Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
madanugrahāya paramaṃ guhyamadhyātmasaṃjñitam |
yattvayoktaṃ vacastena moho'yaṃ vigato mama ||1||

The Subodhinī commentary by Śrīdhara


vibhūtivaibhavaṃ procya kṛpayā parayā hariḥ |
didṛkṣorarjunasyātha viśvarūpamadarśayat ||

pūrvādhyāyānte viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatiti viśvātmakaṃ pārameśvaraṃ rūpamutkṣiptam | taddidṛkṣuḥ pūrvoktamabhinandannarjuna uvāca madanugrahāyeti caturbhiḥ | madanugrahāya śokanivṛttaye | paramaṃ paramātmaniṣṭhaṃ guhyaṃ gopyamapi adhyātmasaṃjñitamātmānātmavivekaviṣayam | yattvayoktaṃ vacaḥ aśocyānanvaśocastvamityādi ṣaṣṭhādhyāyaparyantaṃ yadvākyam | tena mamāyaṃ mohaḥ ahaṃ hantā ete hanyante ityādi lakṣaṇo bhramaḥ | vigato vinaṣṭaḥ | ātmanaḥ
kartṛtvādyabhāvokteḥ ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvādhyāye nānāvibhūtīruktvā viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatiti viśvātmakaṃ pārameśvaraṃ rūpaṃ bhagavatābhihitaṃ śrutvā paramotkaṇṭhitastatsākṣātkartumicchan pūrvoktamabhinandanmaditi | madanugrahāya śokanivṛttyupakārāya paramaṃ niratiśayapuruṣārthaparyavasāyi guhyaṃ gopyaṃ yasmai kasmaicidvaktumanarhamapi | adhyātmasaṃjñitamadhyātmamiti śabditamātmānātmavivekaviṣayamaśocyānanvaśocastvamityādiṣaṣṭhādhyāyaparyantaṃ tvapadārthapradhānaṃ yattvayā paramakāruṇikena sarvajñenoktaṃ vaco vākyaṃ tena vākyenāhameṣāṃ
hantā mayaite hanyanta ityādivividhaviparyāsalakṣaṇo moho'yamanubhavasākṣiko vigato vinaṣṭo mama | tatrāsakṛdātmanaḥ sarvavikriyāśūnyatvokteḥ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha

ekādaśe viśvarūpaṃ dṛṣṭvā sambhrāntadhīḥ stuvan |
pārtha ānandito darśayitvā svaṃ hariṇā punaḥ ||

pūrvādhyāyānte viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagatiti sarvavibhūtyāśrayamādipuruṣaṃ svapriyasakhasyāṃśaṃ śrutvā paramānandanimagnastadrūpaṃ didṛkṣamāṇo bhagavaduktamabhinandati madanugrahāyeti tribhiḥ | adhyātmaṃ iti saptamyarthe avyayībhāvādātmanītyarthaḥ | ātmani saṃjñā vibhūtilakṣaṇā saṃjātā yasya tadvacaḥ | mohastadaiśvaryājñānam ||1||

The Gītābhūṣaṇa commentary by Baladeva

ekādaśe viśvarūpaṃ vilokya trastadhīḥ stuvan |
darśayitvā svakaṃ rūpaṃ hariṇā harṣito'rjunaḥ ||

pūrvatra ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ iti vibhūtikathanopakrame viṣṭabhyāhamidaṃ kṛtsnamiti tadupasaṃhāre ca nikhilavibhūtyāśrayo mahatsraṣṭā puruṣaḥ svasya kṛṣṇasyāvatāraḥ, sa tu mahatsraṣṭādisarvāvatārīti tanmukhātpratītya sakhyānandasindhunimagno'rjunastatpuruṣarūpaṃ didṛkṣuḥ kṛṣṇoktamanuvadati maditi | madanugrahāyādhyātmasaṃjñitaṃ vibhūtiviṣayakaṃ yadvacastvayoktaṃ tena mama mohaḥ kathaṃ vidyāmityādyukto vigato naṣṭaḥ | adhyātmamātmani paramātmani tvayi vibhūtilakṣaṇā saṃjñā
jātā | yasya tadvacaḥ vibhaktyarthe'vyayībhāvaḥ | paramaṃ guhyamatirahasyaṃ tvadanyāgamyamityarthaḥ ||1||

__________________________________________________________

Like what you read? Consider supporting this website: