Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.36

arjuna uvāca
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca |
rakṣāṃsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṃghāḥ ||36||

The Subodhinī commentary by Śrīdhara

sthāne ityekādaśabhirarjunasyoktiḥ | sthāne ityavyayaṃ yuktamityasminnarthe | he hṛṣīkeśa yata evaṃ tvamadbhutaprabhāvo bhaktavatsalaśca | atastava prakīrtyā māhātmyasaṅkīrtanena na kevalamahameva prahṛṣyāmīti, kintu jagatsarvaṃ prahṛṣyatyprakarṣeṇa harṣaṃ prāpnoti | etattu sthāne yuktamityarthaḥ | tathā jagadanurajyate cānurāgamupaitīti yat | tathā rakṣāṃsi bhītāni santi | diśaḥ prati dravanti palāyante iti yat | sarve yogatapomantrādisiddhānāṃ saṅghā namasyanti praṇamanti iti yat | etacca sthāne yuktameva | na citramityarthaḥ ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

ekādaśabhirarjuna uvāca sthāna iti | sthāna ityavyayaṃ yuktamityarthe | he hṛṣīkeśa ! sarvendriyapravartaka yatastvamevamatyantādbhutaprabhāvo bhaktavatsalaśca tatastava prakīrtyā prakṛṣṭayā kīrtyā niratiśayaprāśastyasya kīrtanena śravaṇena ca na kevalamahameva prahṛṣyāmi kintu sarvameva jagaccetanamātraṃ rakṣovirodhi prahṛṣyati prakṛṣṭaṃ harṣamāpnotīti yattatsthāne yuktamevetyarthaḥ | tathā sarvaṃ jagadanurajyate ca tadviṣayamanurāgamupaitīti ca yattadapi yuktameva | tathā rakṣāṃsi bhītāni bhayāviṣṭāni santi diśo dravanti gacchanti sarvāsu dikṣu palāyanta iti yattadapi yuktameva | tathā sarve siddhānāṃ
kapilādīnāṃ saṃghā namasyanti ceti yattadapi yuktameva | sarvatra tava prakīrtyetyasyānvayaḥ sthāna ityasya ca | ayaṃ śloko rakṣoghnamantratvena mantraśāstre prasiddhaḥ | sa ca nārāyaṇāṣṭākṣarasudarśanāstramantrābhyāṃ sampuṭito jñeya iti rahasyam ||36||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhagavadvigrahasyātiprasannatvamatighoratvaṃ cedamunmukhavimukhaviṣayakamiti sahaseva jñātvā tadeva tattvaṃ vyācakṣaṇaḥ stauti sthāna iti | sthāna ityavyayaṃ yuktamityarthaḥ | he hṛṣīkeśa ! svabhaktendriyānāṃ ca svābhimukhye svamukhye ca pravartaka ! tava prakīrtyā prakṛṣṭayā tvanmāhātmyasaṅkīrtanena jagadidaṃ prahṛṣyayanurajyate anuraktaṃ bhavatīti yuktameva jagato'sya tvadaunmukhyāditi bhāvaḥ | tathā rakṣāṃsi rakṣo'suradānavapiśācādīni bhītāni bhūtvā diśo dravanti diśaḥ prati palāyanta ityetadapi sthāne yuktameva | teṣāṃ tvadvaimukhyāditi bhāvaḥ | tathā
tvadbhaktyā ye siddhāsteṣāṃ saṅghāḥ sarve namasyanti cetyapi yuktameva | teṣāṃ tvadbhaktatvāditi bhāvaḥ | śloko'yaṃ rakṣoghnamantratvena mantraśāstre prasiddhaḥ ||36||

The Gītābhūṣaṇa commentary by Baladeva

pareśasya sakhyuḥ kṛṣṇasyātiramyatvamatyugratvaṃ ca tatra raṅgavadyugapadeva vīkṣya tadubhayaṃ svasaṃmukhasvavimukhaviṣayamiti vidvānarjunastadanurūpaṃ stauti sthāna ityekādaśabhiḥ | yuktamityarthakaṃ sthāna ityedantamavyayam | he hṛṣīkeśeti saṃmukhavimukhendriyāṇāṃ sāṃmukhye vaimukhye capravaraketyarthaḥ | yuddhadarśanāyāgataṃ devagandharvasiddhavidyādharapramukhaṃ tvatsaṃmukhaṃ jagattava duṣṭasaṃhartatvarūpayā prakīrtyā prahṛṣyatyanurajyate ceti yuktametat | duṣṭasvabhāvāni tvadvimukhāni rakṣāṃsi
rākṣasāsuradānavādīni devādyudgītayā tatprakīrtyā bhītāni bhūtvā diśaḥ prati dravanti palāyanta iti ca yuktam | tava prāṇibhāvānusārirūpaprakāśitvāditi bhāvaḥ | taditthaṃ śiṣṭāśiṣṭānugrahakāritāṃ tava vīkṣya tvadbhaktāḥ siddhasaṅghāḥ sarve sanakādayo namasyanti jaya jaya bhagavānityudīrayantaḥ praṇamanti ca yuktaṃ tava bhaktamanohāritvāt ||36||

__________________________________________________________

Like what you read? Consider supporting this website: