Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so'vikampena yogena yujyate nātra saṃśayaḥ ||7||

The Subodhinī commentary by Śrīdhara

yathoktavibhūtyāditattvajñānasya phalamāha etāmiti | etāṃ bhṛgvādilakṣaṇāṃ mama vibhūtim | yogaṃ caiśvaryalakṣaṇam | tattvato yo vetti, so'vikalpena niḥsaṃśayena yogena samyagdarśanena yukto bhavati nāstyatra saṃśayaḥ ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ sopādhikasya bhagavataḥ prabhāvamuktvā tajjñānaphalamāha etāmiti | etāṃ prāguktāṃ buddhyādimaharṣyādirūpāṃ vibhūtiṃ vividhabhāvaṃ tattadrūpeṇāvasthitiṃ yogaṃ ca tattadarthanirmāṇasāmarthyaṃ paramaiśvaryamiti yāvat | mama yo vetti tattvato yathāvatso'vikampenāpracalitena yogena samyagjñānasthairyalakṣaṇena samādhinā yujyate nātra saṃśayaḥ pratibandhaḥ kaścit ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

kintu bhaktyāhamekayā grāhyaḥ [BhP 11.14.11] iti maduktermadananyabhakta eva matprasādānmadvāci dṛḍhamāstikyaṃ dadhāno mattattvaṃ vettītyāha etāṃ saṅkṣepeṇaiva vakṣyamāṇāṃ vibhūtiṃ yogaṃ bhaktiyogaṃ ca yastattvato vetti | matprabhoḥ śrīkṛṣṇasya vākyatvādidameva paramaṃ tattvamiti dṛḍhatarāstikyavāneva yo vetti saḥ | avikalpena niścalena yogena mattattvajñānalakṣaṇena yujyate yukto bhavedatra nāsti ko'pi sandehaḥ ||7||

The Gītābhūṣaṇa commentary by Baladeva

uktārthajñānaphalamāha etāmiti | etāṃ vidhirudrādidevatāsanakādimaharṣisvāyambhuvādimanupramukhaḥ kṛtsnprapañco madadhīnasthitipravṛttijñānaiśvaryaśaktiko bhavatītyevaṃ pāramaiśvaryalakṣaṇāṃ vibhūtim | yogamanādyajatvādibhiḥ kalyāṇaguṇaratnairmama sambandhaṃ ca yo vetti sarveśvareṇa sarvajñena vāsudevenopadiṣṭamidaṃ tāttvikaṃ bhavatīti dṛḍhaviśvāsena yo gṛhṇāti sa avikalpena sthireṇa yogena madbhaktilakṣaṇena yujyate sampanno bhavati | etādṛśatayā majjñānaṃ madbhakterutpādakaṃ vivardhakaṃ ceti bhāvaḥ ||7||

__________________________________________________________

Like what you read? Consider supporting this website: