Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 83 - The four Noble Truths

tatra bhagavān pañcakān bhikṣūnāmantrayate sma: 1) idaṃ duḥkhamāryasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi; jñānaṃ vidyā buddhirudapādi; ayaṃ duḥkhasamudayaḥ, ayaṃ duḥkhanirodhaḥ; iyaṃ duḥkhanirodhagāminī pratipatāryasatyamiti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhamāryasatyamabhijñayā parijñeyaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhasamudayamāryasatyamabhijñayā prahātavyaṃ mayeti bhikṣavaḥ pūrvam (a 391 ) ananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhanirodhamāryasatyamabhijñayā sākṣātkartavyaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhanirodhagāminī pratipadāryasatyamabhijñayā bhāvayitavyaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi
tatkhalu duḥkhamāryasatyamabhijñāyā parijñātaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhasamudayamāryasatyamabhijñayā prahīṇaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhanirodhamāryasatyamabhijñayā sākṣātkṛtaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; tatkhalu duḥkhanirodhagāminī pratipadāryasatyamabhijñayā bhāvitaṃ mayeti bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasi kurvataścakṣurudapādi, jñānaṃ vidyā buddhirudapādi; yāvacca (136) mama bhikṣava eṣu caturṣvāryasatyeṣvevaṃ triparivartaṃ dvādaśākāraṃ na cakṣurudapādi, na jñānaṃ <na> vidyā na buddhirudapādi, na tāvadahamasmādbhikṣavaḥ sadevakāllokāt, samārakāt, sabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam; na tāvadahaṃ bhikṣavaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smītyadhyajñāsiṣam; yataśca mama bhikṣava eṣu caturṣvāryasatyeṣvevaṃ triparivartaṃ dvādaśākāraṃ cakṣurudapādi, jñānaṃ vidyā buddhirudapādi, tato'hamasmātsadevakāllokātsamārakātsabrahmakāt, saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāyā mukto nisṛto visaṃyukto vipramukto viparyāsāpagatena cetasā bahulaṃ vyāhārṣam; bhikṣavaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbuddho'smītyadhyajñāsiṣaṃ

Like what you read? Consider supporting this website: