Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 52 - Udraka Rāmaputra

atha bodhisatvastaṃ mārgaṃ nālamiti viditvā yenodrako rāmaputrastenopasaṅkrāntaḥ; upasaṅkramyodrakaṃ rāmaputramidamavocat: sacette udraka aguru careyamahaṃ tavāntike brahmacaryam; na me āyuṣman gautamāguru; vihara tvaṃ yathāsukhaṃ; kiyanto bhavatā udrakeṇa dharmāḥ sākṣātkṛtāḥ? yāvadevāyuṣman gautama naivasaṃjñānāsaṃjñāyatanam; bodhisatvasyaitadabhavat: udrakasya rāmaputrasya śraddhā; mamāpi śraddhā; udrakasya rāmaputrasya vīryaṃ smṛtiḥ samādhiḥ prajñā; mamāpi vīryaṃ smṛtiḥ samādhiḥ prajñā; udrakeṇa rāmaputreṇa iyanto dharmāḥ sākṣātkṛtā yāvadeva naivasaṃjñānāsaṃjñāyatanam; kasmādahamimān dharmānna sākṣātkariṣyāmi iti; atha bodhisatvasteṣāmeva dharmāṇāmaprāptānāṃ prāptaye anadhigatānāmadhigamāya asākṣātkṛtānāṃ sākṣātkriyāyai eko vyapakṛṣṭo'pramatta ātāpī prahitātmā vyāhārṣīt; eko vyapakṛṣṭo'pramatta ātāpī prahitātmā viharannacirādeva tān dharmān sākṣādakārṣīt; sākṣātkṛtvā ca punastān dharmān yenodrako rāmaputrastenopasaṅkrāntaḥ; upasaṅkramyodrakaṃ rāmaputramidamavocat: nanu bhavatā udrakeṇa ime dharmāḥ svayamabhijñayā sākṣātkṛtā yāvadeva naivasaṃjñānāsaṃjñāyatanam? tathyam; mayā āyuṣman gautama ime dharmāḥ sākṣātkṛtā yāvadeva naivasaṃjñānāsaṃjñāyatanam; bodhisatvaḥ kathayati: mayāpyāyuṣmannudraka ime dharmāḥ svayamabhijñayā sākṣātkṛtā yāvadeva naivasaṃjñānāsaṃjñāyatanamiti; tarhyāyuṣman gautama yāvattava tāvanmama; yāvanmama tāvattava; ehyāvāmubhāvapīmaṃ gaṇaṃ parikarṣāvaḥ; asmiṃścārthe āvāṃ samasamau sāmānyaprāptau; athodrako rāmaputro bodhisatvasya pūrvācārya eva san taṃ paramayā mānanayā mānitavān; paramayā pūjanayā pūjitavān; parameṣu cāsya pratyayeṣvāttamanāścābhūdabhirāddhaśca; atha bodhisatvasya etadabhavat: ayamapi mārgo nālaṃ jñānāya, nālaṃ darśanāya nālamanuttarāyai samyaksaṃbodhaye; atha bodhisatvastamapi mārgaṃ nālamiti kṛtvā prakrāntaḥ (99)

Like what you read? Consider supporting this website: