Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.378

parasainyaprarmadakānāṃ / so imāni catvāri mahādvīpāni adhyāvasati tadyathā jaṃbudvīpaṃ pūrvavidehaṃ aparagodānikaṃ uttarakuruṃ imāṃ mahāpṛthivīṃ sāgaragiriparyantām akhilām akaṇṭakām adaṇḍenāśastreṇānutpīḍena dharmeṇaivābhinirjitvā adhyāvasati / sacet punaḥ agārato anagāriyaṃ pravrajati tathāgato bhavati arhaṃ samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca vighuṣṭaśabdo vighuṣṭakīrtirekho ananyaneyo abhibhū anabhibhūto ājñārthadarśī vaśī vaśavartī so ca ṛṣiṇā maharddhikena mahānubhāvena caturhi kāraṇehi ekāṃśena vyākṛto buddho loke bhaviṣyatīti athānyehi pi naimittikehi // yadā bhagavān abhiniṣkrānto so pi tadaho yeva abhiniṣkrānto anuhimavantaṃ āśramaṃ gatvā ṛṣipravrajyāṃ pravrajito caturdhyānalābhī paṃcābhijño maharddhiko mahānubhāvo ṛṣi saṃvṛtto //
___tasya dāni ekūnatriṃśa ṛṣikumārā śiṣyā sarve ṣaḍaṃgavedapāragāś caturdhyānalābhinaḥ paṃcābhijñā maharddhikā mahānubhāvā // so teṣāṃ śiṣyāṇām āha // buddho loke samutpanno vārāṇasyāṃ viharati ṛṣivadane mṛgadāve manuṣyāṇāṃ dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇa svarthaṃ suvyaṃjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
sarve aśaraṇā skaṃdhāḥ abhitaptā mahābhayā /
aviśvāsikā ca asārā ca iti bhāṣati gautamo //
yaṃ nūnaṃ vayaṃ māṇavakāho yena vārāṇasīm ṛṣivadanaṃ mṛgadāvaṃ tenopasaṃkrameyāma

Like what you read? Consider supporting this website: