Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pavitrayossaṃkāra āyāmataḥ parīmāṇaṃ prokṣaṇīsaṃskāraḥ pātraprokṣa iti darśapūrṇamāsavattūṣṇīm // ĀpGs_1.19 //


Haradatta’s Anākulā-vṛtti (sūtra 1.19)

pavitrayossaṃmkāraḥ tṛṇaṃ kāṣṭhaṃ ve tyevamādiḥ /
tayorāyāmato yat parimāṇaṃ dīrghapramāṇaṃ prādeśamātrā (āpa.śrau.1-11-9.) vityetat /
prokṣaṇāsaṃskāraḥ"pavitrāntarhitāyāmāgnihotrahavaṇyā"(āpa.śrau.1-11-9) mityādi /
tatrāgnihotrahavaṇyā ihābhāvāt pātrāntaraṃ prāpayate /

uttānāni pātrāṇi ityādi pātraprokṣaṇam /
tadetat padārthacatuṣṭayaṃ darśayati /
darśapūrmamāsayerivātrāpi kartavyam /
tūṣṇīmiti mantrapratiṣedhaḥ /

yathā prokṣaṇe pātrāṇāmuktā kriyā visraṃsanañcedhmasyatadantarbhāvādeva siddham /
idaṃ tu vacanaṃ niyamārtham-pavitrayorevāyāmata- parimāṇaṃ yathā syāt

idhmasya darbhāgrayoścājye pratyasyamānayor bhūditi /
kathaṃ punastatra prasaṅgaḥ ?etadeva jñāpayati-bhavatyatrāpi darśapūrṇamāsavattūṣṇīṃ saṃskāra iti /
āyāmagrahaṇamāyāmaparimāṇasyaiva pavitrayorniyamena ya saṃkhyāparīmāṇaṃ dārśapūrṇamāsikamevedhmasya bhavati /
tenātrāvidyamāneṣvanūyājeṣu na ekaviṃśātidāruridhmo bhavati /
upahomāstvanūyājārthe bhavanti //14//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.19)

pavitrayossaṃskāro darśapūrmamāsābhyāṃ tulyaṃ mantravarja kāryaḥ /
samāvapracchinnāgrau darbhau prādeśamātrau pavitre kurute, tṛṇaṃ kāṣṭhaṃ vāntardhāya chinatti, na nakhena /
tato.pa upaspṛśet /
'gaudrarākṣasa'(āpa.pa.2-9) iti vacanāt /
tatastayormūlādārabhyā'grādadbhirmārjanam /
tayoścāyāmataḥ parimāṇaṃ darśapūrṇamāsavadeva /
yadyapi'pavitrayossaṃskāro darśapūrṇamāsavat'iti vacanādeva tadvadāyāmataḥ parimāṇaṃ prāptam, tathāpi yadāyāmataḥ parmāmaṃ prādeśamātrāviti tadeva tadvat, na tviha pṛthutvenāpi sāmyamityevamartha'āyāmataḥ parimāṇam'iti punarvacanam //


kecit -pavitrayorevāyāmataḥ parimāṇaṃ darśapūrṇamāsavat, na tvidhmasya darbhāgrayoścājye pratyasyamānayoriti niyamārtha punarvacanam /
evaṃ bruvataiva sūtrakāreṇa darśapūrṇamāsavattūṣṇīmidhmasya darbhāgrayośca saṃskāra- prasiddha vadabhyanujñātaḥ /
tathaiva cācāraḥ /
tena khādiraḥ pālāso śulvasannaddha idhmo visrasya triḥ prokṣitavyaḥ /
pārvaṇe ca pūrvadyussannaddhavyaḥ /
darbhāgre ca'tṛṇaṃ kāṣṭaṃ '(āpa.śrau.1-11-7.) ityādividhivā saṃskṛtyājye pratyasitavye /
atra ca yadyapyayamarthaḥ'āyāmataḥ'iti vā'parimāṇaṃ'iti vānyatareṇa siddhaḥ tathāpi niyamāntarārthamevamuktam /

āyāmata eva yatparimāṇaṃ tadeva pavitrayoḥ darśapūrṇamāsavat, na saṃkhyātaḥ parimāṇam /
tenedhmasya saṃkhyāparimāṇaṃ dārśapūrṇamāsikameva'ekaviṃśatidārumidhmam'; (āpa.1-5.6) iti āyāmasyaiva pavitrayorniyamitatvāt /
yadyapyanūyājābhāvādekaviṃśatyā na kāryam;tathāpyetadvalāttatsthāne jayādayaḥ kalpyāḥ- ityāyuktaṃ bhūyiṣṭhaṃ ca pūrvavyākhyānenānyathāsiddhe'pi sūtre kalpayanti //


prokṣaṇīsaṃskāro'pi darśapūrṇamāsavattūṣṇīm /
udagagrābhyāṃ pavitrābhyāṃ antarhitāyāṃ vekaṅkatyāṃ snucyapa ānīya tābhyāṃ trirutpūya prokṣet /

pātraperokṣaṇamapi tadvattūṣṇīm /
uttānāni pātrāṇi kṛtvedhmaṃ ca visrasya tābhissapavitreṇa pāṇinā triḥ prokṣet //19//

4 praṇītāpraṇayanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: