Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tebhyo'tiviprakīrṇebhyaḥ prāyaḥ sārataroccayaḥ||4||
kriyate'ṣṭāṅgahṛdayaṃ nātisaṃkṣepavistaram||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tebhya iti| tebhyo granthebhyo'tiviprakīrṇebhyo vikṣiptebhya uccāvacoktārthatayaivetaścetaśca gatebhyaḥ| ata eva kaścidevārthaḥ kasmādeva tantrāntarājjñāyate| yathā śalyacikitsā suśrutapraṇītāttantrādevāvagamyate na tathāgniveśādikāt| ūrdhvāṅgacikitsā ca janakapraṇītāttantrādyathāvagamyate na tathā suśrutapraṇītāt| ataḥ prāyo bāhulyena sārataroccayaḥ kriyate| uccīyante saṅgṛhyante vikṣiptāḥ padārthā anenetyuccayaḥ| yathā yavādīnāṃ bahukṣetrajātānāmekasmin sthāne uccayo rāśīkṛtya sthāpanaṃ vidhīyate tatheha sāratarāṇāmuccayaḥ| sārataragrahaṇenaitaddyotayati, saṅgraheṇaiva sārāṇāmuccayaḥ kṛtaḥ| anena tathā sāratarāṇāṃ pradeśānāmuccayaḥ kriyata iti| kiṃ nāma aṣṭāṅgahṛdayam| etacca sānvayārthamasya nāma| yathā śarīrasya sarvāvayavebhyaḥ pradhānadeśo hi hṛdayam, tathedamaṣṭāṅgāyurvedasya pradhānabhūtatvād hṛdayamiva hṛdayam| tathā ca tantrānte vakṣyati (u.

a. 40|88)-hṛdayamiva hṛdayametadityādi| aṣṭau ca tānyaṅgānyaṣṭāṅgāni, teṣāṃ pratyekaṃ hṛdayaṃ, sāratarasaṅgrahaṇāt| kīdṛśamaṣṭāṅgahṛdayam| nātisaṃkṣepavistaram| saṃkṣepaśca vistaraśca saṃkṣepavistarau, atiśayena saṃkṣepavistarau yatra na, tannātisaṃkṣepavistaram| atiśabdasyātra pratyekaṃ sambandhaḥ| atisaṃkṣepaṃ kiñcittantraṃ yathā siddhasārādi, kiñciccātivistaraṃ yathā saṅgrahādi| idaṃ tu tantraṃ nātisaṃkṣepavistaram| atisaṃkṣepoktaṃ svalpadhiyāṃ nopakṛtaye| teṣāṃ hi yathoktāgamamātraṃ śreyaḥ, na tu vākyārthaparyālocanādadhikaḥ parāmarśaḥ| ativistīrṇaṃ tu pāṭhāvabodhānuṣṭhānaisteṣāṃ duḥśakyaṃ syāt| tasmādalpamadhyottkṛṣṭabuddhiśiṣyahitārthaṃ tantrametaduddiṣṭam|

Like what you read? Consider supporting this website: