Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yadā saṃharate cāyaṃ kūrmo'ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ||58||

The Subodhinī commentary by Śrīdhara

kiṃ ca yadeti | yadā cāyaṃ yogī indriyārthebhyaḥ śabdādibhyaḥ sakāśādindriyāṇi saṃharate sarvata evaṃ jñānaniṣṭha indriyāṇīnidryārthebhyaḥ sarvaviṣayebhyaḥ upasaṃharate | tasya prajñā pratiṣṭhitā | ityuktārthaṃ vākyam ||58||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīṃ kimāsīteti praśnasyottaraṃ vaktumārabhate bhagavān ṣaḍbhiḥ ślokaiḥ | tatra prārabdhakarmavaśādvyutthānena vikṣiptānīndriyāṇi punarupasaṃhṛtya samādhyarthameva sthitaprajñasyopaveśanamiti darśayitumāha yadeti | ayaṃ vyutthitaḥ sarvaśaḥ sarvāṇīndriyārthebhyaḥ śabdādibhyaḥ sarvebhyaḥ | caḥ punararthe | yadā saṃharate punarupasaṃharati saṅkocayati | tatra dṛṣṭāntaḥ kūrmo'ṅgānīva | tadā tasya prajñāḥ pratiṣṭhiteti spaṣṭam | pūrvaślokābhyāṃ vyutthānadaśāyāmapi sakalatāmasavṛttyabhāva uktaḥ | adhunā tu punaḥ
samādhyavasthāyāṃ sakalavṛttyabhāva iti viśeṣaḥ ||58||

The Sārārthavarṣiṇī commentary by Viśvanātha

kimāsītetyasyottaramāha yadeti | indriyārthebhyaḥ śabdādibhya indriyāṇi śrotrādīni saṃharate | svādhīnānāmindriyāṇāṃ bāhyaviṣayeṣu calanaṃ niṣidhyāntareva niścalatayā sthāpanaṃ sthitaprajñasyāsanamityarthaḥ | tatra dṛṣṭāntaḥ | kūrmo'ṅgāni mukhanetrādīni yathā svāntareva svecchayā sthāpayati ||58||

The Gītābhūṣaṇa commentary by Baladeva

atha kimāsītetyasyottaramāha yadetyādibhiḥ ṣaḍbhir | ayaṃ yogī yadā cendriyārthebhyaḥ śabdādibhyaḥ svādhīnānīndriyāṇi śrotrādīnyanāyāsena saṃharati samākarṣati tadā tasya prajñā pratiṣṭhitetyanvayaḥ | atra dṛṣṭāntaḥ kūrmo'ṅgānīveti | mukhakaracaraṇāni yathānāyasena kamaṭhaḥ saṃharati tadvatviṣayebhyaḥ samākṛṣṭendriyāṇāmantaḥsthāpanaṃ sthitaprajñasyāsanam ||58||

__________________________________________________________

Like what you read? Consider supporting this website: