Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

apareṇāgniṃ pavitrāntarhite pātre'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpūya samaṃ prāṇairhṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya // ĀpGs_1.20 //


Haradatta’s Anākulā-vṛtti (sūtra 1.20)

pātraprokṣaṇānantaramapareṇāgniṃ praṇītārthepāno pavitraṃ nidhāya tasminnudagagre pavitre antardhāyāpa ānīyya pavitrābhyāṃ udagagrābhyāṃ trirutpunāti prāgapavargam /
agnigrahaṇaṃ pātrādhikārāt /
aṅguṣṭhopakanīṣṭhobhyāmuttānābhyāṃ pāṇibhyāmiti kalpāntare dṛṣṭo viśeṣaḥ /
utpūya apassamaṃ prāṇairharati /
mukhena tulyamityarthaḥ /
hṛtvottareṇāgniṃ darbheṣu saṃstīrṇeṣu sādayati /
agnigrahaṇaṃ pātrairvyavadhānaṃ bhūditi /
sādayitvā darbhaiḥ pracchādayati /
sarvañcaitat pavitrahastaḥ karoti //15//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.20)

agneradūreṇa paścāt pavitrāntarhite kasmiṃścit pātre'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trirutpunāti /
atra prakṛtayorapi pavitrayoḥ punargrahaṇāt pāṇyoḥ prāgagratvamācārasiddhaṃ'āṅguṣṭhopakaniśṭhikābhyāmuttānābhyāṃ pāṇibhyām'(āśva.gṛ.1-3-3.) ityāśvalāyanoktaṃ ca jñāpitam /
tatastā apassamaṃ prāṇairhṛtvā prāmasthānabhyāṃ mukanāsikābhyāṃ samamudūdhṛtya uttareṇāgniṃ punastīrṇeṣu darbheṣu sādayati,'darbhāṣu'iti vacanāt /

anye pūrvastīrṇeṣu /
tato darbhaiḥ pracchādayetac /
atra'apareṇāgnim'ityagnigrahaṇaṃ pātrāṇāmapareṇa bhūditi /
'uttareṇāgnim'iti tu pātravyavadānanivṛttyartam //20//

5 brahmavaraṇam /

Like what you read? Consider supporting this website: