Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.37

kasmācca te na nameranmahātman
garīyase brahmaṇo'pyādikartre |
ananta deveśa jagannivāsa
tvamakṣaraṃ sadasattatparaṃ yat ||37||

The Subodhinī commentary by Śrīdhara

tatra hetumāha kasmāditi | he mahātman ! he ananta ! he deveśa ! he jagannivāsa ! kasmāddhetoste tubhyaṃ na nameranna namaskāraṃ kuryuḥ ? kathambhūtāya brahmaṇo'pygarīyase gurutarāya | ādikartre ca brahmaṇo'pi janakāya | kiṃ ca sadvyaktamasadvyaktaṃ tābhyāṃ paraṃ mūlakāraṇaṃ yadakṣaraṃ brahma | tacca tvameva | etairnavabhirhetubhistvāṃ sarve namasyantīti na citramityarthaḥ ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavato harṣādiviṣayatve hetumāha kasmācceti | kasmācca hetoste tubhyaṃ na nameranna namaskuryuḥ siddhasaṅghāḥ sarve'pi | he mahātman paramodāracitta ! he'nanta sarvaparicchedaśūnya ! he deveśa hiraṇyagarbhādīnāmapi devānāṃ niyantaḥ ! he jagannivāsa sarvāśraya ! tubhyaṃ kīdṛśāya brahmaṇo'pi garīyase gurutarāyādikartre tvaṃ brahmaṇo'pi janakāya | niyantṛtvamupadeṣṭṛtvaṃ janakatvamityādirekaiko'pi heturnamaskāryatāprayojakaḥ kiṃ punarmahātmatvānantatvajagannivāsatvādinānākalyāṇaguṇasamuccita ityanāścaryatāsūcanārthaṃ namaskārasya kasmācceti vāśabdārthaścakāraḥ | kiṃ ca sat? vidhimukhena pratīyamānam
astīit | asanniṣedhamukhena pratīyamānaṃ nāstīti | athavā sadvyaktamasadvyaktaṃ tvameva | tathā tatparaṃ tābhyāṃ sadasadbhyāṃ paraṃ mūlakāraṇaṃ yadakṣaraṃ brahma tadapi tvameva tvadbhinnaṃ kimapi nāstītyarthaḥ | tatparaṃ yadityatra yacchabdātprākcakāramapi kecitpaṭhanti | etairhetubhistvāṃ sarve namasyantīti na kimapi citramityarthaḥ ||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

te kasmānna nameran, api tu nameranneva | ātmanepadamārṣam | satkāryamasatkāraṇaṃ ca tābhyāṃ paraṃ yadakṣaraṃ brahma tattvam ||37||

The Gītābhūṣaṇa commentary by Baladeva

atha bhagavataḥ sarvanamasyatvamabhidadhatsarvavyāpitvātsarvātmakatāṃ pratipādayati kasmācceti caturbhiḥ | he mahātmanudāramate ! he ananta sarvavyāpin ! he deveśa sarvadevaniyantaḥ ! he jagannivāsa sarvāśraya ! te siddhasaṅghāste tubhyaṃ kasmāddhetorna nameran ? ātmanepadaṃ chāndasam | api tu praṇameyureva te | kīdṛśāyetyāha | brahmaṇo'pygarīyase gurutarāya yasmādādikartre tattvasṛṣṭikarāyeti namasyatve'neke hetavaḥ santīti samuccayālaṅkāraḥ | kiṃ ca yadakṣaraṃ prakṛtitattvaṃ tatparaṃ yaditi | tasmātprakṛtisaṃsṛṣṭājjīvātmatattvātprakṛtitattvāccoktarūpātparamutkṛṣṭaṃ bhinnaṃ
ca yanmuktajīvātmatattvaṃ tacca tvameva sarvarūpa ityarthaḥ ||37||

__________________________________________________________

Like what you read? Consider supporting this website: