Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.379

taṃ bhagavantaṃ gautamaṃ darśanāya / sādhu khalu punar bhavati tathārūpāṇāṃ tathāgatānāṃ arhantānāṃ samyaksaṃbuddhānāṃ darśanāya upasaṃkramaṇaṃ paryupāsanā ca // sādhūpādhyāya tti te māṇavakā pūrṇasya . . . . . . . . . . . brahmacaryaṃ saṃprakāśayantaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ aśītihi anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavāṃ caturhi vaiśāradyehi suviśārado śāntendriyo śāntamānaso uttamadamaśamathapāramiprāpto paramadamaśamathapāramiprāptaḥ antargatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena hradam ivāccho anāvilo viprasanno ratanayūpam ivābhyudgato suvarṇayūpaṃ prabhāsamānaṃ tejasā śriyāye jvalamānaṃ asecanakaṃ apratikūlaṃ darśanāye / dṛṣṭvā ca punar asya atiriva manaṃ prasīde // prasannacitto ca punar yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vaṃditvā bhagavantam etad uvāca // pravrajehi māṃ bhagavaṃ upasaṃpādehi māṃ sugata // atha khalu bhagavāṃ pūrṇaṃ ṛṣiṃ maitrāyaṇīputraṃ ātmatriṃśaṃ ehibhikṣukāye abhibhāṣe // etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvaraṃ ca prādurbhūtaṃ suṃbhakā ca pātrā prakṛtisvabhāvasaṃsthitā keśā īryāpatho ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣā āyuṣmataḥ pūrṇasya maitrāyaṇīputrasya ātmatriṃśasya pravrajyā upasaṃpadā bhikṣubhāvo //
___so dāni ātmatriṃśo bhagavatā balavaśībhāve vinīto / so dāni balavaśībhāvaprāpto bhagavantaṃ sammukhaṃ imāhi sārūpyāhi gāthāhi abhistave //

Like what you read? Consider supporting this website: