Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ||2||

The Subodhinī commentary by Śrīdhara

kiṃ ca bhavāpyayāviti | bhūtānāṃ bhavāpyayau sṛṣṭipralayau tvattaḥ sakāśādeva bhavataḥ | iti śrutaṃ mayā | ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādau | vistaraśaḥ punaḥ punaḥ | kamalasya patre iva suprasanne viśāle akṣiṇī yasya tava he kamalapatrākṣa ! māhātmyamapi cāvyayamakṣayaṃ śrutam | viśvasṛṣṭyādikartṛtve'pi sarvaniyantṛtve'pi śubhāśubhakarmakārayitṛtve'pi bandhamokṣādivicitraphaladātṛtve'pi avikārāvaidharmyāsaṅgaudāsīnyādilakṣaṇamaparimitaṃ mahattvaṃ ca śrutam avyaktaṃ vyaktimāpannaṃ manyante mām
abuddhayaḥ iti | mayā tatamidaṃ sarvamiti | na ca māṃ tāni karmāṇi nibadhnanti iti | samo'haṃ sarvabhūteṣu ityādinā | atastvatparatantratvādapi jīvānāmahaṃ kartetyādirmadīyo moho vigata iti bhāvaḥ ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

tathā saptamādārabhya daśamaparyantaṃ tatpadārthanirṇayapradhānamapi bhagavato vacanaṃ mayā śrutamityāha bhavāpyayāviti | bhūtānāṃ bhavāpyayāvutpattipralayau tvatta eva bhavantau tvatta eva vistaraśo mayā śrutau na tu saṃkṣepeṇāsakṛdityarthaḥ | kamalasya patre iva dīrghe raktānte paramamanorame akṣiṇī yasya tava sa tvaṃ he kamalapatrākṣa ! atisaundaryātiśayollekho'yaṃ premātiśayāt | na kevalaṃ bhavāpyayau tvattaḥ śrutau mahātmanastava bhāvo māhātmyamatiśayaiśvaryaṃ viśvasṛṣṭyādikartṛtve'pyavikāre tvaṃ śubhāśubhakarmakārayitṛtve'pyavaiṣamyaṃ bandhamokṣādivicitraphaladātṛtve
'pyasaṅgaudāsīnyamanyadapi sarvātmatvādi sopādhikaṃ nirupādhikamapi cāvyayamakṣayaṃ mayā śrutamiti pariṇatamanuvartate cakārāt ||2||

The Sārārthavarṣiṇī commentary by Viśvanātha

asmin ṣaṭke tu bhavāpyayau sṛṣṭisaṃhārau tvatta iti ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādināvyayaṃ māhātmyaṃ sṛṣṭyādikartṛtve'pyadhikārāsaṅgādilakṣaṇaṃ mayā tatamidaṃ sarvamiti na ca māṃ tāni karmāṇi nibadhnanti ityādinā ||2||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ca bhaveti | he kamalapatrākṣa ! kamalapatre ivātiramye dīrgharaktānte cākṣiṇī yasyeti premātiśayātsaundaryātiśayollekhaḥ | tvattastvaddhetukau bhūtānāṃ bhavāpyayau sargapralayau mayā tvattaḥ sakāśādvistaraśo'sakṛtśrutau ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ityādināvyayaṃ nityaṃ māhātmyamaiśvaryaṃ ca tava sarvakartṛtve'pi nirvikāratvaṃ sarvaniyantṛte'pyasaṅgatvamityevamādi tvatta eva mayā vistaraśaḥ śrutaṃ mayā tatamidaṃ sarvamityādibhiḥ ||2||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: