Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān |
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ||6||

The Subodhinī commentary by Śrīdhara

asaṃśliṣṭayorapyādhārādheyabhāvaṃ dṛṣṭāntenāha yayeti | avakāśaṃ vināvasthānānupapatternityamākāśe sthito vāyuḥ sarvatrago'pi mahānapi nākāśena saṃśliṣyate | niravayavatvena saṃśleṣāyogāt | tathā sarvāṇi bhūtāni mayi sthitānīti jānīhi ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

asaṃśliṣṭayorapyādhārādheyabhāvaṃ dṛṣṭāntenāha yatheti | yathaivāsaṅgasvabhāva ākāśe sthito nityaṃ sarvadotpattisthitisaṃhārakāleṣu vātīti vāyuḥ sarvadā calanasvabhāvaḥ | ataeva sarvatra gacchatīti sarvatragaḥ | mahān parimāṇataḥ | etādṛśo'pi na na kadāpyākāśena saha saṃsṛjyate | tathaivāsaṅgasvabhāve mayi saṃśleṣamantareṇaiva sarvāṇi bhūtānyākāśādīni mahānti sarvatragāni ca sthitāni nāpi sthitānītyupadhāraya vimṛśyāvadhāraya ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

asaṅge mayi bhūtāni sthitānyapi na sthitāni, teṣvapyahaṃ sthito'pi na sthita ityatra dṛṣṭāntamāha yatheti | yathaivāsaṅgasvabhāve ākāśe nityaṃ vātīti vāyuḥ sarvadā calanasvabhāvaḥ | ataeva sarvatra gacchatīti sarvatrago mahān parimāṇataḥ yathā svākāśasya asaṅgatvāttatra sthito'pi na sthitaḥ | ākāśo'pi vāyau sthito'pi na sthito'saṅgatvādeva tathaivāsaṅgasvabhāve mayi sarvāṇi bhūtāni ākāśādīni mahānti sarvatragāni sthitāni nāpi sthitānītyupadhāraya vimṛśya niścinu | nanu tarhi paśya me yogamaiśvaramiti bhagavaduktaṃ yogaiśvaryasyātarkyatvaṃ kathaṃ siddhamabhūt? dṛṣṭāntalābhāt | ucyate ākāśasya jaḍatvā evāsaṅgatvam | cetanasya tvasaṅgatvaṃ
jagadadhiṣṭhānādhiṣṭhātṛtve parameśvaraṃ vinā nānyatrāstītyatarkyatvaṃ siddhameva | tadapyākāśadṛṣṭānto lokabuddhipraveśārtha eva jñeyaḥ ||6||

The Gītābhūṣaṇa commentary by Baladeva

carācarāṇāṃ sarveṣāṃ bhūtānāṃ matsaṅkalpāyattā sthitirvṛttiścetyatra dṛṣṭāntamāha yatheti | yathā nirālambe mahatyākāśe nirālambo mahān vāyuḥ sthitaḥ sarvatra gacchati | tasya tasya ca nirālambatayā sthitirmatsaṅkalpādeva pravṛttiścetyantaryāmibrāhmaṇātyadbhīṣā vātaḥ pavate iti śrutyantarāccopadhārayeti, tathā sarvāṇi sthiracarāṇi bhūtāni matsthāni tairansaṃtuṣṭe mayi sthitāni mayaiva saṅkalpamātreṇa dhṛtāni nityamitāni cetyupadhāraya | anyathā ākāśādīni vibhraṃśeranniti ||6||

__________________________________________________________

Like what you read? Consider supporting this website: