Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 51 - Ārāḍa Kālāma

sa taṃ mārgaṃ nālamiti kṛtvā yenārāḍaḥ kālāmastenopasaṅkrāntaḥ; upasaṅkramya ārāḍaṃ kālāmamidamavocat: sacette ārāḍa aguru careyamahaṃ bhavato'ntike brahmacaryamiti;sa kathayati: na me āyuṣman gautamāguru; vihara tvaṃ yathāsukhamiti; bodhisatvaḥ kathayati: kiyanto bhavatā ārāḍena dharmā adhigatāḥ? sa kathayati: yāvadevāyuṣman gautama ākiñcanyāyatanam; atha bodhisatvasyaitadabhavat: ārāḍasyāpi kālāmasya śraddhā, mamāpi śraddhā; ārāḍasyāpi kālāmasya vīryaṃ smṛtiḥ samādhiḥ prajñā, mamāpi vīryaṃ smṛtiḥ samādhiḥ prajñā; ārāḍena kālāmena iyanto dharmāḥ sākṣātkṛtāḥ yāvadeva ākiñcanyāyatanam; kasmādahamimān dharmānna sākṣātkariṣyāmi iti; atha bodhisatvasteṣāmeva dharmāṇāmaprāptānāṃ prāptaye anadhigatānamadhigamāya asākṣātkṛtānāṃ sākṣātkriyāyai eko vyapakṛṣṭo'pramatta ātāpī prahitātmā vyāhārṣīd; eko vyapakṛṣṭo'pramatta ātāpī prahitātmā viharannacirādeva tān dharmān sākṣādakārṣīt; sākṣātkṛtvā ca punastān dharmān yenārāḍaḥ kālāmastenopasaṅkrāntaḥ; upasaṅkramya ārāḍaṃ kālāmamidamavocat: nanu bhavatā ārāḍena ime dharmāḥ svayamabhijñayā sākṣātkṛtā yāvadevākiñcanyāyatanam; sa evamāha: tathyaṃ mayā gautama ime dharmāḥ sākṣātkṛtā yāvadevākiñcanyāyatanam; bodhisatvaḥ kathayati: mamāpyāyuṣmanārāḍa ime dharmāḥ svayamabhijñayā sākṣātkṛtā yāvadevākiñcanyāyatanamiti; tarhyāyuṣman gautama yāvattava tāvanmama; yāvanmama tāvattava; ehyāvāmubhāvapīmaṃ gaṇaṃ parikarṣāvaḥ; asmīṃścārthe āvāṃ samasamau sāmānyaprāptau; athārāḍaḥ kālāmo bodhisatvasya pūrvācārya eva san bodhisatvaṃ paramayā mānanayā mānitavān; paramayā pūjanayā pūjitavān; parameṣu cāsya pratyayeṣu āttamanāścābhūdabhirāddhaśca; atha bodhisatvasyaitadabhavat: ayaṃ mārgo (98) nālaṃ jñānāya, nālaṃ darśanāya, nālamanuttarāyai samyaksaṃbodhaye

Like what you read? Consider supporting this website: