Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.42

atha bahunaitena kiṃ jñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ||42||

The Subodhinī commentary by Śrīdhara

athavā kimetena paricchinnavibhūtidarśanena ? sarvatra maddṛṣṭimeva kurvityāha athaveti | bahunā pṛthakjñātena kiṃ tava kāryam ? yasmādidaṃ sarvaṃ jagadekāṃśenaikadeśamātreṇa viṣṭabhya dhṛtvā vyāpyeti ahameva sthitaḥ | madvyatiriktaṃ kiṃcidasti pādo'sya viśvā bhūtāni tripādayāmṛtaṃ divi [Rv 8.4.17.3] iti śruteḥ | tasmātkimanena paricchinnadarśanena sarvatra maddṛṣṭimeva kurvityabhiprāyaḥ ||42||

indriyadvārataścitte bahirdhāvati satyapi |
īśadṛṣṭividhānāya vibhūtirdaśame'bravīt ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
vibhūtiyogo nāma daśamo'dhyāyaḥ ||
||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamavayavaśo vibhūtimuktvā sākalyena tāmāha athaveti | athaveti pakṣāntare | bahunaitena sāvaśeṣeṇa jñātena kiṃ tava syāt | he arjuna ! idaṃ kṛtsnaṃ sarvaṃ jagadekāṃśenaikadeśamātreṇa viṣṭabhya vidhṛtya vyāpya vāhameva sthito na madvyatiriktaṃ kiṃcidasti pādo'sya viśvā bhūtāni tripādayāmṛtaṃ divi iti śruteḥ | tasmātkimanena paricchinnadarśanena sarvatra maddṛṣṭimeva kurvityabhiprāyaḥ ||42||

kurvanti ke'pi kṛtinaḥ kvacidapyanante
svāntaṃ vidhāya viṣyāntaraśāntimeva |
tvatpādapadmavigalanmakarandabindum
āsvādya mādyati muhurmadhubhinmano me ||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedena vibhūtiyogo nāma daśamo'dhyāyaḥ
||10||

The Sārārthavarṣiṇī commentary by Viśvanātha

bahunā pṛthakpṛthagjñātena kiṃ phalaṃ samuditameva jānīhītyāha viṣṭabhyeti | ekāṃśenaikenaivāṃśena prakṛtyantaryāminā puruṣarūpeṇaivedaṃ sṛṣṭaṃ jagadviṣṭabhyādhiṣṭhānatvādvidhṛtyādhiṣṭhātṛtvādadhiṣṭhāya | niyantṛtvānniyamya vyāpakatvādvyāpya kāraṇatvātsṛṣṭvā sthito'smi ||42||

viśvaṃ śrīkṛṣṇa evātaḥ sevastaddattayā dhiyā |
sa evāsvādyamādhurya ityadhyāyārtha īritaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu daśamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||10||

The Gītābhūṣaṇa commentary by Baladeva

evamavayavaśo vibhūtīrapavarṇya sāmsatyena tāḥ prāha athaveti | bahunā pṛthakpṛthagupadiśyamānena vibhūtiviṣayakeṇa jñānena tava kiṃ prayojanam | he arjuna ! cidacidātmakaṃ haraviriñcipra
mukhaṃ kṛtsnaṃ jagadahamekenaiva prakṛtyādyantaryāmiṇā puruṣākhyenāṃśena viṣṭabhya sraṣṭṛtvātsraṣṭā dhārakatvāddhṛtvā vyāpakatvādvyāpya pālakatvātpālayitvā ca sthito'smīti sarjanādīni madvibhūtayo madvyāpteṣu sarveṣvaiśvaryādisarvāṇi vastūni madvibhūtitayā bodhyānīti ||42||

yacchaktileśātsūryādyā bhavantyatyugratejasaḥ |
yadaṃśena dhṛtaṃ viśvaṃ sa kṛṣṇo daśame'rcayet ||

iti śrīmadbhagavadgītopaniṣadbhāṣye daśamo'dhyāyaḥ
||10||

[*ENDNOTE] marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ | vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayambhuvā || sapta brahmāṇa ityeṣa purāṇe niścayo gataḥ || [Mbh 12.201.4-5 (or 12.335.28-29]

**********************************************************

Bhagavadgita 11

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: