Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na ca matsthāni bhūtāni paśya me yogamaiśvaram |
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ||5||

The Subodhinī commentary by Śrīdhara

kiṃ ca na ceti | na ca mayi sthitāni bhūtāni | asaṅgatvādeva mama | nanu tarhi vyāpakatvamāśrayatvaṃ ca pūrvoktaṃ viruddhamityāśaṅkyāha paśyeti | me mama aiśvaryamasādhāraṇaṃ yogaṃ yuktimaghaṭanaghaṭanācāturyaṃ paśya | madīyayogamāyāvaibhavasyāvirtarkyatvānna kiñcidviruddhamityarthaḥ | anyadapyāścaryaṃ paśyetyāha bhūteti | bhūtāni bibharti dhārayatīti bhūtabhṛt | bhūtāni bhāvayati pālayatīti bhūtabhāvanaḥ | evaṃ bhūto'pi mamātmā paraṃ svarūpaṃ bhūtastho na bhavatīti | ayaṃ bhāvaḥ yathā dehaṃ bibhratpālayaṃśca jīvo'haṅkāreṇa tatsaṃśliṣṭastiṣṭhatyevamahaṃ
bhūtāni dhārayan pālayannapi teṣu na tiṣṭhāmi | nirahaṅkāratvāditi ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

ataeva na ceti | diviṣṭha ivāditye kalpitāni jalacalanādīni mayi kalpitāni bhūtāni paramārthato mayi na santi | tvamarjunaḥ prākṛtīṃ manuṣyabuddhiṃ hitvā paśya paryālocaya me yogaṃ prabhāvamaiśvaramaghaṭanaghaṭanācāturyaṃ māyāvina iva mamāvalokayetyarthaḥ | nāhaṃ kasyacidādheyo nāpi kaasyacidādhārastathāpyahaṃ sarveṣu bhūteṣu mayi ca sarvāṇi bhūtānīti mahatīyaṃ māyā | yato bhūtāni sarvāṇi kāryāṇyupādānatayā bibharti dhārayati poṣayatīti ca bhūtabhṛt | bhūtāni sarvāṇi kartṛtayotpādayatīti bhūtabhāvanaḥ | evamabhinnanimittopādānabhūto'pi mamātmā mama parmaārthasvarūpabhūtaḥ saccidānandaghano'saṅgādvitīyasvarūpatvāc
ca bhūtasthaḥ paramārthato na bhūtasambandhī svapnadṛgiva na paramārthataḥ svakalpitasambandhītyarthaḥ | mamātmeti rāhoḥ śira itivatkalpanayā ṣaṣṭhī ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tata eva mayi sthitānyapi bhūtāni na matsthāni mamāsaṅgatvādeveti bhāvaḥ | nanu tarhi tava jagadvyāpakatvaṃ jagadāśrayatvaṃ ca pūrvoktaṃ viruddhamityāha paśya me yogamaiśvaramasādhāraṇaṃ yogaiśvaryamaghaṭitaghaṭanācāturyamayam | anyadapyāścaryaṃ paśyetyāha bhūtāni bibharti dhārayatīti bhūtabhṛt | bhūtāni bhāvayati pālayatīti bhūtabhāvanaḥ | evaṃ bhūto'pi mamātmā bhūtastho na bhavatīti mameti bhagavati dehadehivibhāgābhāvāt | rāhoḥ śiraḥ itivadabhede'pi ṣaṣṭhī | ayaṃ bhāvaḥ yathā jīvo dehaṃ dadhatpālayannapi tasmināsaktyā dehastha eva bhavati, evamahaṃ bhūtāni dadhatpālayannapi māyikasarvabhūtaśarīro'pi
na tatrastho niḥsaṅgatvāditi ||5||

The Gītābhūṣaṇa commentary by Baladeva

nanvatiguruṃ bhāraṃ vahataste mahān khedaḥ syāditi cettatrāha na ceti | ghaṭādāvudakādīnīva bhārabhūtāni cabhūtāni saṃsṛṣṭāni mayi na santi | tarhi matsthāni saarvabhūtānītyuktiviruddheteti mayi na santi | tarhi matsthāni sarvabhūtānītyuktirviruddheteti cettatraha paśyeti | mamaiśvaraṃ madasādhāraṇaṃ yogaṃ paśya jānīhi yujyate'nena durghaṭeṣu kāryeṣu iti nirukteryogo'vicintyaśaktivapuḥ satyasaṅkalpatālakṣaṇo dharamastamityarthaḥ | etadeva visphuṭayati bhūtabhṛditi bhūtabhṛtbhūtānāṃ dhārakaḥ pālakaścāhaṃ bhūtastho bhūtasaṃpṛkto naiva bhavāmi | yato māmātmā mana eva bhūtabhāvanaḥ
satyasaṅkalpatā lakṣaṇenaiśvareṇa yogenaivāhaṃ bhūtānāṃ dhāraṇaṃ pālanaṃ ca karomi, na tu svamūrtivyāpāreṇetyarthaḥ | śrutiścaivamāha etasya akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau tiṣṭhata etasya akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ [BAU 3.7.9] ityādinā | yadyapi svarūpānna mano bhinnaṃ, tathāpi sattā satītyādivadviśeṣādvāstavaṃ bhedakāryamādāyaiva tathoktaṃ bodhyam ||5||

__________________________________________________________

Like what you read? Consider supporting this website: