Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ||38||

The Subodhinī commentary by Śrīdhara

praśnābhiprāyaṃ vivṛṇoti kacciditi | karmaṇāmīśvare'rpitatvādananuṣṭhānācca tāvatkarmaphalaṃ svargādikaṃ na prāpnoti | yogāniṣpatteśca mokṣaṃ na prāpnoti | evamubhayasmādbhraṣṭo'pratiṣṭho nirāśrayaḥ | ataeva brahmaṇaḥ prāptyupāye pathi mārge vimūḍhaḥ san kaccitkiṃ naśyati ? kiṃ na naśyatītyarthaḥ | nāśe dṛṣṭāntaḥ yathā cchinnamabhraṃ pūrvasmādabhrādviśliṣṭamabhrāntaraṃ cāprāptaṃ sanmadhya eva vilīyate tadvadityarthaḥ ||38||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadeva saṃśayabījaṃ vivṛṇoti kacciditi | kacciditi sābhilāṣapraśne | he mahābāho mahāntaḥ sarveṣāṃ bhaktānāṃ sarvopadravanivāraṇasamarthāḥ puruṣārtahcatuṣṭayadānasamarthā catvāro bāhavo yasyeti praśnanimittakrodhābhāvastaduttaradānasahiṣṇutvaṃ ca sūcitam | brahmaṇaḥ pathi brahmaprāptimārge jñāne vimūḍho vicittaḥ, anutpannabrahmātmaikyasākṣātkāra iti yāvat | apratiṣṭho devayānapitṛyānamārgagamanahetubhyāmupāsanākarmabhyāṃ pratiṣṭhābhyāṃ sādhanābhyāṃ rahitaḥ sopāsanānāṃ sarveṣāṃ
karmaṇāṃ parityāgāt | etādṛśa ubhayavibhraṣṭaḥ karmamārgājjñānamārgācca vibhraṣṭaśchinnābhramiva vāyunā chinnaṃ viśakalitaṃ pūrvasmānmeghādbhraṣṭamuttaraṃ meghamaprāptamabhraṃ yathā vṛṣṭyayogyaṃ sadantarāla eva naśyati tathā yogabhraṣṭo'pi pūrvasmātkarmamārgādvicchinna uttaraṃ ca jñānamārgamaprāpto'ntarāla eva naśyati karmaphalaṃ jñānaphalaṃ ca labdhumayogyo na kimiti praśnārthaḥ | etena jñānakarmasamuccayo nirākṛtaḥ | etasmin hi pakṣe jñānaphalalābhe'pi karmaphalalābhasambhavenobhayavibhraṣṭatvāsambhavāt | na ca tasya karmasambhave'pi phalakāmanātyāgātphalabhraṃśavacanam
avakalpata iti vācyaṃ niṣkāmānāmapi karmaṇāṃ phalasadbhāvasyāpastambavacanāndyudāharaṇena bahuśaḥ pratipāditatvāt | tasmātsarvakarmatyāginaṃ pratyevāyaṃ praśnaḥ | anarthaprāptiśaṅkāyāstatraiva sambhavāt ||38||

The Sārārthavarṣiṇī commentary by Viśvanātha

kacciditi praśne | ubhayavibhraṣṭaḥ karmamārgāccyuto yogamārgaṃ ca samyagaprāpta ityarthaḥ | chinnābhramiveti yathā chinnamabhraṃ meghaḥ pūrvasmādabhrādviśliṣṭamabhrāntaraṃ cāprāptaṃ satmadhye vilīyate tenāsya iha loke yogamārge praveśādviṣayabhogatyāgecchā samyagvairāgyābhāvādviṣayabhogecchā ceti kaṣṭam | paraloke ca svargasādhanasya karmaṇo'bhāvāt | mokṣasādhanasya yogasyāpyaparipākānna svargamokṣāvityubhayaloka evāsya vināśa iti dyotitam | ato brahmaprāptyupāye pathi mārge vimūḍho'yamapratiṣṭhaḥ pratiṣṭhāmāspadamaprāptaḥ san kaccitkiṃ naśyati
na naśyati tvaṃ pṛcchyase ||38||

The Gītābhūṣaṇa commentary by Baladeva

praśnāśayaṃ viśadayati kacciditi praśne | niṣkāmatayā karmaṇo'nuṣṭhānānna svargādiphalaṃ yogāsiddhernātmāvalokanaṃ ca tasyābhūt | evamubhayasmādvibhraṣṭo'pratiṣṭho nirālambaḥ san kiṃ naśyati kiṃ na naśyati ? ityarthaḥ | chinnābhramiveti abhraṃ megho yathā pūrvasmādabhrādvicchinnaṃ paramabhraṃ cāprāptamantarāle vilīyate, tadvadeveti nāśe dṛṣṭāntaḥ | kathamevaṃ śaṅkā ? tatrāha brahmaṇaḥ pathi prāptyupāye yadasau vimūḍhaḥ ||38||

__________________________________________________________

Like what you read? Consider supporting this website: