpamapanudati ityādi śravaṇāt |
yadyapi aharahaḥ sandhyāmupāsīta, yāvajjīvanamagnihotraṃ juhoti ityādau, putrakāmo yajeta ityādāviva phalaviśeṣo na śrutayastathāpi viśvajitā yajeta ityādāviva vidhiḥ kiñcitphalamākṣipedeva | itarathā puruṣapravṛttyanupapatterduṣpariharatāpattiḥ | tathā ca kāmyakarmaṇāṃ svarūpatastyāgo, nityakarmaṇāṃ tu phalatyāgaḥ sannyāsaśabdārthaḥ | sarveṣāṃ karmaṇāṃ phalecchāṃ tyaktvānuṣṭhānaṃ khalu tyāgaśabdārthaḥ | pūrvoktarītyā jñānodayaphalasya sattvādapravṛtterduṣpariharatvaṃ pratyuktam ||2||
__________________________________________________________

Like what you read? Consider supporting this website: