Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham ||22||

The Subodhinī commentary by Śrīdhara

madbhaktāstu matprasādena kṛtārthā bhavantītyāha ananyāḥ iti | ananyā nāsti madvyatirekeṇānyatkāmayaṃ yeṣāṃ te | tathābhūtā ye janā māṃ cintayantaḥ sevante teṣāṃ nityābhiyuktānāṃ sarvadā madekaniṣṭhānāṃ yogaṃ dhanādilābhaṃ kṣemaṃ ca tatpālanaṃ mokṣaṃ | tairaprārthitamapyahameva vahāmi prāpayāmi ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

niṣkāmāḥ samyagdarśinastu ananyā iti | anyo bhedadṛṣṭiviṣayo na vidyate yaṣāṃ te'nanyāḥ sarvādvaitadarśinaḥ sarvabhoganiḥspṛhāḥ | ahameva bhagavān vāsudevaḥ sarvātmā na madvyatiriktaṃ kiṃcidastīti jñātvā tameva pratyañcaṃ sadā cintayanto māṃ nārāyaṇamātatvena ye janāḥ sādhanacatuṣṭayasampannāḥ saṃnyāsinaḥ pari sarvato'navacchinnatayā paśyanti te madananyatayā kṛtakṛtyā eveti śeṣaḥ |

advaitadarśananiṣṭhānāmatyantaniṣkāmānāṃ teṣāṃ svayamaprayatamānāṃ kathaṃ yogakṣemau syātāmityata āha teṣāṃ nityābhiyuktānāṃ nityamanavaratamādareṇa dhyāne vyāpṛtānāṃ dehayātrāmātrārthamapyaprayatamānānāṃ yogaṃ ca kṣemaṃ ca | alabdhasya lābhaṃ labdhasya parirakṣaṇaṃ ca śarīrasthityarthaṃ yogakṣemamakāmayamānānāmapi vahāmi prāpayāmyahaṃ sarveśvaraḥ |

teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate |
priyo hi jñānino'tyarthamahaṃ sa ca mama priyaḥ || [Gītā 7.17] iti hyuktam |

yadyapi sarveṣāmapi yogakṣemaṃ vahati bhāgavāṃstathāpyanyeṣāṃ prayatnamutpādya taddvārā vahati jñānināṃ tu tadarthaṃ prayatnamutpādya vahatīti viśeṣaḥ ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

madananyabhaktānāṃ sukhaṃ tu na karmaprāpyaṃ kintu maddattamevetyāha ananyā iti | nityameva sadaivābhiyuktānāṃ paṇḍitānāmiti tadanye nityamapaṇḍitā iti bhāvaḥ | yadvā nityasaṃyogaspṛhāvatāṃ yogo dhanādilābhaḥ kṣemaṃ tatpālanaṃ ca tairtairanapekṣitamapyahameva vahāmyatra karomītyaprayujya vahāmīti prayogātteṣāṃ śarīrapoṣaṇabhāro mayaivohyate yathā svakalatraputrādipoṣaṇabhāro gṛhastheneti bhāvaḥ | na ca anyeṣāmiva teṣāmapi yogakṣemaṃ karmaprāpyamevetyata ātmārāmasya sarvetodāsīnasya parameśvarasya tava kiṃ
tadvahaneneti vācyam | bhaktirasya bhajanaṃ tadihāmutropādhinairāsyenāmuṣminmanaḥkalpanametadeva naiṣkarmyam | iti śrutermadanyabhaktānāṃ niṣkāmatvena naiṣkarmyātteṣu dṛṣṭaṃ sukhaṃ maddattameva | tatra mama sarvatrodāsīnasyāpi svabhaktavātsalyameva heturjñeyaḥ | na caivaṃ tvayi sveṣṭadeve svanirvāhabhāraṃ dadānāste bhaktāḥ premaśūnyā iti vācyam | tairmayi svabhārasya sarvathaivānarpaṇātmayaiva svecchayā grahaṇāt | na ca saṅkalpamātreṇa viśvasṛṣṭyādi kartuṃ mamāyaṃ bhāro jñeyaḥ | yadvā bhaktajanāsaktasya mama svabhogyakāntābhāravahanamiva tadīyayogakṣemavahanam
atisukhapradamiti ||22||

The Gītābhūṣaṇa commentary by Baladeva

atha svabhaktānāṃ viśeṣaa nirūpayati ananyā iti | ye janā ananyā madekaprayojanā māṃ cintayanto dhyāyantaḥ paritaḥ kalyāṇaguṇaratnāśrayatayā vicitrādbhutalīlāpīyūṣāśrayatayā divyavihbūtyāśrayatayā copāsate bhajanti teṣāṃ nityaṃ sarvadaiva mayyabhiyuktānāṃ vismṛtadehayātrāṇāmahameva yogakṣemamannādyāharaṇaṃ tatsaṃrakṣaṇaṃ ca vahāmi | atra karomītyanuktvā vahāmītyuktistu tatpoṣaṇabhāro mayaiva voḍhavyo gṛhasthasyeva kuṭumbapoṣaṇabhāra iti vyanakti | evamāha sūtrakāraḥ svāminaḥ phalaśruterityātreyaḥ [Vs 3.4.44] iti | atrāhuḥ teṣāṃ
nityaṃ mayā sārdhamabhiyogaṃ vāñchatāṃ yogaṃ matprāptilakṣaṇaṃ kṣemaṃ ca matto'punarāvṛttilakṣaṇamahameva vahāmi | teṣāṃ matprāpaṇabhāro mamaiva | na tvarcirāderdevagaṇasyeti | evamevābhidhāsyati dvādaśe ye tu sarvāṇi karmāṇi ityādidvayena | sūtrakāro'pyevamāha viśeṣaṃ ca darśayati [Vs 4.3.16] iti ||22||

__________________________________________________________

Like what you read? Consider supporting this website: