Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatrālpe laṅghanaṃ pathyaṃ, madhye laṅhghanapācanam||21||
prabhūte śodhanaṃ, taddhi mūlādunmūlayenmalān||22||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu triṣu madhye, alpe doṣe, laṅghanaṃ-upavāsākhyaṃ, pathyam| tena hyanalānilavṛdhdyā'lpo doṣaḥ śīghraṃ saṃśoṣya jīyate| madhye doṣe laṅghanaṃ pācanaṃ ca pathyam| agniḥ pacati, tasya pacato ye vibandhahetavaḥ, tānniṣidhya pāṭavaṃ pakturādadhataḥ paceti prayuṅkta iva tat pācayatīti pācanamucyate| hetumaṇṇijantātpacerbāhulakātkartari lyuṭ| yadupayuktamannapānauṣadhamapakvānāṃ sāmānāṃ dhātūnāṃ pācane samarthaṃ tat pācanamityarthaḥ| prabhūte śodhanaṃ pathyam| śodhanaṃ tu kāyādbahirdoṣānīrayati| vakṣyati hi (hṛ.sū.a. 14|5)"yadīrayedbahirdoṣān pañcadhā śodhanaṃ tu tat|" ityādi| kutaḥ prabhūta āmadoṣe śodhanaṃ hitam? ityāhataddhītyādi| hi-yasmāt, tat-śodhanam, mūlānmalānnāśayet| saṅgrahe'pyuktam (sū.a. 11)-bahudoṣāṇāṃ punardoṣāvasecanameva kāryam| na hyasrāvite palvalodakaughe śālyādipuṣṭirbhavati|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

vibhāgaṃ spaṣṭīkaroti-tatreti| laṅghanamatropavāsaḥ| laṅghanapācanaṃ-upavāsayuktaṃ pācanauṣadhapānam| prabhūte-bahutare| śodhanaṃ-vamanādi| hi-yasmāt, tatśodhanam, malānmūlādunmūlayet-samūlānucchindyāt| malabalamūlaṃ ca vikāre prabhūtvam|

Commentary: Hemādri’s Āyurvedarasāyana

tulyanyāprasaṅgādanyeṣāmapi vyādhīnāṃ cikitsāmāhaevamiti| evaṃ-āmavikāravat| anyān-jvarādīn| yathā, āmavikārāḥ santarpaṇotthāstadviparītenāpatarpaṇena cikitsyante, tathā, anye'pi vikārāḥ svanidānaviparyayāccikitsyāḥ| āmavikārāṇāmanyeṣāṃ ca svanidānaviparyānupaśame cikitsāmāha-anubandhe tviti| yadi hetuviparyaye kriyamāṇe'pyanubandho-anuvartanaṃ vyādheḥ, tadā hetuviparyayaṃ tyāktvā bhiṣak vyādhiviparyayaṃ bhaiṣajyaṃ yathāyathaṃ yuñjyāt| hetuviparītādisvarūpamuktaṃ saṅgrahe (sū.12 "tatra hetuviparītaṃ" ityārabhya yāvat "viparītamarthaṃ karoti" iti|)|

Like what you read? Consider supporting this website: