Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām |
kalpakṣaye punastāni kalpādau visṛjāmyaham ||7||

The Subodhinī commentary by Śrīdhara

tadevamasaṅgasyaiva yogamāyayā sthitihetutvamuktam | tayaiva sṛṣṭiprayalahetutvaṃ cāha sarveti | kalpakṣaye pralayakāle sarvāṇi bhūtāni prakṛtiṃ yānti | triguṇātmikāyāṃ māyāyāṃ līyante | punaḥ kalpādau sṛṣṭikāle tāni visṛjāmi viśeṣeṇa sṛjāmi ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamutpattikāle sthitikāle ca kalpitena prapañcenāsaṅgasyātmano'saṃśleṣamuktvā pralaye'pi tamāha sarvetei | sarvāṇi bhūtāni kalpakṣaye pralayakāle māmikāṃ macchaktitvena kalpitāṃ prakṛtiṃ triguṇātmikāṃ māyāṃ svakāraṇabhūtāṃ yānti tatraiva sūkṣmarūpeṇa līyanta ityarthaḥ | he kaunteyetyuktārtham | punastāni kalpādau sargakāle visṛjāmi prakṛtāvavibhāgāpannāni vyanajmi ahaṃ sarvajñaḥ sarvaśaktirīśvaraḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvadhunā dṛśyamānyetāni bhūtāni tvayi sthitānītyavagamyate | mahāpralaye kva yāsyantītyapekṣāyāmāha sarveti | māmikāṃ madīyāṃ mama triguṇātmikāyāṃ māyāśaktau līyanta ityarthaḥ | punaḥ kalpakṣaye pralayānte sṛṣṭikāle tāni viśeṣeṇa sṛjāmi ||7||

The Gītābhūṣaṇa commentary by Baladeva

svasaṅkalpādeva bhūtānāṃ sthitiruktā | atha tasmādeva teṣāṃ sargapralayāvāha sarveti | he kaunteya ! kalpakṣaye caturmukhāvasānakāle sarvāṇi bhūtāni matsaṅkalpādeva māmikāṃ prakṛtiṃ yānit | prakṛtiśaktike mayi vilīyante kalpādau punastānyahameva bahu syāmiti saṅkalpamātreṇa vaividhyena sṛjāmi ||7||

__________________________________________________________

Like what you read? Consider supporting this website: