Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 6.37
arjuna uvāca
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||37||
The Subodhinī commentary by Śrīdhara
abhyāsavairāgyābhāvena kathañcidaprāptasamyagjñānaḥ kiṃ phalaṃ prāpnotītyarjuna uvāca ayatirit | prathamaṃ śraddhayopeta eva yoge pravṛttaḥ, na tu mithyācāratayā | tataḥ paraṃ tvayatiḥ samyaṅna yatate | śithilābhyāsa ityarthaḥ | evamabhyāsavairāgyaśaithilyādyogasya saṃsiddhiṃ phalaṃ jñānamaprāpya kāṃ gatiṃ prāpnoti ? ||37||
The Gūḍhārthadīpikā commentary by Madhusūdana
evaṃ prāktanena granthenotpannatattvajñāno'nutpannajīvanmuktiparamo yogī mataḥ | utpannatattvajñāna utpannajīvanmuktistu paramo yogī mata ityuktam | tayorubhayorapi jñānādjñānanāśe'pi yāvatprārabdhabhogaṃ karma dehendriyasaṅghātāvasthānātprārabdhabhogakarmāpāye ca vartamānadehendriyasaṅghātāpāyātpunarutpādakābhāvādvidehakaivalyaṃ prati kāpi nāstyāśaṅkā | yastu prākkṛtakarmabhirlabdhavividiṣāparyantacittaśuddhiḥ kṛtakāryatvātsarvāṇi karmāṇi parityajya prāptaparamahaṃsaparivrājakabhāvaḥ paramahaṃsaparivrājakamātmasākṣātkāreṇa jīvanmuktaṃ paraprabodhanadakṣaṃ gurumupasṛtya tato vedāntamahāvākyopadeśaṃ
prāpya tatrāsambhāvanāviparītabhāvanākhyapratibandhanirāsāya athāto brahmajijñāsā [Vs 1.1.1] ityādyanāvṛttiḥ śabdāt[Vs 4.4.23] ityantayā caturlakṣaṇamīmāṃsayā śravaṇamanananididhyāsanāni guruprasādātkartumārabhate sa śraddadhāno'pi sannāyuṣo'lpatvenālpaprayatnatvādalabdhajñānaparipākaḥ śravaṇamanananididhyāsaneṣu kriyamāṇeṣveva madhye vyāpadyate | sa jñānaparipākaśūnyatvenānaṣṭājñāno na mucyate | nāpyupāsanāsahitakarmaphalaṃ devalokamanubhavatyarcirādimārgeṇa | nāpi kevalakarmaphalaṃ pitṛlokamanubhavati dhūmādimārgeṇa | karmaṇāmupāsanānāṃ ca tyaktatvāt | ata etādṛśo yogabhraṣṭaḥ kīṭādibhāvena kaṣṭāṃ gatimiyādajñatve
sati devayānapitṛyānamārgāsambandhitvādvarṇāśramācārabhraṣṭavadathavā kaṣṭāṃ gatiṃ neyāt | śāstraninidtakarmaśūnyatvādvāmadevavaditi saṃśayaparyākulamanā arjuna uvāca ayatiriti |
yatiryatnaśīlaḥ alpārthe nañalavaṇā yavāgūrityādivat | ayatiralpayatnaḥ | śraddhayā guruvedāntavākyeṣu viśvāsabuddhirūpayopeto yuktaḥ | śraddhā ca svasahacaritānāṃ śamādīnāmupalakṣaṇaṃ śānto dānta uparatastitikṣuḥ śraddhānvito bhūtvātmanyevātmānaṃ paśyati iti śruteḥ | tena nityānityavastuviveka ihāmutrabhogavirāgaḥ śamadamoparatititikṣāśraddhādisampanmumukṣutā ceti sādhanacatuṣṭayasampanno gurumupasṛtya vedāntavākyaśravaṇādi kurvannapi paramāyuṣo'lpatvena maraṇakāle cendriyāṇāṃ vyākulatvena sādhanānuṣṭhānāsambhavādyogāccalitamānaso yogācchravaṇādiparipākalabdhajanmanastattvasākṣātkārāc
calitaṃ tatphalamaprāptaṃ mānasaṃ yasya sa yogāniṣpattyaivāprāpya yogasaṃsiddhiṃ tattvajñānanimittāmajñānatatkāryanivṛttimapunarāvṛttisahitāmaprāpyātattvajña eva mṛtaḥ san kāṃ gatiṃ he kṛṣṇa gacchati sugatiṃ durgatiṃ vā ? karmaṇāṃ parityāgājjñānasya cānutpatteḥ śāstroktamokṣasādhanānuṣṭhāyitvācchāstragarhitakarmaśūnyatvācca ||37||
The Sārārthavarṣiṇī commentary by Viśvanātha
nanvabhyāsavairāgyābhyāṃ prayatnavataiva puṃsā yogo labhyata iti tvayocyate | yasyaitattritayamapi na dṛśyate, tasya kā gatiriti pṛcchati | ayatiralpayatnaḥ anavarṇāya vāguritivadalpārthe nañ | atha ca śraddhayopeto yogaśāstrāstikyena tatra śraddhayopeto yogābhyāsa pravṛtta eva, na tu lokavañcakatvena mithyācāraḥ | kintvabhyāsavairāgyayorabhāvena yogāccalitaṃ viṣayapravaṇībhūtaṃ mānasaṃ yasya saḥ | ataeva yogasya saṃsiddhiṃ samyaksiddhimaprāpyeti yatkiñcitsiddhiṃ tu prāpta eveti yogārurukṣābhūmikāto'grimāṃ yogārohabhūmikāyāḥ prathamāṃ kakṣāṃ gata iti bhāvaḥ ||37||
The Gītābhūṣaṇa commentary by Baladeva
jñānagarbho niṣkāmakarmayogo'ṣṭāṅgayogaśirasko nikhilopasargavimardanaḥ svaparamātmāvalokanopāyo bhavatītyasakṛduktam | tasya ca tādṛśasya nehābhikramanāśo'stīti pūrvoktamahimnastanmahimānaṃ śrotumarjunaḥ pṛcchati ayatiriti | abhyāsavairāgyābhyāṃ prayatnena ca yogaṃ pumān labhetaiva | yastu prathamaṃ śraddhayā tādṛśayoganirūpakaśrutiviśvāsenopetaḥ | kintvayatiralpasvadharmānuṣṭhānayatnavānanudārā yuvatiḥ itivadalpārthe'tra nañ | śithilaprayatnatvādeva yogādaṣṭāṅgāccalitaṃ viṣayapravaṇaṃ mānasaṃ yasya saḥ | evaṃ ca svadharmānuṣṭhānābhyāsavairāgyaśaithilyād
vividhasya yogasya samyaksiddhiṃ hṛdviśuddhlakṣaṇāmātmāvalokanalakṣaṇāṃ cāprāptaḥ kiṃcitsiddhiṃ tu prāpta eva | śraddhāluḥ kiṃcidanuṣṭhitasvadharmaḥ prārabdhayogo'prāptayogaphalo dehānte kāṃ gatiṃ gacchati ? he kṛṣṇa ||37||
__________________________________________________________