Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.394

āvasathaṃ gacchati paroparaṃ ca yathābhiprāyaṃ samāgacchanti // abhīkṣṇasaṃnipātena parivrājikā āpannasatvasaṃpannā saṃvṛttā //
___te dāni mathurāyā nirgamya dakṣiṇāpathe janapadacārikāṃ caramāṇā navānāṃ daśānāṃ māsānām atyayena śvetavalākām anuprāptā tahiṃ śvetavalākāyāṃ rātriṃ āvāsitā // tatra sabhāyāṃ parivrājikā prajātā / dārako jāto prāsādiko darśanīyo paramāye śubhavarṇapuṣkalatayā samanvāgato // tehi tasya māṇavakasya sabhāye jāto ti sabhiko tti nāma kṛtaṃ // tehi dāni mātāpitṛhi so māṇavako saṃvardhiyati // yatra kāle so māṇavako vijñaprāpto saṃvṛtto tato pi lipiṃ śikṣāpito gaṇanāṃ dhāraṇaṃ nikṣepaṇaṃ sarvāṇi ca parivrājakaśāstrāṇi adhīyāpito vādipravādī // so dāni samudrukukṣiṃ praviṣṭo abuddhe buddhaṃ mārgati / so dāni ṣoḍaśa mahājanapadāni aṇvanto vārāṇasīṃ āgato ṛṣivadanaṃ mṛgadāvaṃ bhagavantam upasaṃkrānto //
___atha khalu sabhiko parivrājako bhagavatā sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisārayitvā ekānte niṣaṇṇo / sabhiko parivrājako bhagavantaṃ praśnaṃ pṛcche //
kaṃkṣāvicikitso āgato smi
praśnaṃ pṛcchituṃ abhikāṃkṣamāṇo /
tasya sabhikasya praśnam evaṃ pṛṣṭaṃ
bhagavaṃ anupūrvam anulomam anusandhim anudharmaṃ vyākarohi //
bhagavān āha //

Like what you read? Consider supporting this website: