Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 154 - o) Śakra supplies the Buddha with water

(cps24 .1) tatredānīṃ bhagavānurubilvākāśyapasya jaṭilasyāśramapade viharati vanagulmake; athorubilvākāśyapo jaṭilo bhagavato'rthāya bhojanaṃ pratipādayitvā yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat; samayo mahāśramaṇa sadyo bhaktaṃ yasyedānīṃ mahāśramaṇaḥ kālaṃ manyate; atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya yenorubilvākāśyapasya jaṭilasyāśramapadaṃ tenopajagāma; upetya prajñapta evāsane nyaṣīdat; athorubilvākāśyapo jaṭilaḥ sukhopaniṣaṇṇaṃ bhagavantaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pātraṃ pūrayitvā partipāditaḥ; atha bhagavānurubilvākāśyapasya jaṭilasyāntikātpiṇḍapātamādāya anyatarasmiṃ pradeśe bhaktakṛtyamakārṣīt; tatra bhagavata udakenodakakāryamutpannam; atha śakro devendro bhagavata udakenotpannamudakakāryaṃ viditvā bhagavataḥ purataḥ pāṇinā pṛthivīṃ parāhanti; tatra mahadudapānaṃ prādurbhūtaṃ vāriviṣyandi; yato bhagavānudakakāryamakārṣīt; adrākṣīdurubilvākāśyapo jaṭila āśramapade caṃkramanmahadudapānaṃ prādurbhūtaṃ vāriviṣyandi; dṛṣṭvā ca tasyaitadabhavat: na idaṃ pūrve udapānaṃ mayā dṛṣṭam: etarhi udakaṃ kuta āgatam: athorubilvākāśyapo jaṭilo yena bhagavāṃstenopajagāma; upetya bhagavantamidamavocat: jānīhi mahāśramaṇa; ihāhamāśramapade caṃkramannadrākṣaṃ mahadudapānaṃ vāriviṣyandi; dṛṣṭvā ca mamaitadabhavat: na idaṃ mahāśramaṇa pūrve udapānaṃ mayā dṛṣṭaṃ, etarhi udakaṃ kuta āgataṃ; atra tava kāśyapa antikātpiṇḍapātamādāya anyatarasmiṃ pradeśe bhaktakṛtyaṃ kṛtvā mama udakenodakakāryam (226) utpannam; atha śakro devendro mama udakenotpannamudakakāryaṃ viditvāsmiṃ pradeśe pāṇinā pṛthivīṃ parāhanti; atra mahadudapānaṃ prādurbhūtaṃ yato'hamudakenodakakāryamakārṣam; pāṇikhātā nāma kāśyapa eṣā puṣkariṇī; athorubilvākāśyapasya jaṭilasyaitadabhavat: āścaryaṃ yāvanmaharddhiko mahāśramaṇo mahānubhāvaḥ; api tvahamapyarhan

Like what you read? Consider supporting this website: