Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.42

atha bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||42||

The Subodhinī commentary by Śrīdhara

athavā kimetena paricchinnavibhūtidarśanena ? sarvatra maddṛṣṭimeva kurvityāha athaveti | bahunā pṛthakjñātena kiṃ tava kāryam ? yasmādidaṃ sarvaṃ jagadekāṃśenaikadeśamātreṇa viṣṭabhya dhṛtvā vyāpyeti ahameva sthitaḥ | madvyatiriktaṃ kiṃcidasti pādo'sya viśvā bhūtāni tripādayāmṛtaṃ divi [Rv 8.4.17.3] iti śruteḥ | tasmātkimanena paricchinnadarśanena sarvatra maddṛṣṭimeva kurvityabhiprāyaḥ ||42||

indriyadvārataścitte bahirdhāvati satyapi |
īśadṛṣṭividhānāya vibhūtirdaśame'bravīt ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
vibhūtiyogo nāma daśamo'dhyāyaḥ ||
||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamavayavaśo vibhūtimuktvā sākalyena tāmāha athaveti | athaveti pakṣāntare | bahunaitena sāvaśeṣeṇa jñātena kiṃ tava syāt | he arjuna ! idaṃ kṛtsnaṃ sarvaṃ jagadekāṃśenaikadeśamātreṇa viṣṭabhya vidhṛtya vyāpya vāhameva sthito na madvyatiriktaṃ kiṃcidasti pādo'sya viśvā bhūtāni tripādayāmṛtaṃ divi iti śruteḥ | tasmātkimanena paricchinnadarśanena sarvatra maddṛṣṭimeva kurvityabhiprāyaḥ ||42||

kurvanti ke'pi kṛtinaḥ kvacidapyanante
svāntaṃ vidhāya viṣyāntaraśāntimeva |
tvatpādapadmavigalanmakarandabindum
āsvādya mādyati muhurmadhubhinmano me ||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedena vibhūtiyogo nāma daśamo'dhyāyaḥ
||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

bahunā pṛthakpṛthagjñātena kiṃ phalaṃ samuditameva jānīhītyāha viṣṭabhyeti | ekāṃśenaikenaivāṃśena prakṛtyantaryāminā puruṣarūpeṇaivedaṃ sṛṣṭaṃ jagadviṣṭabhyādhiṣṭhānatvādvidhṛtyādhiṣṭhātṛtvādadhiṣṭhāya | niyantṛtvānniyamya vyāpakatvādvyāpya kāraṇatvātsṛṣṭvā sthito'smi ||42||

viśvaṃ śrīkṛṣṇa evātaḥ sevastaddattayā dhiyā |
sa evāsvādyamādhurya ityadhyāyārtha īritaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu daśamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||10||

The Gītābhūṣaṇa commentary by Baladeva

evamavayavaśo vibhūtīrapavarṇya sāmsatyena tāḥ prāha athaveti | bahunā pṛthakpṛthagupadiśyamānena vibhūtiviṣayakeṇa jñānena tava kiṃ prayojanam | he arjuna ! cidacidātmakaṃ haraviriñcipra
mukhaṃ kṛtsnaṃ jagadahamekenaiva prakṛtyādyantaryāmiṇā puruṣākhyenāṃśena viṣṭabhya sraṣṭṛtvātsraṣṭā dhārakatvāddhṛtvā vyāpakatvādvyāpya pālakatvātpālayitvā ca sthito'smīti sarjanādīni madvibhūtayo madvyāpteṣu sarveṣvaiśvaryādisarvāṇi vastūni madvibhūtitayā bodhyānīti ||42||

yacchaktileśātsūryādyā bhavantyatyugratejasaḥ |
yadaṃśena dhṛtaṃ viśvaṃ sa kṛṣṇo daśame'rcayet ||

iti śrīmadbhagavadgītopaniṣadbhāṣye daśamo'dhyāyaḥ
||10||

[*ENDNOTE] marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ | vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayambhuvā || sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ || [Mbh 12.201.4-5 (or 12.335.28-29]

**********************************************************

Bhagavadgita 11

Like what you read? Consider supporting this website: