Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||37||

The Subodhinī commentary by Śrīdhara

abhyāsavairāgyābhāvena kathañcidaprāptasamyagjñānaḥ kiṃ phalaṃ prāpnotītyarjuna uvāca ayatirit | prathamaṃ śraddhayopeta eva yoge pravṛttaḥ, na tu mithyācāratayā | tataḥ paraṃ tvayatiḥ samyaṅna yatate | śithilābhyāsa ityarthaḥ | evamabhyāsavairāgyaśaithilyādyogasya saṃsiddhiṃ phalaṃ jñānamaprāpya kāṃ gatiṃ prāpnoti ? ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ prāktanena granthenotpannatattvajñāno'nutpannajīvanmuktiparamo yogī mataḥ | utpannatattvajñāna utpannajīvanmuktistu paramo yogī mata ityuktam | tayorubhayorapi jñānādjñānanāśe'pi yāvatprārabdhabhogaṃ karma dehendriyasaṅghātāvasthānātprārabdhabhogakarmāpāye ca vartamānadehendriyasaṅghātāpāyātpunarutpādakābhāvādvidehakaivalyaṃ prati kāpi nāstyāśaṅkā | yastu prākkṛtakarmabhirlabdhavividiṣāparyantacittaśuddhiḥ kṛtakāryatvātsarvāṇi karmāṇi parityajya prāptaparamahaṃsaparivrājakabhāvaḥ paramahaṃsaparivrājakamātmasākṣātkāreṇa jīvanmuktaṃ paraprabodhanadakṣaṃ gurumupasṛtya tato vedāntamahāvākyopadeśaṃ
prāpya tatrāsambhāvanāviparītabhāvanākhyapratibandhanirāsāya athāto brahmajijñāsā [Vs 1.1.1] ityādyanāvṛttiḥ śabdāt[Vs 4.4.23] ityantayā caturlakṣaṇamīmāṃsayā śravaṇamanananididhyāsanāni guruprasādātkartumārabhate sa śraddadhāno'pi sannāyuṣo'lpatvenālpaprayatnatvādalabdhajñānaparipākaḥ śravaṇamanananididhyāsaneṣu kriyamāṇeṣveva madhye vyāpadyate | sa jñānaparipākaśūnyatvenānaṣṭājñāno na mucyate | nāpyupāsanāsahitakarmaphalaṃ devalokamanubhavatyarcirādimārgeṇa | nāpi kevalakarmaphalaṃ pitṛlokamanubhavati dhūmādimārgeṇa | karmaṇāmupāsanānāṃ ca tyaktatvāt | ata etādṛśo yogabhraṣṭaḥ kīṭādibhāvena kaṣṭāṃ gatimiyādajñatve
sati devayānapitṛyānamārgāsambandhitvādvarṇāśramācārabhraṣṭavadathavā kaṣṭāṃ gatiṃ neyāt | śāstraninidtakarmaśūnyatvādvāmadevavaditi saṃśayaparyākulamanā arjuna uvāca ayatiriti |

yatiryatnaśīlaḥ alpārthe nañalavaṇā yavāgūrityādivat | ayatiralpayatnaḥ | śraddhayā guruvedāntavākyeṣu viśvāsabuddhirūpayopeto yuktaḥ | śraddhā ca svasahacaritānāṃ śamādīnāmupalakṣaṇaṃ śānto dānta uparatastitikṣuḥ śraddhānvito bhūtvātmanyevātmānaṃ paśyati iti śruteḥ | tena nityānityavastuviveka ihāmutrabhogavirāgaḥ śamadamoparatititikṣāśraddhādisampanmumukṣutā ceti sādhanacatuṣṭayasampanno gurumupasṛtya vedāntavākyaśravaṇādi kurvannapi paramāyuṣo'lpatvena maraṇakāle cendriyāṇāṃ vyākulatvena sādhanānuṣṭhānāsambhavādyogāccalitamānaso yogācchravaṇādiparipākalabdhajanmanastattvasākṣātkārāc
calitaṃ tatphalamaprāptaṃ mānasaṃ yasya sa yogāniṣpattyaivāprāpya yogasaṃsiddhiṃ tattvajñānanimittāmajñānatatkāryanivṛttimapunarāvṛttisahitāmaprāpyātattvajña eva mṛtaḥ san kāṃ gatiṃ he kṛṣṇa gacchati sugatiṃ durgatiṃ ? karmaṇāṃ parityāgājjñānasya cānutpatteḥ śāstroktamokṣasādhanānuṣṭhāyitvācchāstragarhitakarmaśūnyatvācca ||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanvabhyāsavairāgyābhyāṃ prayatnavataiva puṃsā yogo labhyata iti tvayocyate | yasyaitattritayamapi na dṛśyate, tasya gatiriti pṛcchati | ayatiralpayatnaḥ anavarṇāya vāguritivadalpārthe nañ | atha ca śraddhayopeto yogaśāstrāstikyena tatra śraddhayopeto yogābhyāsa pravṛtta eva, na tu lokavañcakatvena mithyācāraḥ | kintvabhyāsavairāgyayorabhāvena yogāccalitaṃ viṣayapravaṇībhūtaṃ mānasaṃ yasya saḥ | ataeva yogasya saṃsiddhiṃ samyaksiddhimaprāpyeti yatkiñcitsiddhiṃ tu prāpta eveti yogārurukṣābhūmikāto'grimāṃ yogārohabhūmikāyāḥ prathamāṃ kakṣāṃ gata iti bhāvaḥ ||37||

The Gītābhūṣaṇa commentary by Baladeva

jñānagarbho niṣkāmakarmayogo'ṣṭāṅgayogaśirasko nikhilopasargavimardanaḥ svaparamātmāvalokanopāyo bhavatītyasakṛduktam | tasya ca tādṛśasya nehābhikramanāśo'stīti pūrvoktamahimnastanmahimānaṃ śrotumarjunaḥ pṛcchati ayatiriti | abhyāsavairāgyābhyāṃ prayatnena ca yogaṃ pumān labhetaiva | yastu prathamaṃ śraddhayā tādṛśayoganirūpakaśrutiviśvāsenopetaḥ | kintvayatiralpasvadharmānuṣṭhānayatnavānanudārā yuvatiḥ itivadalpārthe'tra nañ | śithilaprayatnatvādeva yogādaṣṭāṅgāccalitaṃ viṣayapravaṇaṃ mānasaṃ yasya saḥ | evaṃ ca svadharmānuṣṭhānābhyāsavairāgyaśaithilyād
vividhasya yogasya samyaksiddhiṃ hṛdviśuddhlakṣaṇāmātmāvalokanalakṣaṇāṃ cāprāptaḥ kiṃcitsiddhiṃ tu prāpta eva | śraddhāluḥ kiṃcidanuṣṭhitasvadharmaḥ prārabdhayogo'prāptayogaphalo dehānte kāṃ gatiṃ gacchati ? he kṛṣṇa ||37||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: