Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.377

___bhagavāṃ vārāṇasyāṃ viharati śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā apare dāni triṃśa janā ṛṣivadanasya nātidūreṇa mārgeṇa gacchanti / bhagavāṃ dāni teṣām anugrahārthāya mārgasya samīpe niṣaṇṇo / te dāni bhagavantaṃ dṛṣṭvā bhagavataḥ pādavandā upasaṃkrāntā bhagavatā ca sarve balavaśībhāvena vinītā ehibhikṣukāye ca pravrājitā upasaṃpāditā / eṣā āyuṣmatāṃ triṃśānāṃ janānāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___bhagavāṃ vārāṇasyāṃ viharati ṛṣivadane mṛgadāve śāstā devānāṃ ca manuṣyāṇāṃ ca vistareṇa nidānaṃ kṛtvā kośaleṣu droṇavastukaṃ nāma grāmaṃ tahiṃ aparo brāhmaṇamahāśālo āḍhyo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpateyo prabhūtadhanadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtadāsīdāsakarmakarapauruṣeyo prabhūtahastyaśvājagaveḍako / tasya dāni brāhmaṇamahāśālasya maitrāyaṇī nāma brāhmaṇī bhāryā prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhavarṇapuṣkalatayā samanvāgatā // tasyā dāni maitrāyaṇīye pūrṇo nāma māṇavo putro prāsādiko darśanīyo taruṇābhirūpo kṛtapuṇyo maheśākhyo kṛtādhikāro purimakehi samyaksaṃbuddhehi cchinnabandhano ājñātabhūto āryadharmāṇāṃ caramabhaviko // so śṛṇoti / rājño śuddhodanasya sarvārthasiddho nāma kumāro dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgato yehi dvātriṃśatīhi mahāpuruṣalakṣaṇehi mahāpuruṣasya dve gatīyo bhavanti na tṛtīyā / saced agāram adhyāvasati rājā bhavati cakravartī caturdvīpeśvaro vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato / tasya imāni sapta ratnāni bhavanti tadyathā cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ gṛhapatiratnaṃ strīratnaṃ pariṇāyakaratnaṃ saptamaṃ pūraṃ cāsya bhavati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṃgarūpaṇāṃ

Like what you read? Consider supporting this website: