Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

evametadyathāttha tvamātmānaṃ parameśvara |
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama ||3||

The Subodhinī commentary by Śrīdhara

kiṃ ca evametaditi | bhavāpyayau hi bhūtānāmityādi mayā śrutam | yathā cedānīmātmānaṃ tvamāttha viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatityevaṃ kathayasi he parameśvara | evameva tat | atrāpyaviśvāso mama nāsti | tathāpi he puruṣottama tavaiśvaryaśaktivīryatejobhiḥ sampannaṃ tadrūpaṃ kautūhalādahaṃ draṣṭumicchāmi ||3||

The Gūḍhārthadīpikā commentary by Madhusūdana

he parameśvara yathā yena prakāreṇa sopādhikena nirupādhikena ca niratiśaiśvaryeṇātmānaṃ tvamāttha kathayasi tvamevametannānyathā | tvadvacasi kutrāpi mamāviśvāsaśaṅkā nāstyevetyarthaḥ | yadyapyevaṃ tathāpi kṛtārthībubhūṣayā draṣṭumicchāmi te tava rūpamaiśvaraṃ jñānaiśvaryaśaktibalavīryatejobhiḥ sampannamadbhutaṃ he puruṣottama | sambodhanena tvadvacasyaviśvāso mama nāsti didṛkṣā ca mahatī vartata iti sarvajñatvāttvaṃ jānāsi sarvāntaryāmitvācceti sūcayati ||3||

The Sārārthavarṣiṇī commentary by Viśvanātha

idānīmātmānaṃ tvaṃ yathāttha viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatiti, taccaivameva mama nātra ko'pyaviśvāso'stīti bhāvaḥ | kintu tadapi saṃhṛtārtho bubhūṣayā tavaiśvaraṃ tadrūpaṃ draṣṭumicchāmi yenaikāṃśeneśvararūpeṇa tvaṃ jagatviṣṭabhya vartase | tasyaiva te rūpamahamidānīṃ cakṣurbhyāṃ draṣṭumicchāmītyarthaḥ ||3||

The Gītābhūṣaṇa commentary by Baladeva

evamiti viṣṭabhyāhamidaṃ ityādinā yathā tamātmānaṃ svamāttha bravīṣi, tadetadevameva na tava me saṃśayaleśo'pi tathāpi tavaiśvaraṃ sarvapraśāstṛ tadrūpamahaṃ kautukāddraṣṭumicchāmi | he parameśvara he puruṣottameti sambodhayanmama taddidṛkṣāṃ jānāsyeva | tāṃ pūrayeti vyañjayati | madhurarasāsvādinaḥ kaṭurasajighṛkṣāvattvanmādhuryānubhavino me tvadaiśvaryānububh¸uṣābhyudetīti bhāvaḥ ||3||

__________________________________________________________

Like what you read? Consider supporting this website: