Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

maharṣayaḥ sapta pūrve catvāro manavastathā
mānasā jātā yeṣāṃ loka imāḥ prajāḥ ||6||

The Subodhinī commentary by Śrīdhara

kiṃ ca maharṣaya iti | sapta maharṣayo bhṛgvādayaḥ sapta brahmāṇa ityete purāṇe niścayaṃ gatāḥ [Mbh 12.201.5] ityādi purāṇaprasiddhāḥ | tebhyo'pi pūrve anye catvāro maharṣayaḥ sanakādayaḥ | tathā manavaḥ svāyambhuvādayaḥ | madbhāvā madīyo bhāvaḥ prabhāvo yeṣu te | hiraṇyagarbhātmano mamaiva manasaḥ saṅkalpamātrājjātāḥ | prabhāvamevāha yeṣāmiti | yeṣāṃ bhṛgvādīnāṃ sanakādīnāṃ manūnāṃ cemā brāhmaṇādyā loke vardhamānā yathāyathaṃ putrapautrādirūpāḥ śiṣapraśiṣyādirūpāś
ca prajā jātāḥ pravartante ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

itaścaitadevaṃ maharṣaya iti | maharṣayo vedatadarthadraṣṭāraḥ sarvajñā vidyāsampradāyapravartakā bhṛgvādyāḥ sapta pūrve sargādyakālāvirbhūtāḥ | tathā ca purāṇe

bhṛguṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum |
vasiṣṭhaṃ ca mahātejāḥ so'sṛjanmanasā sutān |
sapta brahmaṇa ityete purāṇe niścayaṃ gatāḥ || iti |[*ENDNOTE] [Mbh 12.201.4-5]

tathā catvāro manavaḥ sāvarṇā iti prasiddhāḥ | athavā maharṣayaḥ sapta bhṛgvādyāḥ | tebhyo'pi pūrve prathamāścatvāraḥ sanakādyā maharṣayaḥ | manavastathā svāyambhuvādayaścaturdaśa mayi parameśvare bhāvo bhāvanā yeṣāṃ te madbhāvā maccintanaparā madbhāvanāvaśādāvīribhūtamadīyajñānaiśvaryaśaktaya ityarthaḥ | mānasā manasaḥ saṅkalpādevotpannā na tu yonijāḥ | ato viśuddhajanmatvena sarvaprāṇiśreṣṭhā matta eva hiraṇyagarbhātmano jātāḥ sargādyakāle prādurbhūtāḥ | yeṣāṃ maharṣīṇāṃ saptānāṃ bhṛgvādīnāṃ catūrṇāṃ ca sanakādīnāṃ
manūnāṃ ca caturdaśānāmasmin loke janmanā ca vidyayā ca santatibhūtā imā brāhmaṇādyāḥ sarvāḥ prajāḥ ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

buddhijñānāsaṃmohān svatattvajñāne'samarthānuktvā tattvato'pi tatrāsamarthānāha maharṣayaḥ sapta marīcyādayastebhyo'pi pūrve'nye catvāraḥ sanakādayo manavaścaturdaśa svāyambhuvādayo matta eva hiraṇyagarbhātmanaḥ sakāśādbhavo janma yeṣāṃ marīcyādīnāṃ sanakādīnāṃ cemā brāhmaṇādyā loke vartamānāḥ prajāḥ putrapautrādirūpāḥ śiṣyapraśiṣyarūpāśca ||6||

The Gītābhūṣaṇa commentary by Baladeva

itaścaitadevamityāha maharṣaya iti | sapta bhṛgvādayastebhyo'pi pūrve prathamāścatvāraḥ sanakādaya ekādaśaite maharṣayastathā manavaścaturdaśa svāyambhuvādaya evaṃ pañcaviṃśatirete mānasā hiraṇyagarbhātmano mama manaḥprabhṛtyebhyo jātā madbhāvā maccintanaparāstatprabhāvenopalabdhamajjñānaiśvaryaśaktaya ityarthaḥ | yeṣāṃ bhṛgvādīnāṃ pañcaviṃśaterimā brāhmaṇakṣatriyādayaḥ prajā janmanā vidyayā ca santatirūpā bhavanti ||6||

__________________________________________________________

Like what you read? Consider supporting this website: